Mooka Panchasati-Mandasmitha Satakam (5) In English

॥ Mooka Panchasati-Mandasmitha Satakam (5) English Lyrics ॥

॥ mūkapañcaśati – 5 – mandasmitaśatakaṁ ॥

badhnīmō vayamañjaliṁ pratidinaṁ bandhacchidē dēhinaṁ
kandarpagamatantramūlaguravē kalyanakēlībhuvē ।
kamaksya ghanasarapuñjarajasē kamadruhaścaksusaṁ
mandarastabakaprabhamadamusē mandasmitajyōtisē ॥ 1 ॥

sadhrīcē navamallikasumanasaṁ nasagramuktamanē-
racaryaya mr̥nalakandamahasaṁ naisargikaya dvisē ।
svardhunya saha yudhvanē himarucērardhasanadhyasinē
kamaksyaḥ smitamañjarīdhavalimadvaitaya tasmai namaḥ ॥ 2 ॥

karpūradyuticaturīmatitaramalpīyasīṁ kurvatī
daurbhagyōdayamēva saṁvidadhatī dausakarīnaṁ tvisam ।
ksullanēva manōjñamallinikaranphullanapi vyañjatī
kamaksya mr̥dulasmitaṁśulaharī kamaprasūrastu mē ॥ 3 ॥

ya pīnastanamandalōpari lasatkarpūralēpayatē
ya nīlēksanaratrikantitatisu jyōtsnaprarōhayatē ।
ya saundaryadhunītaraṅgatatisu vyalōlahaṁsayatē
kamaksyaḥ śiśirīkarōtu hr̥dayaṁ sa mē smitapracurī ॥ 4 ॥

yēsaṁ gacchati pūrvapaksasaraniṁ kaumudvataḥ śvētima
yēsaṁ santatamaruruksati tulakaksyaṁ śaraccandramaḥ ।
yēsamicchati kamburapyasulabhamantēvasatprakriyaṁ
kamaksya mamataṁ harantu mama tē hasatvisamaṅkuraḥ ॥ 5 ॥

aśasīmasu santataṁ vidadhatī naiśakarīṁ vyakriyaṁ
kaśanamabhimanabhaṅgakalanakauśalyamabibhratī ।
īśanēna vilōkita sakutukaṁ kamaksi tē kalmasa-
klēśapayakarī cakasti laharī mandasmitajyōtisam ॥ 6 ॥

arūdhasya samunnatastanatatīsamrajyasiṁhasanaṁ
kandarpasya vibhōrjagattrayajayaprakatyamudranidhēḥ ।
yasyaścamaracaturīṁ kalayatē raśmicchata cañcala
sa mandasmitamañjarī bhavatu naḥ kamaya kamaksi tē ॥ 7 ॥

śambhōrya parirambhasambhramavidhau nairmalyasīmanidhiḥ
gairvanīva taraṅginī kr̥tamr̥dusyandaṁ kalindatmajam ।
kalmasīkurutē kalaṅkasusamaṁ kanthasthalīcumbinīṁ
kamaksyaḥ smitakandalī bhavatu naḥ kalyanasandōhinī ॥ 8 ॥

jētuṁ haralatamiva stanatatīṁ sañjagmusī santataṁ
gantuṁ nirmalatamiva dvigunitaṁ magna kr̥pastrōtasi ।
labdhuṁ vismayanīyatamiva haraṁ ragakulaṁ kurvatī
mañjustē smitamañjarī bhavabhayaṁ mathnatu kamaksi mē ॥ 9 ॥

śvētapi prakataṁ niśakararucaṁ malinyamatanvatī
śītapi smarapavakaṁ paśupatēḥ sandhuksayantī sada ।
svabhavyadadharaśritapi namatamuccairdiśantī gatiṁ
kamaksi sphutamantara sphuratu nastvanmandahasaprabha ॥ 10 ॥

vaktraśrīsarasījalē taralitabhrūvallikallōlitē
kalimna dadhatī kataksajanusa madhuvratīṁ vyapr̥tim ।
nirnidramalapundarīkakuhanapandityamabibhratī
kamaksyaḥ smitacaturī mama manaḥ kataryamunmūlayēt ॥ 11 ॥

nityaṁ badhitabandhujīvamadharaṁ maitrījusaṁ pallavaiḥ
śuddhasya dvijamandalasya ca tiraskartaramapyaśrita ।
ya vaimalyavatī sadaiva namataṁ cētaḥ punītētaraṁ
kamaksya hr̥dayaṁ prasadayatu mē sa mandahasaprabha ॥ 12 ॥

druhyantī tamasē muhuḥ kumudinīsahayyamabibhratī
yantī candrakiśōraśēkharavapuḥsaudhaṅganē prēṅkhanam ।
jñanambhōnidhivīcikaṁ sumanasaṁ kūlaṅkasaṁ kurvatī
kamaksyaḥ smitakaumudī haratu mē saṁsaratapōdayam ॥ 13 ॥

kaśmīradravadhatukardamaruca kalmasataṁ bibhratī
haṁsaughairiva kurvatī paricitiṁ harīkr̥tairmauktikaiḥ ।
vaksōjanmatusaraśailakatakē sañcaramatanvatī
kamaksya mr̥dulasmitadyutimayī bhagīrathī bhasatē ॥ 14 ॥

kambōrvaṁśaparampara iva kr̥pasantanavallībhuvaḥ
samphullastabaka iva prasr̥mara mūrtaḥ prasada iva ।
vakpīyūsakana iva tripathagaparyayabhēda iva
bhrajantē tava mandahasakiranaḥ kañcīpurīnayikē ॥ 15 ॥

vaksōjē ghanasarapatraracanabhaṅgīsapatnayita
kanthē mauktikaharayastikiranavyaparamudrayita ।
ōsthaśrīnikurumbapallavaputē prēṅkhatprasūnayita
kamaksi sphurataṁ madīyahr̥dayē tvanmandahasaprabha ॥ 16 ॥

yēsaṁ bindurivōpari pracalitō nasagramuktamaniḥ
yēsaṁ dīna ivadhikanthamayatē haraḥ karalambanam ।
yēsaṁ bandhurivōsthayōrarunima dhattē svayaṁ rañjanaṁ
kamaksyaḥ prabhavantu tē mama śivōllasaya hasaṅkuraḥ ॥ 17 ॥

ya jadyambunidhiṁ ksinōti bhajataṁ vairayatē kairavaiḥ
nityaṁ ya niyamēna ya ca yatatē kartuṁ trinētrōtsavam ।
bimbaṁ candramasaṁ ca vañcayati ya garvēna sa tadr̥śī
kamaksi smitamañjarī tava kathaṁ jyōtsnētyasau kīrtyatē ॥ 18 ॥

arudha rabhasatpuraḥ puraripōraślēsanōpakramē
ya tē matarupaiti divyatatinīśaṅkakarī tatksanam ।
ōsthau vēpayati bhruvau kutilayatyanamrayatyananaṁ
taṁ vandē mr̥duhasapūrasusamamēkamranathapriyē ॥ 19 ॥

vaktrēndōstava candrika smitatatirvalgu sphurantī sataṁ
syaccēdyuktamidaṁ cakōramanasaṁ kamaksi kautūhalam ।
ētaccitramaharniśaṁ yadadhikamēsa ruciṁ gahatē
bimbōsthadyumaniprabhasvapi ca yadbibbōkamalambatē ॥ 20 ॥

sadr̥śyaṁ kalaśambudhērvahati yatkamaksi mandasmitaṁ
śōbhamōstharucamba vidrumabhavamētadbhidaṁ brūmahē ।
ēkasmaduditaṁ pura kila papau śarvaḥ puranaḥ puman
ētanmadhyasamudbhavaṁ rasayatē madhuryarūpaṁ rasam ॥ 21 ॥

uttuṅgastanakumbhaśailakatakē vistarikastūrika-
patraśrījusi cañcalaḥ smitarucaḥ kamaksi tē kōmalaḥ ।
sandhyadīdhitirañjita iva muhuḥ sandradharajyōtisa
vyalōlamalaśaradabhraśakalavyaparamatanvatē ॥ 22 ॥

ksīraṁ dūrata ēva tisthatu kathaṁ vaimalyamatradidaṁ
matastē sahapathavīthimayataṁ mandasmitairmañjulaiḥ ।
kiṁ cēyaṁ tu bhidasti dōhanavaśadēkaṁ tu sañjayatē
kamaksi svayamarthitaṁ pranamatamanyattu dōduhyatē ॥ 23 ॥

karpūrairamr̥tairjagajjanani tē kamaksi candratapaiḥ
muktaharagunairmr̥nalavalayairmugdhasmitaśrīriyam ।
śrīkañcīpuranayikē samataya saṁstūyatē sajjanaiḥ
tattadr̥ṅmama tapaśantividhayē kiṁ dēvi mandayatē ॥ 24 ॥

madhyēgarbhitamañjuvakyalaharīmadhvījharīśītala
mandarastabakayatē janani tē mandasmitaṁśucchata ।
yasya vardhayituṁ muhurvikasanaṁ kamaksi kamadruhō
valgurvīksanavibhramavyatikarō vasantamasayatē ॥ 25 ॥

bimbōsthadyutipuñjarañjitarucistvanmandahasacchata ।
kalyanaṁ girisarvabhaumatanayē kallōlayatvaśu mē ।
phullanmallipinaddhahallakamayī malēva ya pēśala
śrīkañcīśvari maramarditururōmadhyē muhurlambatē ॥ 26 ॥

See Also  Sri Yoga Meenakshi Stotram In English

bibhrana śaradabhravibhramadaśaṁ vidyōtamanapyasō
kamaksi smitamañjarī kirati tē karunyadhararasam ।
aścaryaṁ śiśirīkarōti jagatīścalōkya cainamahō
kamaṁ khēlati nīlakanthahr̥dayaṁ kautūhalandōlitam ॥ 27 ॥

prēṅkhatpraudhakataksakuñjakuharēsvatyacchagucchayitaṁ
vaktrēnducchavisindhuvīcinicayē phēnapratanayitam ।
nairantaryavijr̥mbhitastanatatē naicōlapattayitaṁ
kalusyaṁ kabalīkarōtu mama tē kamaksi mandasmitam ॥ 28 ॥

pīyūsaṁ tava mantharasmitamiti vyarthaiva sapapratha
kamaksi dhruvamīdr̥śaṁ yadi bhavēdētatkathaṁ va śivē ।
mandarasya kathalavaṁ na sahatē mathnati mandakinī-
minduṁ nindati kīrtitē:’pi kalaśīpathōdhimīrsyayatē ॥ 29 ॥

viśvēsaṁ nayanōtsavaṁ vitanutaṁ vidyōtataṁ candrama
vikhyatō madanantakēna mukutīmadhyē ca sammanyatam ।
aḥ kiṁ jatamanēna hasasusamamalōkya kamaksi tē
kalaṅkīmavalambatē khalu daśaṁ kalmasahīnō:’pyasau ॥ 30 ॥

cētaḥ śītalayantu naḥ paśupatēranandajīvatavō
namranaṁ nayanadhvasīmasu śaraccandratapōpakramaḥ ।
saṁsarakhyasarōruhakarakhalīkarē tusarōtkaraḥ
kamaksi smarakīrtibījanikarastvanmandahasaṅkuraḥ ॥ 31 ॥

karmaughakhyatamaḥ kacakacikarankamaksi sañcintayē
tvanmandasmitarōcisaṁ tribhuvanaksēmaṅkaranaṅkuran ।
yē vaktraṁ śiśiraśriyō vikasitaṁ candratapambhōruha-
dvēsōdghōsanacaturīmiva tiraskartuṁ pariskurvatē ॥ 32 ॥

kuryurnaḥ kulaśailarajatanayē kūlaṅkasaṁ maṅgalaṁ
kundaspardhanacuñcavastava śivē mandasmitaprakramaḥ ।
yē kamaksi samastasaksinayanaṁ santōsayantīśvaraṁ
karpūraprakara iva prasr̥maraḥ puṁsamasadharanaḥ ॥ 33 ॥

kamrēna snapayasva karmakuhanacōrēna maragama-
vyakhyaśiksanadīksitēna vidusamaksīnalaksmīpusa ।
kamaksi smitakandalēna kalusasphōtakriyacuñcuna
karunyamr̥tavīcikaviharanapracuryadhuryēna mam ॥ 34 ॥

tvanmandasmitakandalasya niyataṁ kamaksi śaṅkamahē
bimbaḥ kaścana nūtanaḥ pracalitō naiśakaraḥ śīkaraḥ ।
kiñca ksīrapayōnidhiḥ pratinidhiḥ svarvahinīvīcika-
bibvōkō:’pi vidamba ēva kuhana mallīmatallīrucaḥ ॥ 35 ॥

duskarmarkanisargakarkaśamahassamparkataptaṁ mila-
tpaṅkaṁ śaṅkaravallabhē mama manaḥ kañcīpuralaṅkriyē ।
amba tvanmr̥dulasmitamr̥tarasē maṅktva vidhūya vyatha-
manandōdayasaudhaśr̥ṅgapadavīmarōdhumakaṅksati ॥ 36 ॥

namranaṁ nagarajaśēkharasutē nakalayanaṁ puraḥ
kamaksi tvaraya vipatpraśamanē karunyadharaḥ kiran ।
agacchantamanugrahaṁ prakatayannanandabījani tē
nasīrē mr̥duhasa ēva tanutē nathē sudhaśītalaḥ ॥ 37 ॥

kamaksi prathamanavibhramanidhiḥ kandarpadarpaprasūḥ
mugdhastē mr̥duhasa ēva girijē musnatu mē kilbisam ।
yaṁ drastuṁ vihitē karagraha umē śambhustrapamīlitaṁ
svairaṁ karayati sma tandavavinōdanandina tanduna ॥ 38 ॥

ksunnaṁ kēnacidēva dhīramanasa kutrapi nanajanaiḥ
karmagranthiniyantritairasugamaṁ kamaksi samanyataḥ ।
mugdhairdrastumaśakyamēva manasa mūdhasya mē mauktikaṁ
margaṁ darśayatu pradīpa iva tē mandasmitaśrīriyam ॥ 39 ॥

jyōtsnakantibhirēva nirmalataraṁ naiśakaraṁ mandalaṁ
haṁsairēva śaradvilasasamayē vyakōcamambhōruham ।
svacchairēva vikasvarairudugunaiḥ kamaksi bimbaṁ divaḥ
punyairēva mr̥dusmitaistava mukhaṁ pusnati śōbhabharam ॥ 40 ॥

managranthividhuntudēna rabhasadasvadyamanē nava-
prēmadambarapūrnimahimakarē kamaksi tē tatksanam ।
alōkya smitacandrikaṁ punarimamunmīlanaṁ jagmusīṁ
cētaḥ śīlayatē cakōracaritaṁ candrardhacūdamanēḥ ॥ 41 ॥

kamaksi smitamañjarīṁ tava bhajē yasyastvisamaṅkura-
napīnastanapanalalasataya niśśaṅkamaṅkēśayaḥ ।
ūrdhvaṁ vīksya vikarsati prasr̥maranuddamaya śundaya
sūnustē bisaśaṅkayaśu kuhanadantavalagramanīḥ ॥ 42 ॥

gadhaślēsavimardasambhramavaśaduddamamuktaguna-
pralambē kucakumbhayōrvigalitē daksadvisō vaksasi ।
ya sakhyēna pinahyati pracuraya bhasa tadīyaṁ daśaṁ
sa mē khēlatu kamakōti hr̥dayē sandrasmitaṁśucchata ॥ 43 ॥

mandarē tava mantharasmitarucaṁ matsaryamalōkyatē
kamaksi smaraśasanē ca niyatō ragōdayō laksyatē ।
candrīsu dyutimañjarīsu ca mahadvēsaṅkurō dr̥śyatē
śuddhanaṁ kathamīdr̥śī girisutē:’tiśuddha daśa kathyatam ॥ 44 ॥

pīyūsaṁ khalu pīyatē surajanairdugdhambudhirmathyatē
mahēśaiśca jatakalapanigalairmandakinī nahyatē ।
śītaṁśuḥ paribhūyatē ca tamasa tasmadanētadr̥śī
kamaksi smitamañjarī tava vacōvaidagdhyamullaṅghatē ॥ 45 ॥

aśaṅkē tava mandahasalaharīmanyadr̥śīṁ candrika-
mēkamrēśakutumbini pratipadaṁ yasyaḥ prabhasaṅgamē ।
vaksōjamburuhē na tē racayataḥ kañciddaśaṁ kautmalī-
masyambhōruhamamba kiñca śanakairalambatē phullatam ॥ 46 ॥

astīrnadharakantipallavacayē pataṁ muhurjagmusī
maradrōhini kandalatsmaraśarajvalavalīrvyañjatī ।
nindantī ghanasaraharavalayajyōtsnamr̥nalani tē
kamaksi smitacaturī virahinīrītiṁ jagahētaram ॥ 47 ॥

sūryalōkavidhau vikasamadhikaṁ yantī harantī tama-
ssandōhaṁ namataṁ nijasmaranatō dōsakaradvēsinī ।
niryantī vadanaravindakuharannirdhūtajadya nr̥naṁ
śrīkamaksi tava smitadyutimayī citrīyatē candrika ॥ 48 ॥

kunthīkuryuramī kubōdhaghatanamasmanmanōmathinīṁ
śrīkamaksi śivaṅkarastava śivē śrīmandahasaṅkuraḥ ।
yē tanvanti nirantaraṁ tarunimastambēramagramanī-
kumbhadvandvavidambini stanatatē muktakuthadambaram ॥ 49 ॥

prēṅkhantaḥ śaradambuda iva śanaiḥ prēmanilaiḥ prēritaḥ
majjantō madanarikanthasusamasindhau muhurmantharam ।
śrīkamaksi tava smitaṁśunikaraḥ śyamayamanaśriyō
nīlambhōdharanaipunīṁ tata itō nirnidrayantyañjasa ॥ 50 ॥

vyaparaṁ caturananaikavihr̥tau vyakurvatī kurvatī
rudraksagrahanaṁ mahēśi satataṁ vagūrmikallōlita ।
utphullaṁ dhavalaravindamadharīkr̥tya sphurantī sada
śrīkamaksi sarasvatī vijayatē tvanmandahasaprabha ॥ 51 ॥

See Also  Antaryami Alasiti In English

karpūradyutitaskarēna mahasa kalmasayatyananaṁ
śrīkañcīpuranayikē patiriva śrīmandahasō:’pi tē ।
aliṅgatyatipīvaraṁ stanatatīṁ bimbadharaṁ cumbati
praudhaṁ ragabharaṁ vyanakti manasō dhairyaṁ dhunītētaram ॥ 52 ॥

vaiśadyēna ca viśvatapaharanakrīdapatīyastaya
pandityēna pacēlimēna jagataṁ nētrōtsavōtpadanē ।
kamaksi smitakandalaistava tulamarōdhumudyōginī
jyōtsnasau jalaraśipōsanataya dūsyaṁ prapanna daśam ॥ 53 ॥

lavanyambujinīmr̥nalavalayaiḥ śr̥ṅgaragandhadvipa-
gramanyaḥ śruticamaraistarunimasvarajyatējōṅkuraiḥ ।
anandamr̥tasindhuvīcipr̥satairasyabjahaṁsaistava
śrīkamaksi mathana mandahasitairmatkaṁ manaḥkalmasam ॥ 54 ॥

uttuṅgastanamandalīparicalanmanikyaharacchata-
cañcacchōnimapuñjamadhyasaraniṁ mataḥ pariskurvatī ।
ya vaidagdhyamupaiti śaṅkarajatakantaravatīpata-
tsvarvapīpayasaḥ smitadyutirasau kamaksi tē mañjula ॥ 55 ॥

sannamaikajusa janēna sulabhaṁ saṁsūcayantī śanai-
ruttuṅgasya ciradanugrahatarōrutpatsyamanaṁ phalam ।
prathamyēna vikasvara kusumavatpragalbhyamabhyēyusī
kamaksi smitacaturī tava mama ksēmaṅkarī kalpatam ॥ 56 ॥

dhanuskagrasarasya lōlakutilabhrūlēkhaya bibhratō
līlalōkaśilīmukhaṁ navavayassamrajyalaksmīpusaḥ ।
jētuṁ manmathamardinaṁ janani tē kamaksi hasaḥ svayaṁ
valgurvibhramabhūbhr̥tō vitanutē sēnapatiprakriyam ॥ 57 ॥

yannakampata kalakūtakabalīkarē cucumbē na yad-
glanya caksusi rūsitanalaśikhē rudrasya tattadr̥śam ।
cētō yatprasabhaṁ smarajvaraśikhijvalēna lēlihyatē
tatkamaksi tava smitaṁśukalikahēlabhavaṁ prabhavam ॥ 58 ॥

sambhinnēva suparvalōkatatinī vīcīcayairyamunaiḥ
saṁmiśrēva śaśaṅkadīptilaharī nīlairmahanīradaiḥ ।
kamaksi sphurita tava smitaruciḥ kalañjanaspardhina
kalimna kacarōcisaṁ vyatikarē kañciddaśamaśnutē ॥ 59 ॥

janīmō jagadīśvarapranayini tvanmandahasaprabhaṁ
śrīkamaksi sarōjinīmabhinavamēsa yataḥ sarvada ।
asyēndōravalōkanē paśupatērabhyēti samphullataṁ
tandralustadabhava ēva tanutē tadvaiparītyakramam ॥ 60 ॥

yantī lōhitimanamabhratatinī dhatucchatakardamaiḥ
bhantī balagabhastimalikiranairmēghavalī śaradī ।
bimbōsthadyutipuñjacumbanakalaśōnayamanēna tē
kamaksi smitarōcisa samadaśamarōdhumakaṅksatē ॥ 61 ॥

śrīkamaksi mukhēndubhūsanamidaṁ mandasmitaṁ tavakaṁ
nētranandakaraṁ tatha himakarō gacchēdyatha tigmatam ।
śītaṁ dēvi tatha yatha himajalaṁ santapamudraspadaṁ
śvētaṁ kiñca tatha yatha malinataṁ dhattē ca muktamaniḥ ॥ 62 ॥

tvanmandasmitamañjarīṁ prasr̥maraṁ kamaksi candratapaṁ
santaḥ santatamamanantyamalataṁ tallaksanaṁ laksyatē ।
asmakaṁ na dhunōti tapakamadhikaṁ dhūnōti nabhyantaraṁ
dhvantaṁ tatkhalu duḥkhinō vayamidaṁ kēnēti nō vidmahē ॥ 63 ॥

namrasya pranayaprarūdhakalahacchēdaya padabjayōḥ
mandaṁ candrakiśōraśēkharamanēḥ kamaksi ragēna tē ।
bandhūkaprasavaśriyaṁ jitavatō baṁhīyasī tadr̥śī
bimbōsthasya ruciṁ nirasya hasitajyōtsna vayasyayatē ॥ 64 ॥

muktanaṁ parimōcanaṁ vidadhatastatprītinispadinī
bhūyō dūrata ēva dhūtamarutastatpalanaṁ tanvatī ।
udbhūtasya jalantaradavirataṁ taddūrataṁ jagmusī
kamaksi smitamañjarī tava kathaṁ kambōstulamaśnutē ॥ 65 ॥

śrīkamaksi tava smitadyutijharīvaidagdhyalīlayitaṁ
paśyantō:’pi nirantaraṁ suvimalaṁmanya jaganmandalē ।
lōkaṁ hasayituṁ kimarthamaniśaṁ prakaśyamatanvatē
mandaksaṁ virahayya maṅgalataraṁ mandaracandradayaḥ ॥ 66 ॥

ksīrabdhērapi śailarajatanayē tvanmandahasasya ca
śrīkamaksi valaksimōdayanidhēḥ kiñcidbhidaṁ brūmahē ।
ēkasmai purusaya dēvi sa dadau laksmīṁ kadacitpura
sarvēbhyō:’pi dadatyasau tu satataṁ laksmīṁ ca vagīśvarīm ॥ 67 ॥

śrīkañcīpuraratnadīpakalikē tanyēva mēnatmajē
cakōrani kulani dēvi sutaraṁ dhanyani manyamahē ।
kampatīrakutumbacaṅkramakalacuñcūni cañcūputaiḥ
nityaṁ yani tava smitēndumahasamasvadamatanvatē ॥ 68 ॥

śaityaprakramamaśritō:’pi namataṁ jadyaprathaṁ dhūnayan
nairmalyaṁ paramaṁ gatō:’pi giriśaṁ ragakulaṁ carayan ।
līlalapapurassarō:’pi satataṁ vacamyamanprīnayan
kamaksi smitarōcisaṁ tava samullasaḥ kathaṁ varnyatē ॥ 69 ॥

śrōnīcañcalamēkhalamukharitaṁ līlagataṁ mantharaṁ
bhrūvallīcalanaṁ kataksavalanaṁ mandaksavīksacanam ।
yadvaidagdhyamukhēna manmatharipuṁ sammōhayantyañjasa
śrīkamaksi tava smitaya satataṁ tasmai namaskurmahē ॥ 70 ॥

śrīkamaksi manōjñamandahasitajyōtisprarōhē tava
sphītaśvētimasarvabhaumasaranipragalbhyamabhyēyusi ।
candrō:’yaṁ yuvarajataṁ kalayatē cētīdhuraṁ candrika
śuddha sa ca sudhajharī sahacarīsadharmyamalambatē ॥ 71 ॥

jyōtsna kiṁ tanutē phalaṁ tanumatamausnyapraśantiṁ vina
tvanmandasmitarōcisa tanumataṁ kamaksi rōcisnuna ।
santapō vinivaryatē navavayaḥpracuryamaṅkūryatē
saundaryaṁ paripūryatē jagati sa kīrtiśca sañcaryatē ॥ 72 ॥

vaimalyaṁ kumudaśriyaṁ himarucaḥ kantyaiva sandhuksyatē
jyōtsnarōcirapi pradōsasamayaṁ prapyaiva sampadyatē ।
svacchatvaṁ navamauktikasya paramaṁ saṁskaratō dr̥śyatē
kamaksyaḥ smitadīdhitērviśadima naisargikō bhasatē ॥ 73 ॥

prakaśyaṁ paramēśvarapranayini tvanmandahasaśriyaḥ
śrīkamaksi mama ksinōtu mamatavaicaksanīmaksayam ।
yadbhītyēva nilīyatē himakarō mēghōdarē śuktika-
garbhē mauktikamandalī ca sarasīmadhyē mr̥nalī ca sa ॥ 74 ॥

hērambē ca guhē ca harsabharitaṁ vatsalyamaṅkūrayat
maradrōhini pūrusē sahabhuvaṁ prēmaṅkuraṁ vyañjayat ।
anamrēsu janēsu pūrnakarunavaidagdhyamuttalayat
kamaksi smitamañjasa tava kathaṅkaraṁ maya kathyatē ॥ 75 ॥

saṅkruddhadvijarajakō:’pyavirataṁ kurvandvijaiḥ saṅgamaṁ
vanīpaddhatidūragō:’pi satataṁ tatsahacaryaṁ vahan ।
aśrantaṁ paśudurlabhō:’pi kalayanpatyau paśūnaṁ ratiṁ
śrīkamaksi tava smitamr̥tarasasyandō mayi spandatam ॥ 76 ॥

See Also  Sri Rama Krishna Ashtottara Shatanama Stotram In English

śrīkamaksi mahēśvarē nirupamaprēmaṅkuraprakramaṁ
nityaṁ yaḥ prakatīkarōti sahajamunnidrayanmadhurīm ।
tattadr̥ktava mandahasamahima mataḥ kathaṁ manitaṁ
tanmūrdhna suranimnagaṁ ca kalikamindōśca taṁ nindati ॥ 77 ॥

yē madhuryaviharamantapabhuvō yē śaityamudrakara
yē vaiśadyadaśaviśēsasubhagastē mandahasaṅkuraḥ ।
kamaksyaḥ sahajaṁ gunatrayamidaṁ paryayataḥ kurvataṁ
vanīgumphanadambarē ca hr̥dayē kīrtiprarōhē ca mē ॥ 78 ॥

kamaksya mr̥dulasmitaṁśunikara daksantakē vīksanē
mandaksagrahila himadyutimayūkhaksēpadīksaṅkuraḥ ।
daksyaṁ paksmalayantu maksikagudadraksabhavaṁ vaksu mē
sūksmaṁ mōksapathaṁ nirīksitumapi praksalayēyurmanaḥ ॥ 79 ॥

jatya śītalaśītalani madhuranyētani pūtani tē
gaṅganīva payaṁsi dēvi patalanyalpasmitajyōtisam ।
ēnaḥpaṅkaparamparamalinitamēkamranathapriyē
prajñanatsutaraṁ madīyadhisanaṁ praksalayantu ksanat ॥ 80 ॥

aśrantaṁ paratantritaḥ paśupatistvanmandahasaṅkuraiḥ
śrīkamaksi tadīyavarnasamatasaṅgēna śaṅkamahē ।
induṁ nakadhunīṁ ca śēkharayatē malaṁ ca dhattē navaiḥ
vaikunthairavakunthanaṁ ca kurutē dhūlīcayairbhasmanaiḥ ॥ 81 ॥

śrīkañcīpuradēvatē mr̥duvacassaurabhyamudraspadaṁ
praudhaprēmalatanavīnakusumaṁ mandasmitaṁ tavakam ।
mandaṁ kandalati priyasya vadanalōkē samabhasanē
ślaksnē kutmalati prarūdhapulakē caślēsanē phullati ॥ 82 ॥

kiṁ traisrōtasamambikē parinataṁ srōtaścaturthaṁ navaṁ
pīyūsasya samastatapaharanaṁ kiṁva dvitīyaṁ vapuḥ ।
kiṁsvittvannikataṁ gataṁ madhurimabhyasaya gavyaṁ payaḥ
śrīkañcīpuranayakapriyatamē mandasmitaṁ tavakam ॥ 83 ॥

bhūsa vaktrasarōruhasya sahaja vacaṁ sakhī śaśvatī
nīvī vibhramasantatēḥ paśupatēḥ saudhī dr̥śaṁ parana ।
jīvaturmadanaśriyaḥ śaśirucēruccatanī dēvata
śrīkamaksi giramabhūmimayatē hasaprabhamañjarī ॥ 84 ॥

sūtiḥ śvētimakandalasya vasatiḥ śr̥ṅgarasaraśriyaḥ
pūrtiḥ sūktijharīrasasya laharī karunyapathōnidhēḥ ।
vatī kacana kausumī madhurimasvarajyalaksmyastava
śrīkamaksi mamastu maṅgalakarī hasaprabhacaturī ॥ 85 ॥

jantūnaṁ janiduḥkhamr̥tyulaharīsantapanaṁ kr̥ntataḥ
praudhanugrahapūrnaśītalarucō nityōdayaṁ bibhrataḥ ।
śrīkamaksi visr̥tvara iva kara hasaṅkurastē hatha-
dalōkēna nihanyurandhatamasastōmasya mē santatim ॥ 86 ॥

uttuṅgastanamandalasya vilasallavanyalīlanatī-
raṅgasya sphutamūrdhvasīmani muhuḥ prakaśyamabhyēyusī ।
śrīkamaksi tava smitadyutitatirbimbōsthakantyaṅkuraiḥ
citraṁ vidrumamudritaṁ vitanutē mauktīṁ vitanaśriyam ॥ 87 ॥

svabhavyattava vaktramēva lalitaṁ santōsasampadanaṁ
śambhōḥ kiṁ punarañcitasmitarucaḥ pandityapatrīkr̥tam ।
ambhōjaṁ svata ēva sarvajagataṁ caksuḥpriyambhavukaṁ
kamaksi sphuritē śaradvikasitē kīdr̥gvidhaṁ bhrajatē ॥ 88 ॥

pumbhirnirmalamanasairvidadhatē maitrīṁ dr̥dhaṁ nirmalaṁ
labdhva karmalayaṁ ca nirmalataraṁ kīrtiṁ labhantētaram ।
sūktiṁ paksmalayanti nirmalatamaṁ yattavakaḥ sēvakaḥ
tatkamaksi tava smitasya kalaya nairmalyasīmanidhēḥ ॥ 89 ॥

akarsannayanani nakisadasaṁ śaityēna saṁstambhaya-
nninduṁ kiñca vimōhayanpaśupatiṁ viśvartimuccatayan ।
hiṁsansaṁsr̥tidambaraṁ tava śivē hasahvayō mantrikaḥ
śrīkamaksi madīyamanasatamōvidvēsanē cēstatam ॥ 90 ॥

ksēpīyaḥ ksapayantu kalmasabhayanyasmakamalpasmita-
jyōtirmandalacaṅkramastava śivē kamaksi rōcisnavaḥ ।
pīdakarmathakarmagharmasamayavyaparatapanala-
śrīpata navaharsavarsanasudhasrōtasvinīśīkaraḥ ॥ 91 ॥

śrīkamaksi tava smitaindavamahaḥ pūrē parisphūrjati
praudhaṁ varidhicaturīṁ kalayatē bhaktatmanaṁ pratibham ।
daurgatyaprasarastamaḥpatalikasadharmyamabibhratē
sarvaṁ kairavasahacaryapadavīrītiṁ vidhattē param ॥ 92 ॥

mandaradisu manmatharimahisi prakaśyarītiṁ nijaṁ
kadacitkataya viśaṅkya bahuśō vaiśadyamudragunaḥ ।
śrīkamaksi tadīyasaṅgamakalamandībhavatkautukaḥ
satatyēna tava smitē vitanutē svairasanavasanam ॥ 93 ॥

indhanē bhavavītihōtranivahē karmaughacandanila-
praudhimna bahulīkr̥tē nipatitaṁ santapacintakulam ।
matarmaṁ parisiñca kiñcidamalaiḥ pīyūsavarsairiva
śrīkamaksi tava smitadyutikanaiḥ śaiśiryalīlakaraiḥ ॥ 94 ॥

bhasaya rasanagrakhēlanajusaḥ śr̥ṅgaramudrasakhī-
līlajataratēḥ sukhēna niyamasnanaya mēnatmajē ।
śrīkamaksi sudhamayīva śiśira srōtasvinī tavakī
gadhanandataraṅgita vijayatē hasaprabhacaturī ॥ 95 ॥

santapaṁ viralīkarōtu sakalaṁ kamaksi maccētana
majjantī madhurasmitamaradhunīkallōlajalēsu tē ।
nairantaryamupētya manmathamarullōlēsu yēsu sphutaṁ
prēmēnduḥ pratibimbitō vitanutē kautūhalaṁ dhūrjatēḥ ॥ 96 ॥

cētaḥksīrapayōdhimantharacaladragakhyamanthacala-
ksōbhavyapr̥tisambhavaṁ janani tē mandasmitaśrīsudham ।
svadaṁsvadamudītakautukarasa nētratrayī śaṅkarī
śrīkamaksi nirantaraṁ parinamatyanandavīcīmayī ॥ 97 ॥

alōkē tava pañcasayakaripōruddamakautūhala-
prēṅkhanmarutaghattanapracalitadanandadugdhambudhēḥ ।
kacidvīcirudañcati pratinava saṁvitprarōhatmika
taṁ kamaksi kavīśvaraḥ smitamiti vyakurvatē sarvada ॥ 98 ॥

sūktiḥ śīlayatē kimadritanayē mandasmitattē muhuḥ
madhuryagamasampradayamathava sūktērnu mandasmitam ।
itthaṁ kamapi gahatē mama manaḥ sandēhamargabhramiṁ
śrīkamaksi na paramarthyasaranisphūrtau nidhattē padam ॥ 99 ॥

krīdalōlakr̥pasarōruhamukhīsaudhaṅganēbhyaḥ kavi-
śrēnīvakparipatikamr̥tajharīsūtīgr̥hēbhyaḥ śivē ।
nirvanaṅkurasarvabhaumapadavīsiṁhasanēbhyastava
śrīkamaksi manōjñamandahasitajyōtiskanēbhyō namaḥ ॥ 100 ॥

aryamēva vibhavayanmanasi yaḥ padaravindaṁ puraḥ
paśyannarabhatē stutiṁ sa niyataṁ labdhva kataksacchavim ।
kamaksya mr̥dulasmitaṁśulaharījyōtsnavayasyanvitam
arōhatyapavargasaudhavalabhīmanandavīcīmayīm ॥ 101 ॥

– Chant Stotra in Other Languages –

Mooka Panchasati-Mandasmitha Satakam (5) in English – SanskritKannadaTeluguTamil