Narayaniyam Astadasadasakam In English – Narayaneeyam Dasakam 18

Narayaniyam Astadasadasakam in English:

॥ narayanīyaṁ astadaśadaśakam ॥

narayanīyaṁ astadaśadaśakam (18) – pr̥thucaritam

jatasya dhruvakula ēva tuṅgakīrtē-
raṅgasya vyajani sutaḥ sa vēnanama ।
taddōsavyathitamatiḥ sa rajavarya-
stvatpadē vihitamana vanaṁ gatō:’bhūt ॥ 18-1 ॥

papō:’pi ksititalapalanaya vēnaḥ
pauradyairupanihitaḥ kathōravīryaḥ ।
sarvēbhyō nijabalamēva sampraśaṁsan
bhūcakrē tava yajananyayaṁ nyarautsīt ॥ 18-2 ॥

sampraptē hitakathanaya tapasaughē
mattō:’nyō bhuvanapatirna kaścanēti ।
tvannindavacanaparō munīśvaraistaiḥ
śapagnau śalabhadaśamanayi vēnaḥ ॥ 18-3 ॥

tannaśatkhalajanabhīrukairmunīndrai-
stanmatra cirapariraksitē tadaṅgē ।
tyaktaghē parimathitadathōrudanda-
ddōrdandē parimathitē tvamavirasīḥ ॥ 18-4 ॥

vikhyataḥ pr̥thuriti tapasōpadistaiḥ
sūtadyaiḥ parinutabhavibhūrivīryaḥ ।
vēnartya kabalitasampadaṁ dharitrī-
makrantaṁ nijadhanusa samamakarsīḥ ॥ 18-5 ॥

bhūyastaṁ nijakulamukhyavatsayuktai-
rdēvadyaiḥ samucitacarubhajanēsu ।
annadīnyabhilasitani yani tani
svacchandaṁ surabhitanūmadūduhastvam ॥ 18-6 ॥

atmanaṁ yajati makhaistvayi tridhama-
nnarabdhē śatatamavajimēdhayagē ।
spardhaluḥ śatamakha ētya nīcavēsō
hr̥tva:’śvaṁ tava tanayat parajitō:’bhūt ॥ 18-7 ॥

dēvēndraṁ muhuriti vajinaṁ harantaṁ
vahnau taṁ munivaramandalē juhūsau ।
rundhanē kamalabhavē kratōḥ samaptau
saksattvaṁ madhuripumaiksathaḥ svayaṁ svam ॥ 18-8 ॥

taddattaṁ varamupalabhya bhaktimēkaṁ
gaṅgantē vihitapadaḥ kadapi dēva ।
satrasthaṁ muninivahaṁ hitani śaṁsa-
nnaiksisthaḥ sanakamukhan munīn purastat ॥ 18-9 ॥

See Also  Ajagara Gita In English

vijñanaṁ sanakamukhōditaṁ dadhanaḥ
svatmanaṁ svayamagamō vanantasēvī ।
tattadr̥kpr̥thuvapurīśa satvaraṁ mē
rōgaughaṁ praśamaya vatagēhavasin ॥ 18-10 ॥

iti astadaśadaśakaṁ samaptam ॥

– Chant Stotras in other Languages –

Narayaniyam Astadasadasakam in English – KannadaTeluguTamil