Narayaniyam Dvicatvarimsadasakam In English

Narayaniyam Dvicatvarimsadasakam in English:

॥ narayanīyaṁ dvicatvariṁśadaśakam ॥

narayanīyaṁ dvicatvariṁśadaśakam (42) – śakatasuravadham ।

kadapi janmarksadinē tava prabhō nimantritajñativadhūmahīsura ।
mahanasastvaṁ savidhē nidhaya sa mahanasadau vavr̥tē vrajēśvarī ॥ 42-1 ॥

tatō bhavattrananiyuktabalaka-prabhītisaṅkrandanasaṅkularavaiḥ ।
vimiśramaśravi bhavatsamīpataḥ parisphutaddarucataccataravaḥ ॥ 42-2 ॥

tatastadakarnanasaṁbhramaśrama-prakampivaksōjabhara vrajaṅganaḥ ।
bhavantamantardadr̥śuḥ samantatō vinispataddarunadarumadhyagam ॥ 42-3 ॥

śiśōrahō kiṁ kimabhūditi drutaṁ pradhavya nandaḥ paśupaśca bhūsuraḥ ।
bhavantamalōkya yaśōdaya dhr̥taṁ samaśvasannaśrujalardralōcanaḥ ॥ 42-4 ॥

kaskō nu kautaskuta ēsa vismayō viśaṅkataṁ yacchakataṁ vipatitam ।
na karanaṁ kiñcidihēti tē sthitaḥ svanasikadattakarastvadīksakaḥ ॥ 42-5 ॥

kumarakasyasya payōdhararthinaḥ prarōdanē lōlapadaṁbujahatam ।
maya maya dr̥stamanō viparyagaditīśa tē palakabalaka jaguḥ ॥ 42-6 ॥

bhiya tada kiñcidajanatamidaṁ kumarakanamatidurghataṁ vacaḥ ।
bhavatprabhavavidurairitīritaṁ managivaśaṅkyata dr̥stapūtanaiḥ ॥ 42-7 ॥

pravalatamraṁ kimidaṁ padaṁ ksataṁ sarōjaramyau nu karau virōjitau ।
iti prasarpatkarunataraṅgita-stvadaṅgamapaspr̥śuraṅganajanaḥ ॥ 42-8 ॥

ayē sutaṁ dēhi jagatpatēḥ kr̥pataraṅgapatatparipatamadya mē ।
iti sma saṅgr̥hya pita tvadaṅgakaṁ muhurmuhuḥ ślisyati jatakantakaḥ ॥ 42-9 ॥

anōnilīnaḥ kila hantumagataḥ surarirēvaṁ bhavata vihiṁsitaḥ ।
rajō:’pi nō dr̥stamamusya tatkathaṁ sa śuddhasattvē tvayi līnavandhruvam ॥ 42-10 ॥

See Also  Sri Yugalashtakam In English

prapūjitaistatra tatō dvijatibhirviśēsatō laṁbhitamaṅgalaśisaḥ ।
vrajaṁ nijairbalyarasairvimōhayanmarutpuradhīśa rujaṁ jahīhi mē ॥ 42-11 ॥

iti dvicatvariṁśadaśakaṁ samaptam ।

– Chant Stotra in Other Languages –

Narayaneyam Dasakam 42 » Narayaniyam Dvicatvarimsadasakam Lyrics in Kannada » Telugu » Tamil