Narayaniyam Dvisaptatitamadasakam In English – Narayaneyam Dasakam 72

Narayaniyam Dvisaptatitamadasakam in English:

॥ narayanīyaṁ dvisaptatitamadaśakam ॥

narayanīyaṁ dvisaptatitamadaśakam (72) – akrūragōkulayatra

kaṁsō:’tha naradagira vrajavasinaṁ tva-
makarnya dīrnahr̥dayaḥ sa hi gandinēyam ।
ahūya karmukamakhacchalatō bhavanta-
manētumēnamahinōdahinathaśayin ॥ 72-1 ॥

akrūra ēsa bhavadaṅghriparaściraya
tvaddarśanaksamamanaḥ ksitipalabhītya ।
tasyajñayaiva punarīksitumudyatastva-
manandabharamatibhūritaraṁ babhara ॥ 72-2 ॥

sō:’yaṁ rathēna sukr̥tī bhavatō nivasaṁ
gacchanmanōrathaganaṁstvayi dharyamanan ।
asvadayanmuhurapayabhayēna daivaṁ
samprarthayanpathi na kiñcidapi vyajanat ॥ 72-3 ॥

draksyami vēdaśatagītagatiṁ pumaṁsaṁ
spraksyami kiṁsvidapinama parisvajēyam ।
kiṁ vaksyatē sa khalu maṁ kvanu vīksitaḥ sya-
ditthaṁ ninaya sa bhavanmayamēva margam ॥ 72-4 ॥

bhūyaḥ kramadabhiviśanbhavadaṅghripūtaṁ
vr̥ndavanaṁ haraviriñcasurabhivandyam ।
anandamagna iva lagna iva pramōhē
kiṁ kiṁ daśantaramavapa na paṅkajaksa ॥ 72-5 ॥

paśyannavandata bhavadvihr̥tisthalani
paṁsusvavēstata bhavaccaranaṅkitēsu ।
kiṁ brūmahē bahujana hi tadapi jata
ēvaṁ tu bhaktitarala viralaḥ paratman ॥ 72-6 ॥

sayaṁ sa gōpabhavanani bhavaccaritra-
gītamr̥taprasr̥takarnarasayanani ।
paśyanpramōdasaridēva kilōhyamanō
gacchanbhavadbhavanasannidhimanvayasīt ॥ 72-7 ॥

tavaddadarśa paśudōhavilōkalōlaṁ
bhaktōttamagatimiva pratipalayantam ।
bhūman bhavantamayamagrajavantamanta-
rbrahmanubhūtirasasindhumivōdvamantam ॥ 72-8 ॥

sayantanaplavaviśēsaviviktagatrau
dvau pītanīlaruciraṁbaralōbhanīyau ।
natiprapañcadhr̥tabhūsanacaruvēsau
mandasmitardravadanau sa yuvaṁ dadarśa ॥ 72-9 ॥

See Also  Rudra Panchamukha Dhyanam In English

dūradrathatsamavaruhya namantamēna-
mutthapya bhaktakulamaulimathōpagūhan ।
harsanmitaksaragira kuśalanuyōgī
paniṁ pragr̥hya sabalō:’tha gr̥haṁ ninētha ॥ 72-10 ॥

nandēna sakamamitadaramarcayitva
taṁ yadavaṁ taduditaṁ niśamayya vartam ।
gōpēsu bhūpatinidēśakathaṁ nivēdya
nanakathabhiriha tēna niśamanaisīḥ ॥ 72-11 ॥

candragr̥hē kimuta candrabhagagr̥hē nu
radhagr̥hē nu bhavanē kimu maitravindē ।
dhūrtō vilaṁbata iti pramadabhiruccai-
raśaṅkitō niśi marutpuranatha payaḥ ॥ 72-12 ॥

iti dvisaptatitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Dvisaptatitamadasakam in English – KannadaTeluguTamil