Narayaniyam Ekasastitamadasakam In English – Narayaneyam Dasakam 61

Narayaniyam Ekasastitamadasakam in English:

॥ narayanīyaṁ ēkasastitamadaśakam ॥

tataśca vr̥ndavanatō:’tidūratō
vanaṁ gatastvaṁ khalu gōpagōkulaiḥ ।
hr̥dantarē bhaktataradvijaṅgana-
kadaṁbakanugrahanagrahaṁ vahan ॥ 61-1 ॥

tatō nirīksyaśaranē vanantarē
kiśōralōkaṁ ksudhitaṁ tr̥sakulam ।
adūratō yajñaparan dvijanprati
vyasarjayō dīdiviyacanaya tan ॥ 61-2 ॥

gatēsvathō tēsvabhidhaya tē:’bhidhaṁ
kumarakēsvōdanayacisu prabhō ।
śrutisthira apyabhininyuraśrutiṁ
na kiñcidūcuśca mahīsurōttamaḥ ॥ 61-3 ॥

anadaratkhinnadhiyō hi balakaḥ
samayayuryuktamidaṁ hi yajvasu ।
ciradabhaktaḥ khalu tē mahīsuraḥ
kathaṁ hi bhaktaṁ tvayi taiḥ samarpyatē ॥ 61-4 ॥

nivēdayadhvaṁ gr̥hinījanaya maṁ
diśēyurannaṁ karunakula imaḥ ।
iti smitardraṁ bhavatērita gata-
stē daraka darajanaṁ yayacirē ॥ 61-5 ॥

gr̥hītanamni tvayi saṁbhramakula-
ścaturvidhaṁ bhōjyarasaṁ pragr̥hya taḥ ।
ciraṁ dhr̥tatvatpravilōkanagrahaḥ
svakairniruddha api tūrnamayayuḥ ॥ 61-6 ॥

vilōlapiñchaṁ cikurē kapōlayōḥ samullasatkundalamardramīksitē ।
nidhaya bahuṁ suhr̥daṁsasīmani
sthitaṁ bhavantaṁ samalōkayanta taḥ ॥ 61-7 ॥

tada ca kacittvadupagamōdyata
gr̥hītahasta dayitēna yajvana ।
tadaiva sañcintya bhavantamañjasa
vivēśa kaivalyamahō kr̥tinyasau ॥ 61-8 ॥

adaya bhōjyanyanugr̥hya taḥ puna-
stvadaṅgasaṅgaspr̥hayōjjhatīrgr̥ham ।
vilōkya yajñaya visarjayannima-
ścakartha bhartr̥napi tasvagarhanan ॥ 61-9 ॥

See Also  Sri Saraswathi Dvadasanama Stotram In English

nirūpya dōsaṁ nijamaṅganajanē
vilōkya bhaktiṁ ca punarvicaribhiḥ ।
prabuddhatattvaistvamabhistutō dvijai-
rmarutpuradhīśa nirundhi mē gadan ॥ 61-10 ॥

iti ēkasastitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Ekasastitamadasakam in English – KannadaTeluguTamil