Narayaniyam Ekonapancasattamadasakam In English – Narayaneyam Dasakam 49

Narayaniyam Ekonapancasattamadasakam in English:

॥ narayanīyaṁ ēkōnapañcaśattamadaśakam ॥

narayanīyaṁ ēkōnapañcaśattamadaśakam (49) – vr̥ndavanapravēśam

bhavatprabhavavidura hi gōpastaruprapatadikamatra gōsthē ।
ahētumutpataganaṁ viśaṅkya prayatumanyatra manō vitēnuḥ ॥ 49-1 ॥

tatrōpanandabhidhagōpavaryō jagau bhavatprēranayaiva nūnam ।
itaḥ pratīcyaṁ vipinaṁ manōjñaṁ vr̥ndavanaṁ nama virajatīti ॥ 49-2 ॥

br̥hadvanaṁ tatkhalu nandamukhya vidhaya gausthīnamatha ksanēna ।
tvadanvitatvajjananīnivista-garisthayananugata vicēluḥ ॥ 49-3 ॥

anōmanōjñadhvanidhēnupalīkhurapranadantaratō vadhūbhiḥ ।
bhavadvinōdalapitaksarani prapīya najñayata margadairghyam ॥ 49-4 ॥

nirīksya vr̥ndavanamīśa nandatprasūnakundapramukhadrumaugham ।
amōdathaḥ śadvalasandralaksmya harinmanīkuttimapustaśōbham ॥ 49-5 ॥

navakanirvyūdhanivasabhēdē-svaśēsagōpēsu sukhasitēsu ।
vanaśriyaṁ gōpakiśōrapalī-vimiśritaḥ paryavalōkathastvam ॥ 49-6 ॥

aralamargagatanirmalapaṁ maralakūjakr̥tanarmalapam ।
nirantarasmērasarōjavaktraṁ kalindakanyaṁ samalōkayastvam ॥ 49-7 ॥

mayūrakēkaśatalōbhanīyaṁ mayūkhamalaśabalaṁ manīnam ।
viriñcalōkaspr̥śamuccaśr̥ṅgai-rgiriṁ ca gōvardhanamaiksathastvam ॥ 49-8 ॥

samaṁ tatō gōpakumarakaistvaṁ samantatō yatra vanantamagaḥ ।
tatastatastaṁ kr̥tilamapaśyaḥ kalindajaṁ ragavatīmivaikam ॥ 49-9 ॥

tathavidhē:’sminvipinē paśavyē samutsukō vatsaganapracarē ।
caransaramō:’tha kumarakaistvaṁ samīragēhadhipa pahi rōgat ॥ 49-10 ॥

iti ēkōnapañcaśattamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaniyam Ekonapancasattamadasakam in English – KannadaTeluguTamil

See Also  Krishna Aarti In English