Narayaniyam Pancasattamadasakam In English – Narayaneyam Dasakam 50

Narayaniyam Pancasattamadasakam in English:

॥ narayanīyaṁ pañcaśattamadaśakam ॥

narayanīyaṁ pañcaśattamadaśakam (50)- vatsasura-bakasurayōḥ vadham ।

taralamadhukr̥dvr̥ndē vr̥ndavanē:’tha manōharē
paśupaśiśubhissakaṁ vatsanupalanalōlupaḥ ।
haladharasakhō dēva śrīman vicēritha dharayan
gavalamuralīvētraṁ nētrabhiramatanudyutiḥ ॥ 50-1 ॥

vihitajagatīraksaṁ laksmīkaraṁbujalalitaṁ
dadati caranadvandvaṁ vr̥ndavanē tvayi pavanē ।
kimiva na babhau sampatsaṁpūritaṁ taruvallarī-
saliladharanīgōtraksētradikaṁ kamalapatē ॥ 50-2 ॥

vilasadulapē kantarantē samīranaśītalē
vipulayamunatīrē gōvardhanacalamūrdhasu ।
lalitamuralīnadassañcarayankhalu vatsakaṁ
kvacana divasē daityaṁ vatsakr̥tiṁ tvamudaiksathaḥ ॥ 50-3 ॥

rabhasavilasatpucchaṁ vicchayatō:’sya vilōkayan
kimapi valitaskandhaṁ randhrapratīksamudīksitam ।
tamatha caranē bibhradvibhramayanmuhuruccakaiḥ
kuhacana mahavr̥ksē ciksēpitha ksatajīvitam ॥ 50-4 ॥

nipatati mahadaityē jatya duratmani tatksanaṁ
nipatanajavaksunnaksōnīruhaksatakananē ।
divi paramiladvr̥nda vr̥ndarakaḥ kusumōtkaraiḥ
śirasi bhavatō harsadvarsanti nama tada harē ॥ 50-5 ॥

surabhilatama mūrdhanyūrdhvaṁ kutaḥ kusumavalī
nipatati tavētyuktō balaiḥ sahēlamudairayaḥ ।
jhatiti danujaksēpēnōrdhvaṁ gatastarumandalat
kusumanikarassō:’yaṁ nūnaṁ samēti śanairiti ॥ 50-6 ॥

kvacana divasē bhūyō bhūyastarē parusatapē
tapanatanayapathaḥ patuṁ gata bhavadadayaḥ ।
calitagarutaṁ prēksamasurbakaṁ khalu vismr̥taṁ
ksitidharagarucchēdē kailasaśailamivaparam ॥ 50-7 ॥

pibati salilaṁ gōpavratē bhavantamabhidrutaḥ
sa kila nigilannagniprakhyaṁ punardrutamudvaman ।
dalayitumagattrōtyaḥ kōtya tada tu bhavanvibhō
khalajanabhida cuñcuścañcū pragr̥hya dadara tam ॥ 50-8 ॥

See Also  Sri Vallabha Bhavashtakam 2 In English

sapadi sahajaṁ sandrastuṁ va mr̥taṁ khalu pūtana-
manujamaghamapyagrē gatva pratīksitumēva va ।
śamananilayaṁ yatē tasminbakē sumanōganē
kirati sumanōvr̥ndaṁ vr̥ndavanadgr̥hamaiyathaḥ ॥ 50-9 ॥

lalitamuralīnadaṁ dūranniśamya vadhūjanai-
stvaritamupagamyaradarūdhamōdamudīksitaḥ ।
janitajananīnandanandassamīranamandira-
prathitavasatē śaurē dūrīkurusva mamamayan ॥ 50-10 ॥

iti pañcaśattamaśakaṁ samaptaṁ

– Chant Stotras in other Languages –

Narayaniyam Pancasattamadasakam in English – KannadaTeluguTamil