Narayaniyam Pancasititamadasakam In English – Narayaneyam Dasakam 85

Narayaniyam Pancasititamadasakam in English:

॥ narayanīyaṁ pañcaśītitamadaśakam ॥

narayanīyaṁ pañcaśītitamadaśakam (85) – jarasandhavadhaṁ – śiśupalavadham ।

tatō magadhabhūbhr̥ta ciranirōdhasaṅklēśitaṁ
śatastakayutayutadvitayamīśa bhūmībhr̥tam ।
anathaśaranaya tē kamapi pūrusaṁ prahinō-
dayacata sa magadhaksapanamēva kiṁ bhūyasa ॥ 85-1 ॥

yiyasurabhimagadhaṁ tadanu naradōdīrita-
dyudhisthiramakhōdyamadubhayakaryaparyakulaḥ ।
viruddhajayinō:’dhvaradubhayasiddhirityuddhavē
śaśaṁsusi nijaiḥ samaṁ puramiyētha yaudhisthirīm ॥ 85-2 ॥

aśēsadayitayutē tvayi samagatē dharmajō
vijitya sahajairmahīṁ bhavadapaṅgasaṁvardhitaiḥ ।
śriyaṁ nirupamaṁ vahannahaha bhaktadasayitaṁ
bhavantamayi magadhē prahitavansabhīmarjunam ॥ 85-3 ॥

girivrajapuraṁ gatastadanu dēva yūyaṁ trayō
yayaca samarōtsavaṁ dvijamisēna taṁ magadham ।
apūrnasukr̥taṁ tvamuṁ pavanajēna saṅgramayan
nirīksya saha jisnuna tvamapi rajayudhva sthitaḥ ॥ 85-4 ॥

aśantasamarōddhataṁ vitapapatanasaṁjñaya
nipatya jarasassutaṁ pavanajēna nispatitam ।
vimucya nr̥patīnmuda samanugr̥hya bhaktiṁ paraṁ
didēśitha gataspr̥hanapi ca dharmaguptyai bhuvaḥ ॥ 85-5 ॥

pracakrusi yudhisthirē tadanu rajasūyadhvaraṁ
prasannabhr̥takībhavatsakalarajakavyakulam ।
tvamapyayi jagatpatē dvijapadavanējadikaṁ
cakartha kimu kathyatē nr̥pavarasya bhagyōnnatiḥ ॥ 85-6 ॥

tatassavanakarmani pravaramagryapūjavidhiṁ
vicarya sahadēvavaganugatassa dharmatmajaḥ ।
vyadhatta bhavatē muda sadasi viśvabhūtatmanē
tada sasuramanusaṁ bhuvanamēva tr̥ptiṁ dadhau ॥ 85-7 ॥

tatassapadi cēdipō muninr̥pēsu tisthatsvahō
sabhajayati kō jadaḥ paśupadurdurūtaṁ vatum ।
iti tvayi sa durvacōvitatimudvamannasana-
dudapatadudayudhaḥ samapatannamuṁ pandavaḥ ॥ 85-8 ॥

See Also  Aparajita Stotram In English

nivarya nijapaksaganabhimukhasyavidvēsina-
stvamēva jahr̥sē śirō danujadarina svarina ।
janustritayalabdhaya satatacintaya śuddhadhī-
stvaya sa paramēkatamadhr̥ta yōginaṁ durlabham ॥ 85-9 ॥

tataḥ ssumahitē tvaya kratuvarē nirūdhē janō
yayau jayati dharmajō jayati kr̥sna ityalapan ।
khalaḥ sa tu suyōdhanō dhutamanassapatnaśriya
mayarpitasabhamukhē sthalajalabhramadabhramīt ॥ 85-10 ॥

tada hasitamutthitaṁ drupadandanabhīmayō-
rapaṅgakalaya vibhō kimapi tavadujjr̥mbhayan ।
dharabharanirakr̥tau sapadi nama bījaṁ vapan
janardana marutpurīnilaya pahi mamamayat ॥ 85-11 ॥

iti pañcaśītitayadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Pancasititamadasakam in English – KannadaTeluguTamil