Narayaniyam Saptacatvarimsadasakam In English – Narayaneyam Dasakam 47

Narayaniyam Saptacatvarimsadasakam in English:

॥ narayanīyaṁ saptacatvariṁśadaśakam ॥

narayanīyaṁ saptacatvariṁśadaśakam (47) – ulūkhalabandhanam

ēkada dadhivimathakarinīṁ mataraṁ samupasēdivan bhavan ।
stanyalōlupataya nivarayannaṅkamētya papivanpayōdharau ॥ 47-1 ॥

ardhapītakucakudmalē tvayi snigdhahasamadhurananaṁbujē ।
dugdhamīśa dahanē parisrutaṁ dhartumaśu jananī jagama tē ॥ 47-2 ॥

samipītarasabhaṅgasaṅgata-krōdhabharaparibhūtacētasa ।
manthadandamupagr̥hya patitaṁ hanta dēva dadhibhajanaṁ tvaya ॥ 47-3 ॥

uccaladdhvanitamuccakaistada sanniśamya jananī samadr̥ta ।
tvadyaśōvisaravaddadarśa sa sadya ēva dadhi vistr̥taṁ ksitau ॥ 46-4 ॥

vēdamargaparimargitaṁ rusa tvamavīksya parimargayantyasau ।
sandadarśa sukr̥tinyulūkhalē dīyamananavanītamōtavē ॥ 46-5 ॥

tvaṁ pragr̥hya bata bhītibhavanabhasurananasarōjamaśu sa ।
rōsarūsitamukhī sakhīpurō bandhanaya raśanamupadadē ॥ 47-6 ॥

bandhumicchati yamēva sajjanastaṁ bhavantamayi bandhumicchati ।
sa niyujya raśanagunanbahūn dvyaṅgulōnamakhilaṁ kilaiksata ॥ 47-7 ॥

vismitōtsmitasakhījanēksitaṁ svinnasannavapusaṁ nirīksya tam ।
nityamuktavapurapyahō harē bandhamēva kr̥payanvamanyathaḥ ॥ 47-8 ॥

sthīyataṁ ciramulūkhalē khalētyagata bhavanamēva sa yada ।
pragulūkhalabilantarē tada sarpirarpitamadannavasthitaḥ ॥ 47-9 ॥

yadyapaśasugamō vibhō bhavan saṁyataḥ kimu sapaśaya:’naya ।
ēvamadi divijairabhistutō vatanatha paripahi maṁ gadat ॥ 47-10 ॥

iti saptacatvariṁśadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaniyam Saptacatvarimsadasakam in English – KannadaTeluguTamil

See Also  1000 Names Of Sri Surya – Sahasranama Stotram 2 In English