Narayaniyam Saptapancasattamadasakam In English – Narayaneyam Dasakam 57

Narayaniyam Saptapancasattamadasakam in English:

॥ narayanīyaṁ saptapañcaśattamadaśakam ॥

narayanīyaṁ saptapañcaśattamadaśakam (57) – pralaṁbasuravadham

ramasakhaḥ kvapi dinē kamada bhagavan gatō bhavanvipinam ।
sūnubhirapi gōpanaṁ dhēnubhirabhisaṁvr̥tō lasadvēsaḥ ॥ 57-1 ॥

sandarśayanbalaya svairaṁ vr̥ndavanaśriyaṁ vimalam ।
kandīraiḥ saha balairbhandīrakamagamō vataṁ krīdan ॥ 57-2 ॥

tavattavakanidhana-spr̥hayalurgōpamūrtiradayaluḥ ।
daityaḥ pralaṁbanama pralaṁbabahuṁ bhavantamapēdē ॥ 57-3 ॥

janannapyavijananniva tēna samaṁ nibaddhasauhardaḥ ।
vatanikatē patupaśupavyabaddhaṁ dvandvayuddhamarabdhaḥ ॥ 57-4 ॥

gōpanvibhajya tanvansaṅghaṁ balabhadrakaṁ bhavatkamapi ।
tvadbalabhītaṁ daityaṁ tvadbalagatamanvamanyatha bhagavan ॥ 57-5 ॥
[** tvadbalabhīruṁ **]

kalpitavijētr̥vahanē samarē parayūthagaṁ svadayitataram ।
śrīdamanamadhatthaḥ parajitō bhaktadasataṁ prathayan ॥ 57-6 ॥

ēvaṁ bahusu vibhūman balēsu vahatsu vahyamanēsu ।
ramavijitaḥ pralaṁbō jahara taṁ dūratō bhavadbhītya ॥ 57-7 ॥

tvaddūraṁ gamayantaṁ taṁ dr̥stva halini vihitagarimabharē ।
daityaḥ svarūpamagadyadrūpatsa hi balō:’pi cakitō:’bhūt ॥ 57-8 ॥

uccataya daityatanōstvanmukhamalōkya dūratō ramaḥ ।
vigatabhayō dr̥dhamustya bhr̥śadustaṁ sapadi pistavanēnam ॥ 57-9 ॥

hatva danavavīraṁ praptaṁ balamaliliṅgitha prēmna ।
tavanmilatōryuvayōḥ śirasi kr̥ta puspavr̥stiramaraganaiḥ ॥ 57-10 ॥

alaṁbō bhuvananaṁ pralaṁbaṁ nidhanamēvamaracayan ।
kalaṁ vihaya sadyō lōlaṁbarucē harē harēḥ klēśan ॥ 57-11 ॥

See Also  Sri Gauri Navaratnamalika Stava In English

iti saptapañcaśattamadaśakaṁ samaptaṁ

– Chant Stotras in other Languages –

Narayaniyam Saptapancasattamadasakam in English – KannadaTeluguTamil