Pranatipanchakam In English

bhuvana-kelikala-rasike śive
jhatiti jhanjhana-jhankrta-nūpūre ।
dhvanimayam bhava-bījamanaśvaram
jagadidam tava śabdamayam vapuh ॥ 1॥

vividha-citra-vicitramadbhutam
sadasadatmakamasti cidatmakam ।
bhavati bodhamayam bhajatam hrdi
śiva śiveti śiveti vaco’niśam ॥ 2॥

janani manjula-mangala-mandiram
jagadidam jagadamba tavepsitam ।
śiva-śivatmaka-tattvamidam param
hyahamaho nu nato’smi nato’smyaham ॥ 3॥

stutimaho kila kim tava kurmahe
suragurorapi vakpatuta kutah ।
iti vicarya pare parameśvari
hyahamaho nu nato’smi nato’smyaham ॥ 4॥

citi camatkrticintanamastu me
nijaparam bhavabheda-nikrntanam ।
pratipalam śivaśaktimayam śive
hyahamaho nu nato’smi nato’smyaham ॥ 5॥

iti śrīdattatreyanandanathaviracitam pranatipancakam sampūrnam ।

See Also  Ganapati Prarthana Ghanapatham In English