Rudradhyaya Stuti In English

॥ Rudradhyaya Stuti English Lyrics ॥

॥ rudradhyaya stuti ॥
dhyanam ॥

apatala nabhaḥ sthalanta bhuvana brahmandamavisphura-
jjyōtiḥ sphatika liṅga maulivilasat pūrnēndu vantamr̥taiḥ ।
astōkaplutamēkamīśamaniśaṁ rudranuvakan japan
dhyayēdīpsitasiddhayē dhruvapadaṁ viprō:’bhisiñcēcchivam ॥

brahmanda vyaptadēhaḥ bhasita himaruca bhasamana bhujaṅgaiḥ
kanthē kalaḥ kapardaḥ kalita śaśikalaścanda kōdanda hastaḥ ॥

tryaksa rudraksamalaḥ salalitavapusaśśambhava mūrtibhēdaḥ
rudraḥ śrīrudrasūkta prakatita vibhavaḥ naḥ prayacchantu saukhyam ॥

ityuktva satvaraṁ sambaṁ smr̥tva śaṅkarapadukē
dhyatva yayau ganadhīśaḥ śivasannidhimadarat ।
tataḥ pranamya bahudha kr̥tañjali putaḥ prabhuḥ
śambhuṁ stōtuṁ matiṁ cakrē sarvabhīstapradayakam ॥

ganēśa uvaca –
namastē dēva dēvaya namastē rudra manyavē ।
namastē candracūdayapyutōta isavē namaḥ ॥ 1 ॥

namastē parvatīkanta-yaikarūpaya dhanvanē ।
namastē bhagavan śaṁbhō bahubhẏamuta tē namaḥ ॥ 2 ॥

isuḥ śivatama ya tē taya mr̥daya rudramam ।
śivaṁ dhanuryadbabhūva tēnapi mr̥dayadhuna ॥ 3 ॥

śaravya ya śivatama tayapi mr̥daya prabhō ।
ya tē rudra śiva nityaṁ sarvamaṅgalasadhanam ॥ 4 ॥

tayabhicakaśīhi tvaṁ tanuva mamumapatē ।
ghōraya tanuvacapi rudradya:’papakaśinī ॥ 5 ॥

ya taya mr̥daẏa svamin sada śantamaya prabhō ।
giriśanta maharudra hastē yamisumastavē ॥ 6 ॥

bibharsi taṁ giritradya śivaṁ kuru śivapatē ।
śivēna vacasa rudra nityaṁ vacavadamasi ॥ 7 ॥

tvadbhakti paripūtaṅgaṁ mahiṁsīḥ purusaṁ jagat ।
yacca śarva jagatsarvamayaksmaṁ sumana asat ॥ 8 ॥

yathatathavamaṁ rudra tadanyadhapi mē prabhō ।
rudra tvam prathamō daivyō bhisak papavinaśakaḥ ॥ 9 ॥

adhivakta:’dhyavōcanmaṁ bhavaliṅgarcakaṁ muda ।
ahīn sarvan yatu dhanyaḥ sarva apyadya jaṁbhayan ॥ 10 ॥

asau tamrōrunō babhruḥ nīlagrīvaḥ sumaṅgalaḥ ।
vilōhitō stvayaṁ śaṁbhō tvadadhisthana ēva hi ॥ 11 ॥

namō namastē bhagavan nīlagrīva mīdhusē ।
sahasraksaya śuddhaya saccidananda mūrtayē ॥ 12 ॥

ubhayōgartni yōrjya ya dhanvanastaṁ pramuñcatam ।
samprapya dhanuranyēsaṁ bhayaya prabhavisyati ॥ 13 ॥

asmadbhaya vinaśartha madhunabhayada prabhō ।
yaścatē hasta isavaḥ parata bhagavō vapa ॥ 14 ॥

avatatya dhanuścatvaṁ sahasraksa śatēsudhē ।
mukha niśīrya śalyanaṁ śivō naḥ sumana bhava ॥ 15 ॥

vijyaṁ dhanuridaṁ bhūyat viśalyō banavanapi ।
anēśannisavaścapi hyabhurastu nisaṅgathiḥ ॥ 16 ॥

kapardinō mahēśasya yadi nabhurnisaṅgathiḥ ।
isavō pi samarthaścēt samarthyatu bhayaṁ bhavēt ॥ 17 ॥

See Also  Sri Jagadamba Stutih In English

ya tē hētirdhanurhastēna mīdhustama babhūva ya ।
taya:’sman viśvatastēna palaya tvamayaksmaya ॥ 18 ॥

anatataya:’yudhaya namastē dhr̥snavē namaḥ ।
bahubhyaṁ dhanvanē śaṁbhō namō bhūyō namō namaḥ ॥ 19 ॥

paritē dhanvanō hētiḥ viśvatō:’sman vr̥naktu naḥ ।
isudhistava ya tavadasmadarē nidhēhi tam ॥ 20 ॥

hiranya bahavē tubhyaṁ sēnanyē tē namō namaḥ ।
diśaṁ ca patayē tubhyaṁ paśūnaṁ patayē namaḥ ॥ 21 ॥

tvisīmatē namastubhyaṁ namaḥ saspiñjaraya tē ।
namaḥ pathīnaṁ patayē babhluśaẏa namō namaḥ ॥ 22 ॥

namō vivyadhinē:’nnanaṁ patayē prabhavē namaḥ ।
namastē harikēśaya rudraya-stūpavītinē ॥ 23 ॥

pustanaṁ patayē tubhyaṁ jagataṁ patayē namaḥ ।
saṁsara hēti rūpaya rudrayapyatatavinē ॥ 24 ॥

ksētranaṁ patayē tubhyaṁ sūtaya sukr̥tatmanē ।
ahantyaya namastubhyaṁ vananaṁ patayē namaḥ ॥ 25 ॥

rōhitaya sthapatayē mantrinē vanijaya ca ।
kaksanaṁ patayē tubhyaṁ namastubhyaṁ bhuvantayē ॥ 26 ॥

tadvarivaskr̥tayastu mahadēvaya tē namaḥ ।
ōsadhīnaṁ ca patayē namastubhyaṁ mahatmanē ॥ 27 ॥

uccairghōsaẏa dhīraya dhīran krandayatē namaḥ ॥ 28 ॥

pattīnaṁ patayē tubhyaṁ kr̥tsnavītaya tē namaḥ ।
dhavatē dhavalaya:’pi sattvanaṁ patayē namaḥ ॥ 29 ॥

avyadhinīnaṁ patayē kakubhaya nisaṅginē ।
stēnanaṁ patayē tubhyaṁ divyēsudhimatē namaḥ ॥ 30 ॥

taskaranaṁ ca patayē vañcatē parivañcatē ।
stayūnaṁ patayē tubhyaṁ namastē:’stu nicēravē ॥ 31 ॥

namaḥ paricaraya:’pi maharudraya tē namaḥ ।
aranẏanaṁ ca patayē musnataṁ patayē namaḥ ॥ 32 ॥

usnīsinē namastubhyaṁ namō giricaraya tē ।
kuluñcanaṁ ca patayē namastubhyaṁ bhavaya ca ॥ 33 ॥

namō rudraya śarvaya tubhyaṁ paśupatayē namaḥ ।
nama ugraya bhīmaya namaścagrēvadhaya ca ॥ 34 ॥

namō dūrēvadhaya:’pi namō hantrē namō namaḥ ।
hanīyasē namastubhyaṁ nīlagrīvaya tē namaḥ ॥ 35 ॥

namastē śitikanthaya namastē:’stu kapardinē ।
namastē vyuptakēśaya sahasraksaya mīdhusē ॥ 36 ॥

giriśaya namastē:’stu śipivistaya tē namaḥ ।
namastē śambhavē tubhyaṁ mayōbhava namō:’stu tē ॥ 37 ॥

mayaskara namastubhyaṁ śaṅkaraya namō namaḥ ।
namaśśivaya śarvaya namaśśivataraya ca ॥ 38 ॥

namastīrthyaya kūlyaya namaḥ paryaya tē namaḥ ।
avaryaya namastē:’stu namaḥ prataranaya ca ॥ 39 ॥

See Also  Sri Bhujanga Prayata Ashtakam In English

nama uttaranaya:’pi hara:’taryaya tē namaḥ ।
aladyaya namastē:’stu bhaktanaṁ varadaya ca ॥ 40 ॥

namaśśaspyaya phēnyaya sikatyaya namō namaḥ ।
pravahyaya namastē:’stu hrasvaya:’stu namō namaḥ ॥ 41 ॥

vamanaya namastē:’stu br̥hatē ca namō namaḥ ।
varsīyasē namastē:’stu namō vr̥ddhaya tē namaḥ ॥ 42 ॥

saṁvr̥dhvanē namastubhyamagriyaya namō namaḥ ।
prathamaya namastubhyamaśavē cajiraya ca ॥ 43 ॥

śīghriyaya namastē:’stu śībhyaya ca namō namaḥ ।
nama ūrmyaya śarvaya:’pyavasvanyaya tē namaḥ ॥ 44 ॥

srōtasyaya namastubhyaṁ dvīpẏaya ca namō namaḥ ।
jyēsthaya ca namastubhyaṁ kanisthaya namō namaḥ ॥ 45 ॥

pūrvajaya namastubhyaṁ namōstvaparajaya ca ।
madhyamaya namastubhyamapagalbhaya tē namaḥ ॥ 46 ॥

jaghanyaya namastubhyaṁ budhniyaẏa namō namaḥ ।
sōbhẏaya pratisaryaya yamyaya ca namō namaḥ ॥ 47 ॥

ksēmyaya ca namastubhyaṁ yamyaya ca namō namaḥ ।
urvaryaya namastubhyaṁ khalyaya ca namō namaḥ ॥ 48 ॥

ślōkyaya ca:’vasanyaya:’vasvanyaẏa ca tē namaḥ ।
namō vanyaya kaksyaya maunjyaya ca namō namaḥ ॥ 49 ॥

śravaya ca namastubhyaṁ pratiśrava namō namaḥ ।
aśusēnaya śūraya namōstva:’śurathaya ca ॥ 50 ॥

varūthinē parminē ca bilminē ca namō namaḥ ।
śrutaya śrutasēnaya namaḥ kavacinē namaḥ ॥ 51 ॥

dundubhẏaya namastubhyama:’hananyaya tē namaḥ ।
prahitaya namastubhyaṁ dhr̥snavē pramr̥śaya ca ॥ 52 ॥

paraẏa paravindaya namastīksnēsavē namaḥ ।
sudhanvanē namastubhyaṁ svayudhaya namō namaḥ ॥ 53 ॥

namaḥ srutyaya pathyaya namaḥ katẏaya tē namaḥ ।
namō nīpyaẏa sōdyaya sarasyaya ca tē namaḥ ॥ 54 ॥

namō nadyaya bhavyaya vaiśantaya namō namaḥ ।
avatyaya namastubhyaṁ namaḥ kūpyaẏa tē namaḥ ॥ 55 ॥

avarsyaya ca varsyaya mēghyaya ca namō namaḥ ।
vidyutyaya namastubhyamīdhriyaya namō namaḥ ॥ 56 ॥

atapyaẏa namastubhyaṁ vatyaya ca namō namaḥ ।
rēsmiyaya namastubhyaṁ vastavyaya namō namaḥ ॥ 57 ॥

vastupaya namastubhyaṁ namassōmayatē namaḥ ।
namō rudraya tamraya:’pyarunaya ca tē namaḥ ॥ 58 ॥

nama ugraya bhīmaya namaśśaṅgaya tē namaḥ ।
namastīrthyaya kūlyaẏa sikatyaya namō namaḥ ॥ 59 ॥

pravahyaya namastubhyamirinyaya namō namaḥ ।
namastē candracūdaẏa prapathyaya namō namaḥ ॥ 60 ॥

See Also  1000 Names Of Sri Sudarshana – Sahasranama Stotram In English

kimśilaya namastē:’stu ksayanaya ca tē namaḥ ।
kapardinē namastē:’stu namastē:’stu pulastayē ॥ 61 ॥

namō gōsthyaya gr̥hyaẏa grahanaṁ patayē namaḥ ।
samastalpyaya gēhyaẏa guhavasaya tē namaḥ ॥ 62 ॥

katyaya gahvarēsthaya hradayyaẏa ca tē namaḥ ।
nivēspyaya namastubhyaṁ pagṁsavẏaya tē namaḥ ॥ 63 ॥

rajasyaẏa namastubhyaṁ paratpara taraya ca ।
namastē harikēśaya śuskyaya ca namō namaḥ ॥ 64 ॥

harityaẏa namastubhyaṁ haridvarnaya tē namaḥ ।
namaḥ urmyaya sūrmyaẏa parnyaya ca namō namaḥ ॥ 65 ॥

namō:’paguramanaya parnaśadẏaya tē namaḥ ।
abhighnatē ca:’khkhidatē namaḥ prakhkhidatē namaḥ ॥ 66 ॥

viśvarūpaya viśvaya viśvadharaya tē namaḥ ।
tryambakaya ca rudraya girijapatayē namaḥ ॥ 67 ॥

manikōtīra kōtistha kantidīptaya tē namaḥ ।
vēdavēdanta vēdyaya vr̥sarūdhaya tē namaḥ ॥ 68 ॥

avijñēya svarūpaya sundaraya namō namaḥ ।
umakanta namastē:’stu namastē sarvasaksinē ॥ 69 ॥

hiranya bahavē tubhyaṁ hiranyabharanaya ca ।
namō hiranya rūpaya rūpatītaya tē namaḥ ॥ 70 ॥

hiranyapatayē tubhyamambikapatayē namaḥ ।
umayaḥ patayē tubhyaṁ namaḥ papapranaśaka ॥ 71 ॥

mīdhustamaya durgaẏa kadrudraya pracētasē ।
tavyasē bilvapūjyaya namaḥ kalyanarūpinē ॥ 72 ॥

apara kalẏana gunarnavaya
śrī nīlakanthaya nirañjanaya ।
kalantakaya:’pi namō namastē
dikkalarūpaya namō namastē ॥ 73 ॥

vēdantabr̥ndastuta sadgunaya
gunapravīnaya gunaśrayaẏa ।
śrī viśvanathaya namō namastē
kaśī nivasaya namō namastē ॥ 74 ॥

amēya saundarya sudhanidhana
samr̥ddhirūpaya namō namastē ।
dharadharakara namō namastē
dharasvarūpaya namō namastē ॥ 75 ॥

nīhara śailatmaja hr̥dvihara
prakaśa hara pravibhasi vīra ।
vīrēśvara:’paradayanidhana
pahi prabhō pahi namō namastē ॥ 76 ॥

ēvaṁ stutva mahadēvaṁ pranipatya punaḥ punaḥ ।
kr̥tañjali putastasthau parśvē dunthivinayakaḥ ॥

tamalōkya sutaṁ praptaṁ vēdaṁ vēdaṅgaparagaṁ ।
snēhaśrudhara saṁvītaṁ praha dunthiṁ sadaśivaḥ ॥

iti śrī śiva rahasyē harakhyē tr̥tīyamśē pūrvarthē ganēśa kr̥ta rudradhyaya stutiḥ nama daśamōdhyayaḥ ॥

anēna śrīganēśa kr̥ta ślōkatmaka rudradhẏaya parayanēna śrī viśvēśvara ssuprīta ssuprasannō varadō bhavatu ॥

– Chant Stotra in Other Languages –

Rudradhyaya Stuti in Sanskrit – English –  KannadaTeluguTamil