Shanti Mantram In English

॥ Shanti Mantram English Lyrics ॥

apo histha ma’yobhuvaḥ – ta na’ ūrje da’dhatana – maherana’ya caksa’se – yo va’ḥ śivata’mo rasastasya’ bhajayate ha naḥ – usatīri’va matara’ḥ – tasma ara’ngamamavo yasya ksaya’ya ji’nvatha – apo’ janaya’tha ca naḥ ।

prthivī śanta sagnina’ śanta same’ śanta śucag’m śamayatu – antari’ksagm śantam tadvayuna’ śantam tanme’ śantagm śucag’m śamayatu – dyauśśanta sadityena’ śanta sa me’ śanta śucag’m śamayatu ।

prthivī śanti’rantari’ksagm śantir-dyau-śśantir-diśa-śśanti’-ravantaradiśa-śśanti’ ragni-śśanti’r-vayu-śśanti’-raditya-śśanti’-ścandrama-śśantir-naksa’trani-śśanti rapaśśanti-rosa’dhaya-śśantir-vanaspata’ya-śśantir-gau’-śśanti’-raja-śanti-raśva-śśantiḥ puru’sa-śśanti-brahma-śanti’r-brahmana-śśanti-śanti’-reva śanti-śanti’-rme astu śanti’ḥ ।

tayahagm śantya sa’rvaśantya mahya’m dvipade catu’spade ca śanti’m karomi śanti’rme astu śanti’ḥ ॥

eha śrīśca hrīśca dhrti’śca tapo’ medha pra’tistha śraddha satyam dharma’ścaitani motti’sthanta-manūtti’sthantu ma mag śrīśca hrīśca dhrti’śca tapo’ medha pra’tistha śraddha satyam dharma’ścaitani’ ma ma ha’sisuḥ ।

udayu’sa svayusodo’sadīnagm rasenotparjanya’sya śusmenodasthamamrtagm anu’ – taccaksu’r-devahi’tam purasta”ccukramuccara’t ।

paśye’ma śarada’śśatam jīve’ma śarada’śśatam nanda’ma śarada’śśatam moda’ma śarada’śśatam bhava’ma śarada’śśatagm śrnava’ma śarada’śśatam pabra’vama śarada’śśatamajī’tasyama śarada’śśatam jokca sūrya’m drse ।

ya uda’ganmahato‌உrnava”d-vibhraja’manassarirasya madhyathsama’ vrsabho lo’hitaksasūryo’ vipaścinmana’sa punatu ॥

See Also  108 Names Of Anant In English

brahma’naścotanyasi brahma’na anīstho brahma’na avapa’namasi dhariteyam pr’thivī brahma’na mahī da’ritame’nena mahadantari’ksam diva’m dadhara prthivīgm sadevam yadaham veda tadaham dha’rayani mamadvedo‌உthi visra’sat ।

medhamanīse maviśatagm samīcī’ bhūtasya bhavyasyava’rudhyai sarvamayu’rayani sarvamayu’rayani ।

abhir-gīrbhi ryadato’na ūnamapya’yaya harivo vardha’manaḥ – yada stotrbhyo mahi’ gotra rujasi’ bhūyisthabhajo adha’ te syama – brahma prava’disma tanno ma ha’sīt ॥

om śantiḥ śantiḥ śanti’ḥ ॥

om sam tva’ siñcami yaju’sa prajamayurdhana’m ca ॥

om śantiḥ śantiḥ śanti’ḥ ॥

om śam no’ mitraḥ śam varu’naḥ – śam no’ bhavatvaryama – śam na indro brhaspati’ḥ – śam no visnu’rurukramaḥ – namo brahma’ne – nama’ste vayo – tvameva pratyaksam brahma’si – tvameva pratyaksam brahma’ vadisyami – rtam va’disyami – satyam va’disyami – tanmama’vatu – tadvaktara’mavatu – ava’tu mam – ava’tu vaktaram” ॥

om śantiḥ śantiḥ śanti’ḥ ॥

om taccham yoravr’nīmahe – gatum yanñaya’ – gatum yanñapa’taye – daivī” svastira’stu naḥ – svastir-manu’sebhyaḥ – ūrdhvam ji’gatu bhesajam – śam no’ astu dvipade” – śam catuspade ।

See Also  Anjana Sutha Stotram In English – Hanuman Stotram

om śantiḥ śantiḥ śanti’ḥ ॥

om saha na’vavatu – saha nau’ bhunaktu – saha vīrya’m karavavahai – tejasvinavadhī’tamastu ma vi’dvisavahai” ॥

om śantiḥ śantiḥ śanti’ḥ ॥

om saha na’vavatu – saha nau’ bhunaktu – saha vīrya’m karavavahai – tejasvinavadhī’tamastu ma vi’dvisavahai” ॥

om śantiḥ śantiḥ śanti’ḥ ॥

om saha na’vavatu – saha nau’ bhunaktu – saha vīrya’m karavavahai – tejasvinavadhī’tamastu ma vi’dvisavahai” ॥

om śantiḥ śantiḥ śanti’ḥ ॥

– Chant Stotra in Other Languages –

Shanti Mantram in English – BengaliKannadaMalayalamTeluguTamil