Shatarudriyam In English

Satarudriya is also said that gods are satiated if Srī Rudram Mantra is chanted and hence it is also called Satarudriya, which means extolling one hundred ways of glorifying Rudra.

॥ Shatarudriya English Lyrics ॥

॥ śatarudrīyam ॥
vyasa uvaca ।
prajapatīnaṁ prathamaṁ tējasaṁ purusaṁ prabhum ।
bhuvanaṁ bhūrbhuvaṁ dēvaṁ sarvalōkēśvaraṁ prabhum ॥ 1 ॥

īśanaṁ varadaṁ partha dr̥stavanasi śaṅkaram ।
taṁ gaccha śaranaṁ dēvaṁ varadaṁ bhuvanēśvaram ॥ 2 ॥

mahadēvaṁ mahatmanamīśanaṁ jatilaṁ śivam ।
tryaksaṁ mahabhujaṁ rudraṁ śikhinaṁ cīravasasam ॥ 3 ॥

mahadēvaṁ haraṁ sthanuṁ varadaṁ bhuvanēśvaram ।
jagatpradhanamadhikaṁ jagatprītamadhīśvaram ॥ 4 ॥

jagadyōniṁ jagaddvīpaṁ jayinaṁ jagatō gatim ।
viśvatmanaṁ viśvasr̥jaṁ viśvamūrtiṁ yaśasvinam ॥ 5 ॥

viśvēśvaraṁ viśvavaraṁ karmanamīśvaraṁ prabhum ।
śaṁbhuṁ svayaṁbhuṁ bhūtēśaṁ bhūtabhavyabhavōdbhavam ॥ 6 ॥

yōgaṁ yōgēśvaraṁ śarvaṁ sarvalōkēśvarēśvaram ।
sarvaśrēsthaṁ jagacchrēsthaṁ varisthaṁ paramēsthinam ॥ 7 ॥

lōkatrayavidhataramēkaṁ lōkatrayaśrayam ।
sudurjayaṁ jagannathaṁ janmamr̥tyujaratigam ॥ 8 ॥

jñanatmanaṁ jñanagamyaṁ jñanaśrēstaṁ sudurvidam ।
dataraṁ caiva bhaktanaṁ prasadavihitan varan ॥ 9 ॥

tasya parisada divya rūpairnanavidhairvibhōḥ ।
vamana jatila munda hrasvagrīva mahōdaraḥ ॥ 10 ॥

See Also  Vakaradi Vamana Ashtottara Shatanama Stotram In English

mahakaya mahōtsaha mahakarnastathaparē ।
ananairvikr̥taiḥ padaiḥ partha vēsaiśca vaikr̥taiḥ ॥ 11 ॥

īdr̥śaiḥ sa mahadēvaḥ pūjyamanō mahēśvaraḥ ।
sa śivastata tējasvī prasadadyati tē:’grataḥ ॥ 12 ॥

tasmin ghōrē sada partha saṅgramē rōmaharsanē ।
draunikarnakr̥pairguptaṁ mahēsvasaiḥ praharibhiḥ ॥ 13 ॥

kastaṁ sēnaṁ tada partha manasapi pradharsayēt ।
r̥tē dēvanmahēsvasadbahurūpanmahēśvarat ॥ 14 ॥

sthatumutsahatē kaścinna tasminnagrataḥ sthitē ।
na hi bhūtaṁ samaṁ tēna trisu lōkēsu vidyatē ॥ 15 ॥

gandhēnapi hi saṅgramē tasya kruddhasya śatravaḥ ।
visañjña hatabhūyistha vēpanti ca patanti ca ॥ 16 ॥

tasmai namastu kurvantō dēvastisthanti vai divi ।
yē canyē manava lōkē yē ca svargajitō naraḥ ॥ 17 ॥

yē bhakta varadaṁ dēvaṁ śivaṁ rudramumapatim ।
iha lōkē sukhaṁ prapya tē yanti paramaṁ gatim ॥ 18 ॥

namaskurusva kauntēya tasmai śantaya vai sada ।
rudraya śitikanthaya kanisthaya suvarcasē ॥ 19 ॥

kapardinē karalaya haryaksa varadaya ca ।
yamyayaraktakēśaya sadvr̥ttē śaṅkaraya ca ॥ 20 ॥

kamyaya harinētraya sthanavē purusaya ca ।
harikēśaya mundaya kanisthaya suvarcasē ॥ 21 ॥

See Also  Mritasanjivana Stotram In Telugu

bhaskaraya sutīrthaya dēvadēvaya raṁhasē ।
bahurūpaya śarvaya priyaya priyavasasē ॥ 22 ॥

usnīsinē suvaktraya sahasraksaya mīdhusē ।
girīśaya suśantaya patayē cīravasasē ॥ 23 ॥

hiranyabahavē rajannugraya patayē diśam ।
parjanyapatayē caiva bhūtanaṁ patayē namaḥ ॥ 24 ॥

vr̥ksanaṁ patayē caiva gavaṁ ca patayē tatha ।
vr̥ksairavr̥takayaya sēnanyē madhyamaya ca ॥ 25 ॥

sruvahastaya dēvaya dhanvinē bhargavaya ca ।
bahurūpaya viśvasya patayē muñjavasasē ॥ 26 ॥

sahasraśirasē caiva sahasranayanaya ca ।
sahasrabahavē caiva sahasracaranaya ca ॥ 27 ॥

śaranaṁ gaccha kauntēya varadaṁ bhuvanēśvaram ।
umapatiṁ virūpaksaṁ daksayajñanibarhanam ॥ 28 ॥

prajanaṁ patimavyagraṁ bhūtanaṁ patimavyayam ।
kapardinaṁ vr̥savartaṁ vr̥sanabhaṁ vr̥sadhvajam ॥ 29 ॥

vr̥sadarpaṁ vr̥sapatiṁ vr̥saśr̥ṅgaṁ vr̥sarsabham ।
vr̥saṅkaṁ vr̥sabhōdaraṁ vr̥sabhaṁ vr̥sabhēksanam ॥ 30 ॥

vr̥sayudhaṁ vr̥saśaraṁ vr̥sabhūtaṁ mahēśvaram ।
mahōdaraṁ mahakayaṁ dvīpicarmanivasinam ॥ 31 ॥

lōkēśaṁ varadaṁ mundaṁ brahmanyaṁ brahmanapriyam ।
triśūlapaniṁ varadaṁ khadgacarmadharaṁ śubham ॥ 32 ॥

pinakinaṁ khadgadharaṁ lōkanaṁ patimīśvaram ।
prapadyē śaranaṁ dēvaṁ śaranyaṁ cīravasasam ॥ 33 ॥

See Also  Ganesha Ashtottara Sata Nama Stotram In Malayalam And English

namastasmai surēśaya yasya vaiśravanaḥ sakha ।
suvasasē namō nityaṁ suvrataya sudhanvinē ॥ 34 ॥

dhanurdharaya dēvaya priyadhanvaya dhanvinē ।
dhanvantaraya dhanusē dhanvacaryaya tē namaḥ ॥ 35 ॥

ugrayudhaya dēvaya namaḥ suravaraya ca ।
namō:’stu bahurūpaya namastē bahudhanvinē ॥ 36 ॥

namō:’stu sthanavē nityaṁ namastasmai sudhanvinē ।
namō:’stu tripuraghnaya bhavaghnaya ca vai namaḥ ॥ 37 ॥

vanaspatīnaṁ patayē naranaṁ patayē namaḥ ।
matr̥̄naṁ patayē caiva gananaṁ patayē namaḥ ॥ 38 ॥

gavaṁ ca patayē nityaṁ yajñanaṁ patayē namaḥ ।
apaṁ ca patayē nityaṁ dēvanaṁ patayē namaḥ ॥ 39 ॥

pūsnō dantavinaśaya tryaksaya varadaya ca ।
haraya nīlakanthaya svarnakēśaya vai namaḥ ॥ 40 ॥

– Chant Stotra in Other Languages –

Shatarudriyam in Sanskrit – English –  KannadaTeluguTamil