Shiva Bhujanga Prayata Stotram In English

॥ Shiva Bhujanga Prayata Stotram in English


krpasagarayasukavyapradaya
pranamrakhilabhistasandayakaya ।
yatindrairupasyanghripathoruhaya
prabodhapradatre namah sankaraya ॥ 1 ॥

cidanandarupaya cinmudrikodya-
tkarayesaparyayarupaya tubhyam ।
muda giyamanaya vedottamangaih
sritanandadatre namah sankaraya ॥ 2 ॥

jatajutamadhye pura ya suranam
dhuni sadya karmandirupasya sambhoh
gale mallikamalikavyajataste
vibhatiti manye guro kim tathaiva ॥ 3 ॥

nakhenduprabhadhutanamraliharda-
ndhakaravrajayabjamandasmitaya ।
mahamohapathonidherbadabaya
prasantaya kurmo namah sankaraya ॥ 4 ॥

pranamrantarangabjabodhapradatre
divaratramavyahatosraya kamam ।
ksapesaya citraya laksma ksayabhyam
vihinaya kurmo namah sankaraya ॥ 5 ॥

pranamrasyapathojamodapradatre
sadantastamastomasamharakartre ।
rajanya mapiddhaprakasaya kurmo
hyapurvaya pusne namah sankaraya ॥ 6 ॥

natanam hrdabjani phullani sighram
karomyasu yogapradanena nunam ।
prabodhaya cettham sarojani dhatse
praphullani kim bho guro bruhi mahyam ॥ 7 ॥

prabhadhutacandrayutayakhilesta-
pradayanatanam samuhaya sighram।
pratipaya namraughaduhkhaghapankte-
rmuda sarvada syannamah sankaraya ॥ 8 ॥

viniskasitanisa tattvavabodha –
nnatanam manobhyo hyananyasrayani ।
rajamsi prapannani padambujatam
guro raktavastrapadesadbibharsi ॥ 9 ॥

matervedasirsadhvasamprapakaya-
natanam jananam krpardraih kataksaih ।
tateh papabrndasya sighram nihantre
smitasyaya kurmo namah sankaraya ॥ 10 ॥

suparvoktigandhena hinaya turnam
pura totakayakhilanñanadatre।
pravaliyagarvapaharasya kartre
padabjamradimna namah sankaraya ॥ 11 ॥

bhavambhodhimagnanjananduhkhayuktan
javaduddidhirsurbhavanityaho‌உham ।
viditva hi te kirtimanyadrsambho
sukham nirvisankah svapimyastayatnah ॥ 12 ॥

॥ iti srisankaracarya bhujangaprayatastotram ॥

– Chant Stotra in Other Languages –

Shiva Bhujanga Prayata Stotram in Sanskrit – English – BengaliKannadaMalayalam – TeluguTamil

See Also  Kodekaade Veede In English