Shiva Kesadi Padantha Varnana Stotram In English

॥ Siva Kesadi Padantha Varnana Stotram English Lyrics ॥

॥ śrī śiva kēśadipadantavarnana stōtram ॥
dēyasurmūrdhni rajatsarasasurasaritparaparyantanirya-
tpramśustambaḥ piśaṅgastulitaparinataraktaśalīlata vaḥ ।
durvarapattigartaśritanikhilajanōttaranē rajjubhūta
ghōraghōrvīruhalīdahanaśikhiśikhaḥ śarma śarvaḥ kapardaḥ ॥ 1 ॥

kurvannirvanamargapragamaparilasadrūpyasōpanaśaṅkaṁ
śakrarīnaṁ puranaṁ trayavijayakr̥taspastarēkhayamanam ।
avyadavyajamuccairalikahimadharadhityakantastridhōdya-
jjahnavyabhaṁ mr̥danīkamituruduparukpandaraṁ vastripundram ॥ 2 ॥

krudhyadgaurīprasadanatisamayapadaṅgusthasaṅkrantalaksa-
binduspardhi smararēḥ sphatikamanidr̥sanmagnamanikyaśōbham ।
mūrdhnyudyaddivyasindhōḥ patitaśapharikakari vō mastakaṁ sta-
dastōkapattikr̥tyai hutavahakanikamōksarūksaṁ sadaksi ॥ 3 ॥

bhūtyai dr̥gbhūtayōḥ syadyadahimahimarugbimbayōḥ snigdhavarnō
daityaughadhvaṁsaśaṁsī sphuta iva parivēsavaśēsō vibhati ।
sargasthityantavr̥ttirmayi samupagatētīva nirvr̥ttagarvaṁ
śarvanībharturuccairyugalamatha dadhadvibhramaṁ tadbhruvōrvaḥ ॥ 4 ॥

yugmē rukmabjapiṅgē graha iva pihitē dragyayōḥ pragduhitra
śailasya dhvantanīlambararacitabr̥hatkañcukō:’bhūtprapañcaḥ ।
tē trainētrē pavitrē tridaśavaraghatamitrajaitrōgraśastrē
nētrē nētrē bhavētaṁ drutamiha bhavatamindriyaśvanviyantum ॥ 5 ॥

candīvaktrarpanēcchōstadanu bhagavataḥ pandurukpanduganda-
prōdyatkandūṁ vinētuṁ vitanuta iva yē ratnakōnairvighr̥stim ।
candarcirmandalabhē satatanatajanadhvantakhandatiśaundē
chandīśē tē śriyēstamadhikamavanatakhandalē kundalē vaḥ ॥ 6 ॥

khatvaṅgōdagrapanēḥ sphutavikataputō vaktrarandhrapravēśa-
prēpsūdañcatphanōruśvasadatidhavalahīndraśaṅkaṁ dadhanaḥ ।
yusmakaṁ kramavaktramburuhaparilasatkarnikakaraśōbhaḥ
śaśvattranaya bhūyadalamativimalōttuṅgakōnaḥ sa ghōnaḥ ॥ 7 ॥

krudhyatyaddha yayōḥ svaṁ tanumatilasatōrbimbitaṁ laksayantī
bhartrē spardhatinighna muhuritaravadhūśaṅkaya śailakanya ।
yusmaṁstau śaśvaduccairabahuladaśamīśarvarīśatiśubhra-
vavyastaṁ divyasindhōḥ kamituravanamallōkapalau kapōlau ॥ 8 ॥

yō bhasa bhatyupantasthita iva nibhr̥taṁ kaustubhō drastumiccha-
nsōtthasnēhannitantaṁ galagatagaralaṁ patyuruccaiḥ paśūnam ।
prōdyatprēmna yamardra pibati girisuta sampadaḥ satirēka
lōkaḥ śōnīkr̥tanta yadadharamahasa sō:’dharō vō vidhattam ॥ 9 ॥

See Also  Devi Mahatmyam Durga Saptasati Chapter 10 In Kannada And English

atyarthaṁ rajatē ya vadanaśaśadharadudgalaccaruvanī-
pīyūsambhaḥpravahaprasaraparilasatphēnabindvavalīva ।
dēyatsa dantapaṅktiściramiha danudayadadauvarikasya
dyutya dīptēndukundacchaviramalataraprōnnatagra mudaṁ vaḥ ॥ 10 ॥

nyakkurvannurvarabhr̥nnibhaghanasamayōddhustamēghaughaghōsaṁ
sphūrjadvardhyutthitōrudhvanitamapi parabrahmabhūtō gabhīraḥ ।
suvyaktō:’vyaktamūrtēḥ prakatitakaranaḥ prananathasya satyaḥ
prītya vaḥ saṁvidadhyatphalavikalamalaṁ janma nadaḥ sa nadaḥ ॥ 11 ॥

bhasa yasya trilōkī lasati parilasatphēnabindvarnavanta-
rvyamagnēvatigaurastulitasurasaridvaripūraprasaraḥ ।
pīnatma dantabhabhirbhr̥śamahahahakaratibhīmaḥ sadēstaṁ
pustaṁ tustiṁ kr̥sīsta sphutamiha bhavatamattahasō:’stamūrtēḥ ॥ 12 ॥

sadyōjatakhyamapyaṁ yaduvimalamudagvarti yadvamadēvaṁ
namna hēmna sadr̥ksaṁ jaladanibhamaghōrahvayaṁ daksinaṁ yat ।
yadbalarkaprabhaṁ tatpurusanigaditaṁ pūrvamīśanasañjñaṁ
yaddivyaṁ tani śambhōrbhavadabhilasitaṁ pañca dadyurmukhani ॥ 13 ॥

atmaprēmnō bhavanya svayamiva racitaḥ sadaraṁ saṁvananya
masya tisraḥsunīlañjananibhagararēkhaḥ samabhanti yasyam ।
akalpanalpabhasa bhr̥śaruciratara kambukalpambikayaḥ
patyuḥ satyantamantarvilasatu satataṁ manthara kandhara vaḥ ॥ 14 ॥

vaktrēndōrdantalaksmyaściramadharamahakaustubhasyapyupantē
sōtthanaṁ prarthayanyaḥ sthitimacalabhuvē varayantyai nivēśaṁ ।
prayuṅktēvaśisō yaḥ pratipadamamr̥tatvē sthitaḥ kalaśatrōḥ
kalaṁ kurvangalaṁ vō hr̥dayamayamalaṁ ksalayētkalakūtaḥ ॥ 15 ॥

praudhaprēmakulaya dr̥dhataraparirambhēsu parvēndumukhyaḥ
parvatyaścarucamīkaravalayapadairaṅkitaṁ kantiśali ।
raṅgannagaṅgadadhyaṁ satatamavihitaṁ karma nirmūlayētta-
ddōrmūlaṁ nirmalaṁ yaddhr̥di duritamapasyarjitaṁ dhūrjatērvaḥ ॥ 16 ॥

kanthaślēsarthamapta diva iva kamituḥ svargasindhōḥ pravahaḥ
krantyai saṁsarasindhōḥ sphatikamanimahasaṅkramakaradīrghaḥ ।
tiryagviskambhabhūtastribhuvanavasatērbhinnadaityēbhadēha
baha vasta harasya drutamiha nivahanaṁhasaṁ saṁharantu ॥ 17 ॥

See Also  Sai Baba Prarthana Ashtakam In English – Shirdi Sai – Sainatha

vaksō daksadvisō:’laṁ smarabharavinamaddaksajaksīnavaksō-
jantarniksiptaśumbhanmalayajamilitōdbhasi bhasmōksitaṁ yat ।
ksipraṁ tadrūksacaksuḥ śrutiganaphanaratnaughabhabhīksnaśōbhaṁ
yusmakaṁ śaśvadēnaḥ sphatikamaniśilamandalabhaṁ ksinōtu ॥ 18 ॥

muktamuktē vicitrakulavalilaharījalaśalinyavañca-
nnabhyavartē vilōladbhujagavarayutē kalaśatrōrviśalē ।
yusmaccittatridhama pratinavarucirē mandirē kantilaksmyaḥ
śētaṁ śītamśugaurē cirataramudaraksīrasindhau salīlam ॥ 19 ॥

vaiyaghrī yatra kr̥ttiḥ sphurati himagirērvistr̥tōpatyakantaḥ
sandravaśyayamiśra parita iva vr̥ta nīlajīmūtamala ।
abaddhahīndrakañcīgunamatipr̥thulaṁ śailajakrīdabhūmi-
stadvō niḥśrēyasē syajjaghanamatighanaṁ balaśītamśumaulēḥ ॥ 20 ॥

pustavastambhabhūtau pr̥thutarajaghanasyapi nityaṁ trilōkyaḥ
samyagvr̥ttau surēndradviradavarakarōdarakantiṁ dadhanau ।
saravūrū purarēḥ prasabhamarighataghasmarau bhasmaśubhrau
bhaktairatyardracittairadhikamavanatau vañchitaṁ vō vidhattam ॥ 21 ॥

anandayēndukantōpalaracitasamudgayitē yē munīnaṁ
cittadarśaṁ nidhatuṁ vidadhati caranē tandavakuñcanani ।
kañcībhōgīndramūrdhnaṁ pratimuhurupadhanayamanē ksanaṁ tē
kantē stamantakarērdyutivijitasudhabhanunī janunī vaḥ ॥ 22 ॥

mañjīrībhūtabhōgipravaraganaphanamandalantarnitanta-
vyadīrghanargharatnadyutikisalayatē stūyamanē dyusadbhiḥ ।
bibhratyau vibhramaṁ vaḥ sphatikamanibr̥haddandavadbhasitē yē
jaṅghē śaṅkhēnduśubhrē bhr̥śamiha bhavataṁ manasē śūlapanēḥ ॥ 23 ॥

astōkastōmaśastairapacitimamalaṁ bhūribhavōpaharaiḥ
kurvadbhiḥ sarvadōccaiḥ satatamabhivr̥tau brahmaviddēvaladyaiḥ ।
samyaksampūjyamanaviha hr̥di sarasīvaniśaṁ yusmadīyē
śarvasya krīdataṁ tau prapadavarabr̥hatkacchapavacchabhasau ॥ 24 ॥

yaḥ svasyaikamśapatadatibahalagaladraktavaktraṁ pranunna-
pranaṁ prakrōśayanpraṅnijamacalavaraṁ calayantaṁ daśasyam ।
padaṅgulyō diśantu drutamayugadr̥śaḥ kalmasaplōsakalyaḥ
kalyanaṁ phullamalyaprakaravilasita vaḥ pranaddhahivallyaḥ ॥ 25 ॥

prahvapracīnabarhiḥpramukhasuravaraprasphuranmaulisakta-
jyayōratnōtkarōstrairaviratamamala bhūrinīrajita ya ।
prōdagrōgra pradēyattatiriva rucira tarakanaṁ nitantaṁ
nīlagrīvasya padamburuhavilasita sa nakhalī sukhaṁ vaḥ ॥ 26 ॥

See Also  Sri Rudra Kavacham In English

satyaḥ satyananēndavapi savidhagatē yē vikasaṁ dadhatē
svantē svaṁ tē labhantē śriyamiha sarasīvamara yē dadhanaḥ ।
lōlaṁ lōlambakanaṁ kulamiva sudhiyaṁ sēvatē yē sada staṁ
bhūtyai bhūtyainapanērvimalatararucastē padambhōruhē vaḥ ॥ 27 ॥

yēsaṁ ragadidōsaksatamati yatayō yanti muktiṁ prasada-
dyē va namratmamūrtidyusadr̥siparisanmūrdhni śēsayamanaḥ ।
śrīkanthasyarunōdyaccaranasarasijaprōtthitastē bhavakhya-
tparavaracciraṁ vō duritahatikr̥tastarayēyuḥ paragaḥ ॥ 28 ॥

bhūmna yasyastasīmna bhuvanamanusr̥taṁ yatparaṁ dhama dhamnaṁ
samnamamnayatattvaṁ yadapi ca paramaṁ yadgunatītamadyaṁ ।
yaccaṁhōhannirīhaṁ gahanamiti muhuḥ prahuruccairmahantō
mahēśaṁ tanmahō mē mahitamaharaharmōharōhaṁ nihantu ॥ 29 ॥

– Chant Stotra in Other Languages –

Sri Shiva Padadi Kesantha Varnana Stotram in Sanskrit – English । KannadaTeluguTamil