Shiva Sahasranama Stotram was wrote by Veda Vyasa.
॥ Siva Sahasranama Stotram English Lyrics ॥
om
sthirah sthanuh prabhurbhanuh pravaro varado varah ।
sarvatma sarvavikhyatah sarvah sarvakaro bhavah ॥ 1 ॥
jati carmi sikhandi ca sarvangah sarvangah sarvabhavanah ।
harisca harinaksasca sarvabhutaharah prabhuh ॥ 2 ॥
pravrttisca nivrttisca niyatah sasvato dhruvah ।
smasanacari bhagavanah khacaro gocaroஉrdanah ॥ 3 ॥
abhivadyo mahakarma tapasvi bhuta bhavanah ।
unmattavesapracchannah sarvalokaprajapatih ॥ 4 ॥
maharupo mahakayo vrsarupo mahayasah ।
mahaஉஉtma sarvabhutasca virupo vamano manuh ॥ 5 ॥
lokapaloஉntarhitatma prasado hayagardabhih ।
pavitrasca mahamscaiva niyamo niyamasrayah ॥ 6 ॥
sarvakarma svayambhuscadiradikaro nidhih ।
sahasrakso virupaksah somo naksatrasadhakah ॥ 7 ॥
candrah suryah gatih keturgraho grahapatirvarah ।
adrirad{}ryalayah karta mrgabanarpanoஉnaghah ॥ 8 ॥
mahatapa ghora tapaஉdino dinasadhakah ।
samvatsarakaro mantrah pramanam paramam tapah ॥ 9 ॥
yogi yojyo mahabijo mahareta mahatapah ।
suvarnaretah sarvaghyah subijo vrsavahanah ॥ 10 ॥
dasabahustvanimiso nilakantha umapatih ।
visvarupah svayam srestho balaviroஉbaloganah ॥ 11 ॥
ganakarta ganapatirdigvasah kama eva ca ।
pavitram paramam mantrah sarvabhava karo harah ॥ 12 ॥
kamandaludharo dhanvi banahastah kapalavanah ।
asani sataghni khadgi pattisi cayudhi mahanah ॥ 13 ॥
sruvahastah surupasca tejastejaskaro nidhih ।
usnisi ca suvaktrascodagro vinatastatha ॥ 14 ॥
dirghasca harikesasca sutirthah krsna eva ca ।
srgala rupah sarvartho mundah kundi kamandaluh ॥ 15 ॥
ajasca mrgarupasca gandhadhari kapardyapi ।
urdhvaretordhvalinga urdhvasayi nabhastalah ॥ 16 ॥
trijataisciravasasca rudrah senapatirvibhuh ।
ahascaroஉtha naktam ca tigmamanyuh suvarcasah ॥ 17 ॥
gajaha daityaha loko lokadhata gunakarah ।
simhasardularupasca ardracarmambaravrtah ॥ 18 ॥
kalayogi mahanadah sarvavasascatuspathah ।
nisacarah pretacari bhutacari mahesvarah ॥ 19 ॥
bahubhuto bahudhanah sarvadharoஉmito gatih ।
nrtyapriyo nityanarto nartakah sarvalasakah ॥ 20 ॥
ghoro mahatapah paso nityo giri caro nabhah ।
sahasrahasto vijayo vyavasayo hyaninditah ॥ 21 ॥
amarsano marsanatma yaghyaha kamanasanah ।
daksayaghyapahari ca susaho madhyamastatha ॥ 22 ॥
tejoஉpahari balaha muditoஉrthoஉjito varah ।
gambhiraghoso gambhiro gambhira balavahanah ॥ 23 ॥
nyagrodharupo nyagrodho vrksakarnasthitirvibhuh ।
sudiksnadasanascaiva mahakayo mahananah ॥ 24 ॥
visvakseno hariryaghyah samyugapidavahanah ।
tiksna tapasca haryasvah sahayah karmakalavitah ॥ 25 ॥
visnuprasadito yaghyah samudro vadavamukhah ।
hutasanasahayasca prasantatma hutasanah ॥ 26 ॥
ugrateja mahateja jayo vijayakalavitah ।
jyotisamayanam siddhih sandhirvigraha eva ca ॥ 27 ॥
sikhi dandi jati jvali murtijo murdhago bali ।
vainavi panavi tali kalah kalakatankatah ॥ 28 ॥
naksatravigraha vidhirgunavrddhirlayoஉgamah ।
prajapatirdisa bahurvibhagah sarvatomukhah ॥ 29 ॥
vimocanah suragano hiranyakavacodbhavah ।
medhrajo balacari ca mahacari stutastatha ॥ 30 ॥
sarvaturya ninadi ca sarvavadyaparigrahah ।
vyalarupo bilavasi hemamali tarangavitah ॥ 31 ॥
tridasastrikaladhrkah karma sarvabandhavimocanah ।
bandhanastvasurendranam yudhi satruvinasanah ॥ 32 ॥
sankhyaprasado survasah sarvasadhunisevitah ।
praskandano vibhagascatulyo yaghyabhagavitah ॥ 33 ॥
sarvavasah sarvacari durvasa vasavoஉmarah ।
hemo hemakaro yaghyah sarvadhari dharottamah ॥ 34 ॥
lohitakso mahaஉksasca vijayakso visaradah ।
sangraho nigrahah karta sarpaciranivasanah ॥ 35 ॥
mukhyoஉmukhyasca dehasca deha rddhih sarvakamadah ।
sarvakamaprasadasca subalo balarupadhrkah ॥ 36 ॥
sarvakamavarascaiva sarvadah sarvatomukhah ।
akasanidhirupasca nipati uragah khagah ॥ 37 ॥
raudrarupomஉsuradityo vasurasmih suvarcasi ।
vasuvego mahavego manovego nisacarah ॥ 38 ॥
sarvavasi sriyavasi upadesakaro harah ।
muniratma patirloke sambhojyasca sahasradah ॥ 39 ॥
paksi ca paksirupi catidipto visampatih ।
unmado madanakaro artharthakara romasah ॥ 40 ॥
vamadevasca vamasca pragdaksinasca vamanah ।
siddhayogapahari ca siddhah sarvarthasadhakah ॥ 41 ॥
bhiksusca bhiksurupasca visani mrduravyayah ।
mahaseno visakhasca sastibhago gavampatih ॥ 42 ॥
vajrahastasca viskambhi camustambhanaiva ca ।
rturrtu karah kalo madhurmadhukaroஉcalah ॥ 43 ॥
vanaspatyo vajaseno nityamasramapujitah ।
brahmacari lokacari sarvacari sucaravitah ॥ 44 ॥
isana isvarah kalo nisacari pinakadhrkah ।
nimittastho nimittam ca nandirnandikaro harih ॥ 45 ॥
nandisvarasca nandi ca nandano nandivardhanah ।
bhagasyaksi nihanta ca kalo brahmavidamvarah ॥ 46 ॥
caturmukho mahalingascarulingastathaiva ca ।
lingadhyaksah suradhyakso lokadhyakso yugavahah ॥ 47 ॥
bijadhyakso bijakartaஉdhyatmanugato balah ।
itihasa karah kalpo gautamoஉtha jalesvarah ॥ 48 ॥
dambho hyadambho vaidambho vaisyo vasyakarah kavih ।
loka karta pasu patirmahakarta mahausadhih ॥ 49 ॥
aksaram paramam brahma balavanah sakra eva ca ।
nitirhyanitih suddhatma suddho manyo manogatih ॥ 50 ॥
bahuprasadah svapano darpanoஉtha tvamitrajitah ।
vedakarah sutrakaro vidvanah samaramardanah ॥ 51 ॥
mahameghanivasi ca mahaghoro vasikarah ।
agnijvalo mahajvalo atidhumro huto havih ॥ 52 ॥
vrsanah sankaro nityo varcasvi dhumaketanah ।
nilastathaஉngalubdhasca sobhano niravagrahah ॥ 53 ॥
svastidah svastibhavasca bhagi bhagakaro laghuh ।
utsangasca mahangasca mahagarbhah paro yuva ॥ 54 ॥
krsnavarnah suvarnascendriyah sarvadehinamah ।
mahapado mahahasto mahakayo mahayasah ॥ 55 ॥
mahamurdha mahamatro mahanetro digalayah ।
mahadanto mahakarno mahamedhro mahahanuh ॥ 56 ॥
mahanaso mahakamburmahagrivah smasanadhrkah ।
mahavaksa mahorasko antaratma mrgalayah ॥ 57 ॥
lambano lambitosthasca mahamayah payonidhih ।
mahadanto mahadamstro mahajihvo mahamukhah ॥ 58 ॥
mahanakho maharoma mahakeso mahajatah ।
asapatnah prasadasca pratyayo giri sadhanah ॥ 59 ॥
snehanoஉsnehanascaivajitasca mahamunih ।
vrksakaro vrksa keturanalo vayuvahanah ॥ 60 ॥
mandali merudhama ca devadanavadarpaha ।
atharvasirsah samasya rkahsahasramiteksanah ॥ 61 ॥
yajuh pada bhujo guhyah prakaso jangamastatha ।
amogharthah prasadascabhigamyah sudarsanah ॥ 62 ॥
upaharapriyah sarvah kanakah kajhncanah sthirah ।
nabhirnandikaro bhavyah puskarasthapatih sthirah ॥ 63 ॥
dvadasastrasanascadyo yaghyo yaghyasamahitah ।
naktam kalisca kalasca makarah kalapujitah ॥ 64 ॥
sagano gana karasca bhuta bhavana sarathih ।
bhasmasayi bhasmagopta bhasmabhutastarurganah ॥ 65 ॥
aganascaiva lopasca mahaஉஉtma sarvapujitah ।
sankustrisankuh sampannah sucirbhutanisevitah ॥ 66 ॥
asramasthah kapotastho visvakarmapatirvarah ।
sakho visakhastamrostho hyamujalah suniscayah ॥ 67 ॥
kapiloஉkapilah surayuscaiva paroஉparah ।
gandharvo hyaditistarksyah suvighyeyah susarathih ॥ 68 ॥
parasvadhayudho devartha kari subandhavah ।
tumbavini mahakopordhvareta jalesayah ॥ 69 ॥
ugro vamsakaro vamso vamsanado hyaninditah ।
sarvangarupo mayavi suhrdo hyaniloஉnalah ॥ 70 ॥
bandhano bandhakarta ca subandhanavimocanah ।
sayaghyarih sakamarih mahadamstro mahaஉஉyudhah ॥ 71 ॥
bahustvaninditah sarvah sankarah sankaroஉdhanah ।
amareso mahadevo visvadevah surariha ॥ 72 ॥
ahirbudhno nirrtisca cekitano haristatha ।
ajaikapacca kapali trisankurajitah sivah ॥ 73 ॥
dhanvantarirdhumaketuh skando vaisravanastatha ।
dhata sakrasca visnusca mitrastvasta dhruvo dharah ॥ 74 ॥
prabhavah sarvago vayuraryama savita ravih ।
udagrasca vidhata ca mandhata bhuta bhavanah ॥ 75 ॥
ratitirthasca vagmi ca sarvakamagunavahah ।
padmagarbho mahagarbhascandravaktromanoramah ॥ 76 ॥
balavamscopasantasca puranah punyacajhncuri ।
kurukarta kalarupi kurubhuto mahesvarah ॥ 77 ॥
sarvasayo darbhasayi sarvesam praninampatih ।
devadevah mukhoஉsaktah sadasatah sarvaratnavitah ॥ 78 ॥
kailasa sikharavasi himavadah girisamsrayah ।
kulahari kulakarta bahuvidyo bahupradah ॥ 79 ॥
vanijo vardhano vrkso nakulascandanaschadah ।
saragrivo mahajatru ralolasca mahausadhah ॥ 80 ॥
siddharthakari siddharthascando vyakaranottarah ।
simhanadah simhadamstrah simhagah simhavahanah ॥ 81 ॥
prabhavatma jagatkalasthalo lokahitastaruh ।
sarango navacakrangah ketumali sabhavanah ॥ 82 ॥
bhutalayo bhutapatirahoratramaninditah ॥ 83 ॥
vahita sarvabhutanam nilayasca vibhurbhavah ।
amoghah samyato hyasvo bhojanah pranadharanah ॥ 84 ॥
dhrtimanah matimanah daksah satkrtasca yugadhipah ।
gopalirgopatirgramo gocarmavasano harah ॥ 85 ॥
hiranyabahusca tatha guhapalah pravesinamah ।
pratisthayi mahaharso jitakamo jitendriyah ॥ 86 ॥
gandharasca suralasca tapah karma ratirdhanuh ।
mahagito mahanrttohyapsaroganasevitah ॥ 87 ॥
mahaketurdhanurdhaturnaika sanucarascalah ।
avedaniya avesah sarvagandhasukhavahah ॥ 88 ॥
toranastarano vayuh paridhavati caikatah ।
samyogo vardhano vrddho mahavrddho ganadhipah ॥ 89 ॥
nityatmasahayasca devasurapatih patih ।
yuktasca yuktabahusca dvividhasca suparvanah ॥ 90 ॥
asadhasca susadasca dhruvo hari hano harah ।
vapuravartamanebhyo vasusrestho mahapathah ॥ 91 ॥
sirohari vimarsasca sarvalaksana bhusitah ।
aksasca ratha yogi ca sarvayogi mahabalah ॥ 92 ॥
samamnayoஉsamamnayastirthadevo maharathah ।
nirjivo jivano mantrah subhakso bahukarkasah ॥ 93 ॥
ratna prabhuto raktango mahaஉrnavanipanavitah ।
mulo visalo hyamrto vyaktavyaktastapo nidhih ॥ 94 ॥
arohano nirohasca salahari mahatapah ।
senakalpo mahakalpo yugayuga karo harih ॥ 95 ॥
yugarupo maharupo pavano gahano nagah ।
nyaya nirvapanah padah pandito hyacalopamah ॥ 96 ॥
bahumalo mahamalah sumalo bahulocanah ।
vistaro lavanah kupah kusumah saphalodayah ॥ 97 ॥
vrsabho vrsabhankango mani bilvo jatadharah ।
indurvisarvah sumukhah surah sarvayudhah sahah ॥ 98 ॥
nivedanah sudhajatah sugandharo mahadhanuh ।
gandhamali ca bhagavanah utthanah sarvakarmanamah ॥ 99 ॥
manthano bahulo bahuh sakalah sarvalocanah ।
tarastali karastali urdhva samhanano vahah ॥ 100 ॥
chatram succhatro vikhyatah sarvalokasrayo mahanah ।
mundo virupo vikrto dandi mundo vikurvanah ॥ 101 ॥
haryaksah kakubho vajri diptajihvah sahasrapatah ।
sahasramurdha devendrah sarvadevamayo guruh ॥ 102 ॥
sahasrabahuh sarvangah saranyah sarvalokakrtah ।
pavitram trimadhurmantrah kanisthah krsnapingalah ॥ 103 ॥
brahmadandavinirmata sataghni satapasadhrkah ।
padmagarbho mahagarbho brahmagarbho jalodbhavah ॥ 104 ॥
gabhastirbrahmakrdah brahma brahmavidah brahmano gatih ।
anantarupo naikatma tigmatejah svayambhuvah ॥ 105 ॥
urdhvagatma pasupatirvataramha manojavah ।
candani padmamalaஉg{}ryah surabhyuttarano narah ॥ 106 ॥
karnikara mahasragvi nilamaulih pinakadhrkah ।
umapatirumakanto jahnavi dhrgumadhavah ॥ 107 ॥
varo varaho varado varesah sumahasvanah ।
mahaprasado damanah satruha svetapingalah ॥ 108 ॥
pritatma prayatatma ca samyatatma pradhanadhrkah ।
sarvaparsva sutastarksyo dharmasadharano varah ॥ 109 ॥
caracaratma suksmatma suvrso go vrsesvarah ।
sadhyarsirvasuradityo vivasvanah savitaஉmrtah ॥ 110 ॥
vyasah sarvasya sanksepo vistarah paryayo nayah ।
rtuh samvatsaro masah paksah sankhya samapanah ॥ 111 ॥
kalakastha lavomatra muhurtoஉhah ksapah ksanah ।
visvaksetram prajabijam lingamadyastvaninditah ॥ 112 ॥
sadasadah vyaktamavyaktam pita mata pitamahah ।
svargadvaram prajadvaram moksadvaram trivistapamah ॥ 113 ॥
nirvanam hladanam caiva brahmalokah paragatih ।
devasuravinirmata devasuraparayanah ॥ 114 ॥
devasuragururdevo devasuranamaskrtah ।
devasuramahamatro devasuraganasrayah ॥ 115 ॥
devasuraganadhyakso devasuraganagranih ।
devatidevo devarsirdevasuravarapradah ॥ 116 ॥
devasuresvarodevo devasuramahesvarah ।
sarvadevamayoஉcintyo devataஉஉtmaஉஉtmasambhavah ॥ 117 ॥
udbhidastrikramo vaidyo virajo virajoஉmbarah ।
idyo hasti suravyaghro devasimho nararsabhah ॥ 118 ॥
vibudhagravarah sresthah sarvadevottamottamah ।
prayuktah sobhano varjaisanah prabhuravyayah ॥ 119 ॥
guruh kanto nijah sargah pavitrah sarvavahanah ।
srngi srngapriyo babhru rajarajo niramayah ॥ 120 ॥
abhiramah suragano viramah sarvasadhanah ।
lalatakso visvadeho harino brahmavarcasah ॥ 121 ॥
sthavaranampatiscaiva niyamendriyavardhanah ।
siddharthah sarvabhutarthoஉcintyah satyavratah sucih ॥ 122 ॥
vratadhipah param brahma muktanam paramagatih ।
vimukto muktatejasca srimanah srivardhano jagatah ॥ 123 ॥
srimanah srivardhano jagatah om nama iti ॥
iti sri mahabharate anusasana parve sri siva sahasranama stotram sampurnam ॥
– Chant Stotra in Other Languages –
Lord Shiva Sahasranama Stotram Sanskrit – English । Bengali – Kannada – Malayalam । Telugu – Tamil