Shivabhujanga Prayata Stotram In English

॥ Shivabhujanga Prayata Stotram English Lyrics ॥

॥ shivabhujanga prayaata stotram ॥
yadaa daaruNaabhaaShaNaa bhIShaNaa me bhaviShyantyupaante kRutaantasya dootaaH ।
tadaa manmanastvatpadaaMbhoruhasthaM kathaM nishcalaM syaannamaste&stu shaMbho ॥ 1 ॥

yadaa durnivaaravyatho&haM shayano luThanniHshvasanniHsRutaavyaktavaaNiH ।
tadaa jahnukanyaajalaala~gkRutaM te jaTaamaNDalaM manmanomandiraM syaat ॥ 2 ॥

yadaa putramitraadayo matsakaashe rudantyasya haa kIdRushIyaM dasheti ।
tadaa devadevesha gaurIsha shaMbho namaste shivaayetyajasraM bravaaNi ॥ 3 ॥

yadaa pashyataaM maamasau vetti naasmaanayaM haasa eveti vaacho vadeyuH ।
tadaa bhootibhooShaM bhuja~ggaavanaddhaM puraare bhavantaM sphuTaM bhaavayeyam ॥ 4 ॥

yadaa paaramacCaayamasthaanamadbhirjanairvaa vihInaM gamiShyaami dooram ।
tadaa taM nirundhan kRutaantasya maargaM mahaadeva mahyaM manoj~jaM prayacCa ॥ 5 ॥

yadaa rauravaadeen smaranneva bhItyaa vrajaamyeva mohaM patiShyaami ghore।
tadaa maamaho naatha kastaarayiShyatyanaathaM paraadhInamardhendumaule ॥ 6 ॥

yadaa shvetapatraayataala~gghyashakte kRutaantaadbhayaM bhaktavaatsalyabhaavaat ।
tadaa paahi maaM paarvatIvallabhaanyaM na pashyaami paataarametaadRushaM me ॥ 7 ॥

idaanImidaanIM matirme bhavitrItyaho santataM cintayaa pIDito&smi ।
kathaM naama maa bhoonmanovRuttireShaa namaste gatInaaM gate nIlakaNTha ॥ 8 ॥

amaryaadamevaamumaabaalavRuddhaM harantaM kRutaantaM samIkShyaasmi bhItaH ।
stutau taavadasyaaM tavaiva prasaadaadbhavaanIpate nirmayo&haM bhavaani ॥ 9 ॥

See Also  Shiva Bhujanga Prayata Stotram In Bengali

jaraajanmagarbhaadhivaasaadiduHKaanyasahyaani jahyaaM jagannaatha kena ।
bhavantaM vinaa me gatirnaiva shaMbho dayaaLo na jaagarti kiM vaa dayaa te ॥ 10 ॥

shivaayeti shabdo namaHpoorva eSha smaranmuktikRunmRutyuhaa tattvavaachI ।
mameshaana maagaanmanasto vachastaH sadaa mahyametatpradaanaM prayacCa ॥ 11 ॥

tvamapyaMba maaM pashya shItaaMshumaulipriye bheShajaM tvaM bhavavyaadhishaantyai।
bRuhatkleshabhaajaM padaaMbhojapote bhavaabdhau nimagnaM nayasvaadya paaram ॥ 12 ॥

anena stavenaadaraadambikesha paraaM bhaktimaatanvataa ye namanti ।
mRutau nirbhayaaste hyanantaM labhante hRudaMbhojamadhye samaaseenameeshaM ॥ 13 ॥

akaNThe kaLa~gkaadana~gge bhuja~ggaadapaaNou kapaalaadabhaale&nalaakShaat ।
amaulau shashaa~gkaadahaM devamanyaM na manye na manye na manye na manye ॥ 14 ॥

kirITe nishIsho lalaaTe hutaasho bhuje bhogiraajo gaLe kaalimaa cha ।
tanau kaaminI yasya tulyaM na devaM na jaane na jaane na jaane na jaane ॥ 15 ॥

ayaM daanakaalastvahaM daanapaatraM bhavaaneva daataa tvadanyaM na yaache ।
bhavadbhaktimeva sthiraaM dehi mahyaM kRupaashIla shaMbho kRutaartho&smi yasmaat ॥ 16।

shivo&haM shivo&haM shivo&haM shivo&haM shivaadanyathaa daivataM naabhijaane ।
mahaadeva shaMbho girIsha trishoolin tvayIdaM samastaM vibhaatIti yasmaat ॥ 17 ॥

See Also  Sati Panchakam In English

iti shrImatparamahaMsaparivraajakaachaaryashrImacCa~gkaraacaaryaviracitaM shivabhuja~ggaprayaatastotraM saMpoorNam ॥

– Chant Stotra in Other Languages –

Shivabhujanga Prayata Stotram in English – MarathiGujarati । BengaliKannadaMalayalamTelugu