Shyamala Dandakam In English

॥ Shyamala Dandakam English Lyrics ॥

॥ śyamala dandakam ॥
dhyanam-
manikyavīnamupalalayantīṁ madalasaṁ mañjulavagvilasam ।
mahēndranīladyutikōmalaṅgīṁ mataṅgakanyaṁ manasa smarami ॥ 1 ॥

caturbhujē candrakalavataṁsē kucōnnatē kuṅkumaragaśōnē ।
pundrēksupaśaṅkuśapuspabanahastē namastē jagadēkamataḥ ॥ 2 ॥

viniyōgaḥ-
mata marakataśyama mataṅgī madaśalinī ।
kuryatkataksaṁ kalyanī kadambavanavasinī ॥ 3 ॥

stuti-
jaya mataṅgatanayē jaya nīlōtpaladyutē ।
jaya saṅgītarasikē jaya līlaśukapriyē ॥ 4 ॥

dandakam-
jaya janani sudhasamudrantarudyanmanīdvīpasaṁrūdha bilvatavīmadhyakalpadrumakalpakadambakantaravasapriyē kr̥ttivasapriyē sarvalōkapriyē, sadararabdhasaṅgītasambhavanasambhramalōlanīpasragabaddhacūlīsanathatrikē sanumatputrikē, śēkharībhūtaśītaṁśurēkhamayūkhavalībaddhasusnigdhanīlalakaśrēniśr̥ṅgaritē lōkasambhavitē kamalīladhanussannibhabhrūlatapuspasandōhasandēhakr̥llōcanē vaksudhasēcanē carugōrōcanapaṅkakēlīlalamabhiramē suramē ramē, prōllasadvalikamauktikaśrēnikacandrikamandalōdbhasi lavanyagandasthalanyastakastūrikapatrarēkhasamudbhūta saurabhyasambhrantabhr̥ṅgaṅganagītasandrībhavanmandratantrīsvarē susvarē bhasvarē, vallakīvadanaprakriyalōlatalīdalabaddha-tataṅkabhūsaviśēsanvitē siddhasammanitē, divyahalamadōdvēlahēlalasaccaksurandōlanaśrīsamaksiptakarnaikanīlōtpalē śyamalē pūritaśēsalōkabhivañchaphalē śrīphalē, svēdabindūllasadphalalavanya nisyandasandōhasandēhakr̥nnasikamauktikē sarvaviśvatmikē sarvasiddhyatmikē kalikē mugdhamandasmitōdaravaktrasphurat pūgatambūlakarpūrakhandōtkarē jñanamudrakarē sarvasampatkarē padmabhasvatkarē śrīkarē, kundapuspadyutisnigdhadantavalīnirmalalōlakallōlasammēlana smēraśōnadharē caruvīnadharē pakvabimbadharē,

sulalita navayauvanarambhacandrōdayōdvēlalavanyadugdharnavavirbhavatkambubimbōkabhr̥tkantharē satkalamandirē mantharē divyaratnaprabhabandhuracchannaharadibhūsasamudyōtamananavadyaṅgaśōbhē śubhē, ratnakēyūraraśmicchatapallavaprōllasaddōllatarajitē yōgibhiḥ pūjitē viśvadiṅmandalavyaptamanikyatējassphuratkaṅkanalaṅkr̥tē vibhramalaṅkr̥tē sadhubhiḥ pūjitē vasararambhavēlasamujjr̥mbha
manaravindapratidvandvipanidvayē santatōdyaddayē advayē divyaratnōrmikadīdhitistōma sandhyayamanaṅgulīpallavōdyannakhēnduprabhamandalē sannutakhandalē citprabhamandalē prōllasatkundalē,

tarakarajinīkaśaharavalismēra carustanabhōgabharanamanmadhyavallīvalicchēda vīcīsamudyatsamullasasandarśitakarasaundaryaratnakarē vallakībhr̥tkarē kiṅkaraśrīkarē, hēmakumbhōpamōttuṅga vaksōjabharavanamrē trilōkavanamrē lasadvr̥ttagambhīra nabhīsarastīraśaivalaśaṅkakaraśyamarōmavalībhūsanē mañjusambhasanē, caruśiñcatkatīsūtranirbhatsitanaṅgalīladhanuśśiñcinīdambarē divyaratnambarē,

padmaragōllasa nmēkhalamauktikaśrōniśōbhajitasvarnabhūbhr̥ttalē candrikaśītalē vikasitanavakiṁśukatamradivyaṁśukacchanna carūruśōbhaparabhūtasindūraśōnayamanēndramataṅga hastargalē vaibhavanargalē śyamalē kōmalasnigdha nīlōtpalōtpaditanaṅgatūnīraśaṅkakarōdara jaṅghalatē carulīlagatē namradikpalasīmantinī kuntalasnigdhanīlaprabhapuñcasañjatadurvaṅkuraśaṅka saraṅgasamyōgariṅkhannakhēndūjjvalē prōjjvalē nirmalē prahva dēvēśa laksmīśa bhūtēśa tōyēśa vanīśa kīnaśa daityēśa yaksēśa vayvagnikōtīramanikya saṁhr̥stabalatapōddama laksarasarunyatarunya laksmīgr̥hitaṅghripadmē supadmē umē,

See Also  Nrisimha Ashtottara Shatanama Stotram In English

suruciranavaratnapīthasthitē susthitē ratnapadmasanē ratnasiṁhasanē śaṅkhapadmadvayōpaśritē viśrutē tatra vighnēśadurgavatuksētrapalairyutē mattamataṅga kanyasamūhanvitē bhairavairastabhirvēstitē mañculamēnakadyaṅganamanitē dēvi vamadibhiḥ śaktibhissēvitē dhatri laksmyadiśaktyastakaiḥ samyutē matr̥kamandalairmanditē yaksagandharvasiddhaṅgana mandalairarcitē, bhairavī saṁvr̥tē pañcabanatmikē pañcabanēna ratya ca sambhavitē prītibhaja vasantēna cananditē bhaktibhajaṁ paraṁ śrēyasē kalpasē yōginaṁ manasē dyōtasē chandasamōjasa bhrajasē gītavidya vinōdati tr̥snēna kr̥snēna sampūjyasē bhaktimaccētasa vēdhasa stūyasē viśvahr̥dyēna vadyēna vidyadharairgīyasē, śravanaharadaksinakvanaya vīnaya kinnarairgīyasē yaksagandharvasiddhaṅgana mandalairarcyasē sarvasaubhagyavañchavatībhir vadhūbhissuranaṁ samaradhyasē sarvavidyaviśēsatmakaṁ catugatha samuccaranakanthamūlōllasadvarnarajitrayaṁ kōmalaśyamalōdarapaksadvayaṁ tundaśōbhatidūrībhavat kiṁśukaṁ taṁ śukaṁ lalayantī parikrīdasē,

panipadmadvayēnaksamalamapi sphatikīṁ jñanasaratmakaṁ pustakañcaṅkuśaṁ paśamabibhratī tēna sañcintyasē tasya vaktrantarat gadyapadyatmika bharatī nissarēt yēna vadhvaṁsanada kr̥tirbhavyasē tasya vaśya bhavantistiyaḥ pūrusaḥ yēna va śatakambadyutirbhavyasē sōpi laksmīsahasraiḥ parikrīdatē, kinna siddhyēdvapuḥ śyamalaṁ kōmalaṁ candracūdanvitaṁ tavakaṁ dhyayataḥ tasya līla sarōvaridhīḥ tasya kēlīvanaṁ nandanaṁ tasya bhadrasanaṁ bhūtalaṁ tasya gīrdēvata kiṅkari tasya cajñakarī śrī svayaṁ,

sarvatīrthatmikē sarva mantratmikē, sarva yantratmikē sarva tantratmikē, sarva cakratmikē sarva śaktyatmikē, sarva pīthatmikē sarva vēdatmikē, sarva vidyatmikē sarva yōgatmikē, sarva varnatmikē sarvagītatmikē, sarva nadatmikē sarva śabdatmikē, sarva viśvatmikē sarva vargatmikē, sarva sarvatmikē sarvagē sarva rūpē, jaganmatr̥kē pahi maṁ pahi maṁ pahi maṁ dēvi tubhyaṁ namō dēvi tubhyaṁ namō dēvi tubhyaṁ namō dēvi tubhyaṁ namaḥ ॥

See Also  Devi Mahatmyam Aparaadha Kshamapana Stotram In Kannada And English

– Chant Stotra in Other Languages –

Shyamala Dandakam in English – SanskritKannadaTeluguTamil