Skandopanishad In English

॥ Skandopanishad in English Lyrics ॥

॥ kumārōpaniṣat ॥
yatrāsambhinnatāṁ yāti svātiriktabhidātatiḥ ।
saṁvinmātraṁ paraṁ brahma tatsvamātraṁ vijr̥mbhatē ॥

ōṁ saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai । tējasvi nāvadhītamastu mā vidviṣāvahai । ōṁ śāntiḥ śāntiḥ śāntiḥ ॥

acyutō:’smi mahādēva tava kāruṇyalēśataḥ ।
vijñānaghana ēvāsmi śivō:’smi kimataḥ param ॥ 1 ॥

na nijaṁ nijavadbhātyantaḥkaraṇajr̥mbhaṇāt ।
antaḥkaraṇanāśēna saṁvinmātrasthitō hariḥ ॥ 2 ॥

saṁvinmātrasthitaścāhamajō:’smi kimataḥ param ।
vyatiriktaṁ jaḍaṁ sarvaṁ svapnavacca vinaśyati ॥ 3 ॥

cijjaḍānāṁ tu yō draṣṭā sō:’cyutō jñānavigrahaḥ ।
sa ēva hi mahādēvaḥ sa ēva hi mahāhariḥ ॥ 4 ॥

sa ēva hi jyōtiṣāṁ jyōtiḥ sa ēva paramēśvaraḥ ।
sa ēva hi paraṁ brahma tadbrahmāhaṁ na saṁśayaḥ ॥ 5 ॥

jīvaḥ śivaḥ śivō jīvaḥ sa jīvaḥ kēvalaḥ śivaḥ ।
tuṣēṇa baddhō vrīhiḥ syāttuṣābhāvēna taṇḍulaḥ ॥ 6 ॥

ēvaṁ baddhastathā jīvaḥ karmanāśē sadāśivaḥ ।
pāśabaddhastathā jīvaḥ pāśamuktaḥ sadāśivaḥ ॥ 7 ॥

śivāya viṣṇurūpāya śivarūpāya viṣṇavē ।
śivasya hr̥dayaṁ viṣṇurviṣṇōśca hr̥dayaṁ śivaḥ ॥ 8 ॥

yathā śivamayō viṣṇurēvaṁ viṣṇumayaḥ śivaḥ ।
yathāntaraṁ na paśyāmi tathā mē svastirāyuṣi ॥ 9 ॥

See Also  Sri Vishnu Shatanama Stotram In English

yathāntaraṁ na bhēdāḥ syuḥ śivakēśavayōstathā ।
dēhō dēvālayaḥ prōktaḥ sa jīvaḥ kēvalaḥ śivaḥ ।
tyajēdajñānanirmālyaṁ sō:’haṁ-bhāvēna pūjayēt ॥ 10 ॥

abhēdadarśanaṁ jñānaṁ dhyānam nirviṣayaṁ manaḥ ।
snānaṁ manōmalatyāgaḥ śaucamindriyanigrahaḥ ॥ 11 ॥

brahmāmr̥taṁ pibēdbhaikṣyamācarēddēharakṣaṇē ।
vasēdēkāntikō bhūtvā caikāntē dvaitavarjitē ॥ 12 ॥

ityēvamācarēddhīmānsa ēvaṁ muktimāpnuyāt ।
śrīparamadhāmnē svasti cirāyuṣyōnnama iti ॥ 13 ॥

viriñcinārāyaṇaśaṅkarātmakaṁ
nr̥siṁha dēvēśa tava prasādataḥ ।
acintyamavyaktamanantamavyayaṁ
vēdātmakaṁ brahma nijaṁ vijānatē ॥ 14 ॥

tadviṣṇōḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ । divīva cakṣurātatam । tadviprāsō vipanyavō jāgr̥vāṁsaḥ samindhatē । viṣṇōryatparamaṁ padam । ityētannirvāṇānuśāsanamiti vēdānuśāsanamiti vēdānuśāsanamityupaniṣat ॥ 15 ॥

ōṁ saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai । tējasvi nāvadhītamastu mā vidviṣāvahai । ōṁ śāntiḥ śāntiḥ śāntiḥ ॥

iti skandōpaniṣatsamāptā ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Upanisat » Skandopanishad Lyrics in Sanskrit » Kannada » Telugu » Tamil