Sree Durga Nakshatra Malika Stuti In English

॥ Sree Durga Nakshatra Malika Stuti in English


viratanagaram ramyam gacchamano yudhisthirah ।
astuvanmanasa devim durgam tribhuvanesvarim ॥ 1 ॥

yasodagarbhasambhutam narayanavarapriyam ।
nandagopakulejatam mangaḷyam kulavardhanim ॥ 2 ॥

kamsavidravanakarim asuranam ksayankarim ।
silatataviniksiptam akasam pratigaminim ॥ 3 ॥

vasudevasya bhaginim divyamalya vibhusitam ।
divyambaradharam devim khadgakhetakadharinim ॥ 4 ॥

bharavatarane punye ye smaranti sadasivam ।
tanvai tarayate papat pankegamiva durbalam ॥ 5 ॥

stotum pracakrame bhuyo vividhaih stotrasambhavaih ।
amantrya darsanakanksi raja devim sahanujah ॥ 6 ॥

namo‌உstu varade krsne kumari brahmacarini ।
balarka sadrsakare purnacandranibhanane ॥ 7 ॥

caturbhuje caturvaktre pinasronipayodhare ।
mayurapimchavalaye keyurangadadharini ॥ 8 ॥

bhasi devi yada padma narayanaparigrahah ।
svarupam brahmacaryam ca visadam tava khecari ॥ 9 ॥

krsnacchavisama krsna sankarsanasamanana ।
bibhrati vipulau bahu sakradhvajasamucchrayau ॥ 10 ॥

patri ca pankaji kanthi stri visuddha ca ya bhuvi ।
pasam dhanurmahacakram vividhanyayudhani ca ॥ 11 ॥

kundalabhyam supurnabhyam karnabhyam ca vibhusita ।
candravispardhina devi mukhena tvam virajase ॥ 12 ॥

mukutena vicitrena kesabandhena sobhina ।
bhujanga‌உbhogavasena sronisutrena rajata ॥ 13 ॥

bhrajase cavabaddhena bhogeneveha mandarah ।
dhvajena sikhipimchanam ucchritena virajase ॥ 14 ॥

kaumaram vratamasthaya tridivam pavitam tvaya ।
tena tvam stuyase devi tridasaih pujyase‌உpi ca ॥ 15 ॥

trailokya raksanarthaya mahisasuranasini ।
prasanna me surasresthe dayam kuru siva bhava ॥ 16 ॥

jaya tvam vijaya caiva sangrame ca jayaprada ।
mama‌உpi vijayam dehi varada tvam ca sampratam ॥ 17 ॥

vindhye caiva nagasreste tava sthanam hi sasvatam ।
kaḷi kaḷi mahakaḷi sidhumamsa pasupriye ॥ 18 ॥

krtanuyatra bhutaistvam varada kamacarini ।
bharavatare ye ca tvam samsmarisyanti manavah ॥ 19 ॥

pranamanti ca ye tvam hi prabhate tu nara bhuvi ।
na tesam durlabham kiñcit putrato dhanato‌உpi va ॥ 20 ॥

durgattarayase durge tatvam durga smrta janaih ।
kantaresvavapannanam magnanam ca maharnave ॥ 21 ॥
(dasyubhirva niruddhanam tvam gatih parama nrnama)

jalapratarane caiva kantaresvatavisu ca ।
ye smaranti mahadevim na ca sidanti te narah ॥ 22 ॥

tvam kirtih srirdhrtih siddhih hrirvidya santatirmatih ।
sandhya ratrih prabha nidra jyotsna kantih ksama daya ॥ 23 ॥

nrnam ca bandhanam moham putranasam dhanaksayam ।
vyadhim mrtyum bhayam caiva pujita nasayisyasi ॥ 24 ॥

so‌உham rajyatparibhrastah saranam tvam prapannavan ।
pranatasca yatha murdhna tava devi suresvari ॥ 25 ॥

trahi mam padmapatraksi satye satya bhavasva nah ।
saranam bhava me durge saranye bhaktavatsale ॥ 26 ॥

evam stuta hi sa devi darsayamasa pandavam ।
upagamya tu rajanamidam vacanamabravit ॥ 27 ॥

srnu rajan mahabaho madiyam vacanam prabho ।
bhavisyatyaciradeva sangrame vijayastava ॥ 28 ॥

mama prasadannirjitya hatva kaurava vahinim ।
rajyam niskantakam krtva bhoksyase medinim punah ॥ 29 ॥

bhratrbhih sahito rajan pritim prapsyasi puskalam ।
matprasadacca te saukhyam arogyam ca bhavisyati ॥ 30 ॥

ye ca sankirtayisyanti loke vigatakalmasah ।
tesam tusta pradasyami rajyamayurvapussutam ॥ 31 ॥

pravase nagare capi sangrame satrusankate ।
atavyam durgakantare sagare gahane girau ॥ 32 ॥

ye smarisyanti mam rajan yathaham bhavata smrta ।
na tesam durlabham kiñcidasmin loke bhavisyati ॥ 33 ॥

ya idam paramastotram bhaktya srnuyadva patheta va ।
tasya sarvani karyani sidhdhim yasyanti pandavah ॥ 34 ॥

matprasadacca vassarvan viratanagare sthitan ।
na pranñasyanti kuravah nara va tannivasinah ॥ 35 ॥

ityuktva varada devi yudhisthiramarindamam ।
raksam krtva ca pandunam tatraivantaradhiyata ॥ 38 ॥

– Chant Stotra in Other Languages –

Sree Durga Nakshatra Malika Stuti in English – SanskritKannadaTeluguTamilMalayalamBengali

See Also  Narayaniyam Trimsadasakam In English – Narayaneyam Dasakam 30