Sri Durga Sahasranama Stotram In English

॥ Sri Durga Sahasranama Stotram English Lyrics ॥

॥ śrī durgasahasranama stōtram ॥
asya śrīdurga sahasranamastōtra mahamantrasya – himavan r̥siḥ ।
anustup chandaḥ – durgabhagavatī dēvata ।
śrīdurgaprasadasiddhyarthē japē viniyōgaḥ ।

dhyanam-
ōṁ hrīṁ kalabhrabhaṁ kataksairarikulabhayadaṁ maulibaddhēndurēkhaṁ
śaṅkhaṁ cakraṁ kr̥panaṁ triśikhamapi karairudvahantīṁ trinētram ।
siṁhaskandhadhirūdhaṁ tribhuvanamakhilaṁ tējasa pūrayantīṁ
dhyayēddurgaṁ jayakhyaṁ tridaśaparivr̥taṁ sēvitaṁ siddhikamaiḥ ॥

ōṁ śiva:’thōma rama śaktirananta niskala:’mala ।
śanta mahēśvarī nitya śaśvata parama ksama ॥ 1 ॥

acintya kēvalananta śivatma paramatmika ।
anadiravyaya śuddha sarvajña sarvaga:’cala ॥ 2 ॥

ēkanēkavibhagastha mayatīta sunirmala ।
mahamahēśvarī satya mahadēvī nirañjana ॥ 3 ॥

kastha sarvantarastha:’pi cicchaktiścatrilalita ।
sarva sarvatmika viśva jyōtīrūpa:’ksara:’mr̥ta ॥ 4 ॥

śanta pratistha sarvēśa nivr̥ttiramr̥taprada ।
vyōmamūrtirvyōmasaṁstha vyōmadhara:’cyuta:’tula ॥ 5 ॥

anadinidhana:’mōgha karanatmakalakula ।
r̥tuprathamaja:’nabhiramr̥tatmasamaśraya ॥ 6 ॥

pranēśvarapriya namya mahamahisaghatinī ।
pranēśvarī pranarūpa pradhanapurusēśvarī ॥ 7 ॥

sarvaśaktikala:’kama mahisēstavinaśinī ।
sarvakaryaniyantrī ca sarvabhūtēśvarēśvarī ॥ 8 ॥

aṅgadadidhara caiva tatha mukutadharinī ।
sanatanī mahananda:’:’kaśayōnistathōcyatē ॥ 9 ॥

citprakaśasvarūpa ca mahayōgēśvarēśvarī ।
mahamaya saduspara mūlaprakr̥tirīśika ॥ 10 ॥

saṁsarayōniḥ sakala sarvaśaktisamudbhava ।
saṁsarapara durvara durnirīksa durasada ॥ 11 ॥

pranaśaktiśca sēvya ca yōginī paramakala ।
mahavibhūtirdurdarśa mūlaprakr̥tisambhava ॥ 12 ॥

anadyanantavibhava parartha purusaraniḥ ।
sarvasthityantakr̥ccaiva sudurvacya duratyaya ॥ 13 ॥

śabdagamya śabdamaya śabdakhyanandavigraha ।
pradhanapurusatīta pradhanapurusatmika ॥ 14 ॥

puranī cinmaya puṁsamistada pustirūpinī ।
pūtantarastha kūtastha mahapurusasañjñita ॥ 15 ॥

janmamr̥tyujaratīta sarvaśaktisvarūpinī ।
vañchaprada:’navacchinnapradhananupravēśinī ॥ 16 ॥

ksētrajña:’cintyaśaktistu prōcyatē:’vyaktalaksana ।
malapavarjita:’:’nadimaya tritayatattvika ॥ 17 ॥

prītiśca prakr̥tiścaiva guhavasa tathōcyatē ।
mahamaya nagōtpanna tamasī ca dhruva tatha ॥ 18 ॥

vyakta:’vyaktatmika kr̥sna rakta śukla hyakarana ।
prōcyatē karyajananī nityaprasavadharminī ॥ 19 ॥

sargapralayamukta ca sr̥stisthityantadharminī ।
brahmagarbha caturviṁśasvarūpa padmavasinī ॥ 20 ॥

acyutahladika vidyudbrahmayōnirmahalaya ।
mahalaksmī samudbhavabhavitatmamahēśvarī ॥ 21 ॥

mahavimanamadhyastha mahanidra sakautuka ।
sarvarthadharinī sūksma hyaviddha paramarthada ॥ 22 ॥

anantarūpa:’nantartha tatha purusamōhinī ।
anēkanēkahasta ca kalatrayavivarjita ॥ 23 ॥

brahmajanma haraprīta matirbrahmaśivatmika ।
brahmēśavisnusampūjya brahmakhya brahmasañjñita ॥ 24 ॥

vyakta prathamaja brahmī maharatrīḥ prakīrtita ।
jñanasvarūpa vairagyarūpa hyaiśvaryarūpinī ॥ 25 ॥

dharmatmika brahmamūrtiḥ pratiśrutapumarthika ।
apamyōniḥ svayambhūta manasī tattvasambhava ॥ 26 ॥

īśvarasya priya prōkta śaṅkarardhaśarīrinī ।
bhavanī caiva rudranī mahalaksmīstatha:’mbika ॥ 27 ॥

mahēśvarasamutpanna bhuktimukti pradayinī ।
sarvēśvarī sarvavandya nityamukta sumanasa ॥ 28 ॥

mahēndrōpēndranamita śaṅkarīśanuvartinī ।
īśvarardhasanagata mahēśvarapativrata ॥ 29 ॥

saṁsaraśōsinī caiva parvatī himavatsuta ।
paramanandadatrī ca gunagrya yōgada tatha ॥ 30 ॥

jñanamūrtiśca savitrī laksmīḥ śrīḥ kamala tatha ।
anantagunagambhīra hyurōnīlamaniprabha ॥ 31 ॥

sarōjanilaya gaṅga yōgidhyēya:’surardinī ।
sarasvatī sarvavidya jagajjyēstha sumaṅgala ॥ 32 ॥

vagdēvī varada varya kīrtiḥ sarvarthasadhika ।
vagīśvarī brahmavidya mahavidya suśōbhana ॥ 33 ॥

grahyavidya vēdavidya dharmavidya:’:’tmabhavita ।
svaha viśvambhara siddhiḥ sadhya mēdha dhr̥tiḥ kr̥tiḥ ॥ 34 ॥

sunītiḥ saṁskr̥tiścaiva kīrtita naravahinī ।
pūjavibhavinī saumya bhōgyabhag bhōgadayinī ॥ 35 ॥

śōbhavatī śaṅkarī ca lōla malavibhūsita ।
paramēsthipriya caiva trilōkīsundarī mata ॥ 36 ॥

nanda sandhya kamadhatrī mahadēvī susattvika ।
mahamahisadarpaghnī padmamala:’ghaharinī ॥ 37 ॥

vicitramukuta rama kamadata prakīrtita ।
pitambaradhara divyavibhūsana vibhūsita ॥ 38 ॥

divyakhya sōmavadana jagatsaṁsr̥stivarjita ।
niryantra yantravahastha nandinī rudrakalika ॥ 39 ॥

See Also  1000 Names Of Sri Shiva From Vayupurana Adhyaya 30 In English

adityavarna kaumarī mayūravaravahinī ।
padmasanagata gaurī mahakalī surarcita ॥ 40 ॥

aditirniyata raudrī padmagarbha vivahana ।
virūpaksa kēśivaha guhapuranivasinī ॥ 41 ॥

mahaphala:’navadyaṅgī kamarūpa saridvara ।
bhasvadrūpa muktidatrī pranataklēśabhañjana ॥ 42 ॥

kauśikī gōminī ratristridaśarivinaśinī ।
bahurūpa surūpa ca virūpa rūpavarjita ॥ 43 ॥

bhaktartiśamana bhavya bhavabhavavinaśinī ।
sarvajñanaparītaṅgī sarvasuravimardika ॥ 44 ॥

pikasvanī samagīta bhavaṅkanilaya priya ।
dīksa vidyadharī dīpta mahēndrahitapatinī ॥ 45 ॥

sarvadēvamaya daksa samudrantaravasinī ।
akalaṅka niradhara nityasiddha niramaya ॥ 46 ॥

kamadhēnubr̥hadgarbha dhīmatī maunanaśinī ।
niḥsaṅkalpa nirataṅka vinaya vinayaprada ॥ 47 ॥

jvalamala sahasradhya dēvadēvī manōmaya ।
subhaga suviśuddha ca vasudēvasamudbhava ॥ 48 ॥

mahēndrōpēndrabhaginī bhaktigamya paravara ।
jñanajñēya paratīta vēdantavisaya matiḥ ॥ 49 ॥

daksina dahika dahya sarvabhūtahr̥disthita ।
yōgamaya vibhagajña mahamōha garīyasī ॥ 50 ॥

sandhya sarvasamudbhūta brahmavr̥ksaśriya:’ditiḥ ।
bījaṅkurasamudbhūta mahaśaktirmahamatiḥ ॥ 51 ॥

khyatiḥ prajñavatī sañjña mahabhōgīndraśayinī ।
hīṅkr̥tiḥ śaṅkarī śantirgandharvaganasēvita ॥ 52 ॥

vaiśvanarī mahaśūla dēvasēna bhavapriya ।
maharatrī parananda śacī duḥsvapnanaśinī ॥ 53 ॥

īdya jaya jagaddhatrī durvijñēya surūpinī ।
guhambika ganōtpanna mahapītha marutsuta ॥ 54 ॥

havyavaha bhavananda jagadyōniḥ prakīrtita ।
jaganmata jaganmr̥tyurjaratīta ca buddhida ॥ 55 ॥

siddhidatrī ratnagarbha ratnagarbhaśraya para ।
daityahantrī svēstadatrī maṅgalaikasuvigraha ॥ 56 ॥

purusantargata caiva samadhistha tapasvinī ।
divisthita trinētra ca sarvēndriyamanadhr̥tiḥ ॥ 57 ॥

sarvabhūtahr̥distha ca tatha saṁsaratarinī ।
vēdya brahmavivēdya ca mahalīla prakīrtita ॥ 58 ॥

brahmanibr̥hatī brahmī brahmabhūta:’ghaharinī ।
hiranmayī mahadatrī saṁsaraparivartika ॥ 59 ॥

sumalinī surūpa ca bhasvinī dharinī tatha ।
unmūlinī sarvasabha sarvapratyayasaksinī ॥ 60 ॥

susaumya candravadana tandavasaktamanasa ।
sattvaśuddhikarī śuddha malatrayavinaśinī ॥ 61 ॥

jagattrayī jaganmūrtistrimūrtiramr̥taśraya ।
vimanastha viśōka ca śōkanaśinyanahata ॥ 62 ॥

hēmakundalinī kalī padmavasa sanatanī ।
sadakīrtiḥ sarvabhūtaśaya dēvī satampriya ॥ 63 ॥

brahmamūrtikala caiva kr̥ttika kañjamalinī ।
vyōmakēśa kriyaśaktiricchaśaktiḥ paragatiḥ ॥ 64 ॥

ksōbhika khandikabhēdya bhēdabhēdavivarjita ।
abhinna bhinnasaṁsthana vaśinī vaṁśadharinī ॥ 65 ॥

guhyaśaktirguhyatattva sarvada sarvatōmukhī ।
bhaginī ca niradhara nirahara prakīrtita ॥ 66 ॥

niraṅkuśapadōdbhūta cakrahasta viśōdhika ।
sragvinī padmasambhēdakarinī parikīrtita ॥ 67 ॥

paravaravidhanajña mahapurusapūrvaja ।
paravarajña vidya ca vidyujjihva jitaśraya ॥ 68 ॥

vidyamayī sahasraksī sahasravadanatmaja ।
sahasraraśmiḥsatvastha mahēśvarapadaśraya ॥ 69 ॥

jvalinī sanmaya vyapta cinmaya padmabhēdika ।
mahaśraya mahamantra mahadēvamanōrama ॥ 70 ॥

vyōmalaksmīḥ siṁharatha cēkitana:’mitaprabha ।
viśvēśvarī bhagavatī sakala kalaharinī ॥ 71 ॥

sarvavēdya sarvabhadra guhya dūdha guharanī ।
pralaya yōgadhatrī ca gaṅga viśvēśvarī tatha ॥ 72 ॥

kamada kanaka kanta kañjagarbhaprabha tatha ।
punyada kalakēśa ca bhōktrī puskarinī tatha ॥ 73 ॥

surēśvarī bhūtidatrī bhūtibhūsa prakīrtita ।
pañcabrahmasamutpanna paramartha:’rthavigraha ॥ 74 ॥

varnōdaya bhanumūrtirvagvijñēya manōjava ।
manōhara mahōraska tamasī vēdarūpinī ॥ 75 ॥

vēdaśaktirvēdamata vēdavidyaprakaśinī ।
yōgēśvarēśvarī maya mahaśaktirmahamayī ॥ 76 ॥

viśvantaḥstha viyanmūrtirbhargavī surasundarī ।
surabhirnandinī vidya nandagōpatanūdbhava ॥ 77 ॥

bharatī paramananda paravaravibhēdika ।
sarvapraharanōpēta kamya kamēśvarēśvarī ॥ 78 ॥

anantanandavibhava hr̥llēkha kanakaprabha ।
kūsmanda dhanaratnadhya sugandha gandhadayinī ॥ 79 ॥

trivikramapadōdbhūta caturasya śivōdaya ।
sudurlabha dhanadhyaksa dhanya piṅgalalōcana ॥ 80 ॥

See Also  Shri Shanmukha Bhujanga Stuti In English

śanta prabhasvarūpa ca paṅkajayatalōcana ।
indraksī hr̥dayantaḥstha śiva mata ca satkriya ॥ 81 ॥

girija ca sugūdha ca nityapusta nirantara ।
durga katyayanī candī candrika kantavigraha ॥ 82 ॥

hiranyavarna jagatī jagadyantrapravartika ।
mandaradrinivasa ca śarada svarnamalinī ॥ 83 ॥

ratnamala ratnagarbha vyustirviśvapramathinī ।
padmananda padmanibha nityapusta kr̥tōdbhava ॥ 84 ॥

narayanī dustaśiksa sūryamata vr̥sapriya ।
mahēndrabhaginī satya satyabhasa sukōmala ॥ 85 ॥

vama ca pañcatapasaṁ varadatrī prakīrtita ।
vacyavarnēśvarī vidya durjaya duratikrama ॥ 86 ॥

kalaratrirmahavēga vīrabhadrapriya hita ।
bhadrakalī jaganmata bhaktanaṁ bhadradayinī ॥ 87 ॥

karala piṅgalakara kamabhēttrī mahamanaḥ ।
yaśasvinī yaśōda ca sadadhvaparivartika ॥ 88 ॥

śaṅkhinī padminī saṅkhya saṅkhyayōgapravartika ।
caitradirvatsararūdha jagatsampūranīndraja ॥ 89 ॥

śumbhaghnī khēcararadhya kambugrīva balīdita ।
khagarūdha mahaiśvarya supadmanilaya tatha ॥ 90 ॥

virakta garudastha ca jagatīhr̥dguhaśraya ।
śumbhadimathana bhaktahr̥dgahvaranivasinī ॥ 91 ॥

jagattrayaranī siddhasaṅkalpa kamada tatha ।
sarvavijñanadatrī ca analpakalmasaharinī ॥ 92 ॥

sakalōpanisadgamya dustadusprēksyasattama ।
sadvr̥ta lōkasaṁvyapta tustiḥ pustiḥ kriyavatī ॥ 93 ॥

viśvamarēśvarī caiva bhuktimuktipradayinī ।
śivadhr̥ta lōhitaksī sarpamalavibhūsana ॥ 94 ॥

nirananda triśūlasidhanurbanadidharinī ।
aśēsadhyēyamūrtiśca dēvatanaṁ ca dēvata ॥ 95 ॥

varambika girēḥ putrī niśumbhavinipatinī ।
suvarna svarnalasita:’nantavarna sadadhr̥ta ॥ 96 ॥

śaṅkarī śantahr̥daya ahōratravidhayika ।
viśvagōptrī gūdharūpa gunapūrna ca gargyaja ॥ 97 ॥

gaurī śakambharī satyasandha sandhyatrayīdhr̥ta ।
sarvapapavinirmukta sarvabandhavivarjita ॥ 98 ॥

saṅkhyayōgasamakhyata apramēya munīdita ।
viśuddhasukulōdbhūta bindunadasamadr̥ta ॥ 99 ॥

śambhuvamaṅkaga caiva śaśitulyanibhanana ।
vanamalavirajantī anantaśayanadr̥ta ॥ 100 ॥

naranarayanōdbhūta narasiṁhī prakīrtita ।
daityapramathinī śaṅkhacakrapadmagadadhara ॥ 101 ॥

saṅkarsanasamutpanna ambika sajjanaśraya ।
suvr̥ta sundarī caiva dharmakamarthadayinī ॥ 102 ॥

mōksada bhaktinilaya puranapurusadr̥ta ।
mahavibhūtida:’:’radhya sarōjanilaya:’sama ॥ 103 ॥

astadaśabhuja:’nadirnīlōtpaladalaksinī ।
sarvaśaktisamarūdha dharmadharmavivarjita ॥ 104 ॥

vairagyajñananirata niralōka nirindriya ।
vicitragahanadhara śaśvatasthanavasinī ॥ 105 ॥

jñanēśvarī pītacēla vēdavēdaṅgaparaga ।
manasvinī manyumata mahamanyusamudbhava ॥ 106 ॥

amanyuramr̥tasvada purandaraparistuta ।
aśōcya bhinnavisaya hiranyarajatapriya ॥ 107 ॥

hiranyajananī bhīma hēmabharanabhūsita ।
vibhrajamana durjñēya jyōtistōmaphalaprada ॥ 108 ॥

mahanidrasamutpattiranidra satyadēvata ।
dīrgha kakudminī piṅgajatadhara manōjñadhīḥ ॥ 109 ॥

mahaśraya ramōtpanna tamaḥparē pratisthita ।
tritattvamata trividha susūksma padmasaṁśraya ॥ 110 ॥

śantyatītakala:’tītavikara śvētacēlika ।
citramaya śivajñanasvarūpa daityamathinī ॥ 111 ॥

kaśyapī kalasarpabhavēnika śastrayōnika ।
trayīmūrtiḥ kriyamūrtiścaturvarga ca darśinī ॥ 112 ॥

narayanī narōtpanna kaumudī kantidharinī ।
kauśikī lalita līla paravaravibhavinī ॥ 113 ॥

varēnya:’dbhutamahatmya vadava vamalōcana ।
subhadra cētanaradhya śantida śantivardhinī ॥ 114 ॥

jayadiśaktijananī śakticakrapravartika ।
triśaktijananī janya satsūtraparivarnita ॥ 115 ॥

sudhautakarmana:’:’radhya yugantadahanatmika ।
saṅkarsinī jagaddhatrī kamayōniḥ kirītinī ॥ 116 ॥

aindrī trailōkyanamita vaisnavī paramēśvarī ।
pradyumnajananī bimbasamōsthī padmalōcana ॥ 117 ॥

madōtkata haṁsagatiḥ pracanda candavikrama ।
vr̥sadhīśa paratma ca vindhya parvatavasinī ॥ 118 ॥

himavanmērunilaya kailasapuravasinī ।
canūrahantrī nītijña kamarūpa trayītanuḥ ॥ 119 ॥

vratasnata dharmaśīla siṁhasananivasinī ।
vīrabhadradr̥ta vīra mahakalasamudbhava ॥ 120 ॥

vidyadhararcita siddhasadhyaradhitapaduka ।
śraddhatmika pavanī ca mōhinī acalatmika ॥ 121 ॥

mahadbhuta varijaksī siṁhavahanagaminī ।
manīsinī sudhavanī vīnavadanatatpara ॥ 122 ॥

śvētavahanisēvya ca lasanmatirarundhatī ।
hiranyaksī tatha caiva mahanandapradayinī ॥ 123 ॥

vasuprabha sumalyaptakandhara paṅkajanana ।
paravara vararōha sahasranayanarcita ॥ 124 ॥

See Also  Sree Mahishaasura Mardini Stotram In English

śrīrūpa śrīmatī śrēstha śivanamnī śivapriya ।
śrīprada śritakalyana śrīdharardhaśarīrinī ॥ 125 ॥

śrīkala:’nantadr̥stiśca hyaksudra:’:’ratisūdanī ।
raktabījanihantrī ca daityasaṅgavimardinī ॥ 126 ॥

siṁharūdha siṁhikasya daityaśōnitapayinī ।
sukīrtisahitacchinnasaṁśaya rasavēdinī ॥ 127 ॥

gunabhirama nagarivahana nirjararcita ।
nityōdita svayañjyōtiḥ svarnakaya prakīrtita ॥ 128 ॥

vajradandaṅkita caiva tatha:’mr̥tasañjīvinī ।
vajracchanna dēvadēvī varavajrasvavigraha ॥ 129 ॥

maṅgalya maṅgalatma ca malinī malyadharinī ।
gandharvī tarunī candrī khadgayudhadhara tatha ॥ 130 ॥

saudaminī prajananda tatha prōkta bhr̥gūdbhava ।
ēkanaṅga ca śastrarthakuśala dharmacarinī ॥ 131 ॥

dharmasarvasvavaha ca dharmadharmaviniścaya ।
dharmaśaktirdharmamaya dharmikanaṁ śivaprada ॥ 132 ॥

vidharma viśvadharmajña dharmarthantaravigraha ।
dharmavarsma dharmapūrva dharmaparaṅgatantara ॥ 133 ॥

dharmōpadēstrī dharmatma dharmagamya dharadhara ।
kapalinī śakalinī kalakalitavigraha ॥ 134 ॥

sarvaśaktivimukta ca karnikaradhara:’ksara।
kaṁsapranahara caiva yugadharmadhara tatha ॥ 135 ॥

yugapravartika prōkta trisandhya dhyēyavigraha ।
svargapavargadatrī ca tatha pratyaksadēvata ॥ 136 ॥

aditya divyagandha ca divakaranibhaprabha ।
padmasanagata prōkta khadgabanaśarasana ॥ 137 ॥

śista viśista śistēsta śistaśrēsthaprapūjita ।
śatarūpa śatavarta vitata rasamōdinī ॥ 138 ॥

sūryēndunētra pradyumnajananī susthumayinī ।
sūryantarasthita caiva satpratisthatavigraha ॥ 139 ॥

nivr̥tta prōcyatē jñanaparaga parvatatmaja ।
katyayanī candika ca candī haimavatī tatha ॥ 140 ॥

daksayanī satī caiva bhavanī sarvamaṅgala ।
dhūmralōcanahantrī ca candamundavinaśinī ॥ 141 ॥

yōganidra yōgabhadra samudratanaya tatha ।
dēvapriyaṅkarī śuddha bhaktabhaktipravardhinī ॥ 142 ॥

trinētra candramukuta pramatharcitapaduka ।
arjunabhīstadatrī ca pandavapriyakarinī ॥ 143 ॥

kumaralalanasakta harabahūpadhanika ।
vighnēśajananī bhaktavighnastōmapraharinī ॥ 144 ॥

susmitēndumukhī namya jayapriyasakhī tatha ।
anadinidhana prēstha citramalyanulēpana ॥ 145 ॥

kōticandrapratīkaśa kūtajalapramathinī ।
kr̥tyapraharinī caiva maranōccatanī tatha ॥ 146 ॥

surasurapravandyaṅghrirmōhaghnī jñanadayinī ।
sadvairinigrahakarī vairividravinī tatha ॥ 147 ॥

bhūtasēvya bhūtadatrī bhūtapīdavimardika ।
naradastutacaritra varadēśa varaprada ॥ 148 ॥

vamadēvastuta caiva kamada sōmaśēkhara ।
dikpalasēvita bhavya bhaminī bhavadayinī ॥ 149 ॥

strīsaubhagyapradatrī ca bhōgada rōganaśinī ।
vyōmaga bhūmiga caiva munipūjyapadambuja ।

vanadurga ca durbōdha mahadurga prakīrtita ॥ 150 ॥

phalaśrutiḥ

itīdaṁ kīrtidaṁ bhadra durganamasahasrakam ।
trisandhyaṁ yaḥ pathēnnityaṁ tasya laksmīḥ sthira bhavēt ॥ 1 ॥

grahabhūtapiśacadipīda naśyatyasaṁśayam ।
balagrahadipīdayaḥ śantirbhavati kīrtanat ॥ 2 ॥

marikadimaharōgē pathataṁ saukhyadaṁ nr̥nam ।
vyavaharē ca jayadaṁ śatrubadhanivarakam ॥ 3 ॥

dampatyōḥ kalahē praptē mithaḥ prēmabhivardhakam ।
ayurarōgyadaṁ puṁsaṁ sarvasampatpradayakam ॥ 4 ॥

vidyabhivardhakaṁ nityaṁ pathatamarthasadhakam ।
śubhadaṁ śubhakaryēsu pathataṁ śr̥nutamapi ॥ 5 ॥

yaḥ pūjayati durgaṁ taṁ durganamasahasrakaiḥ ।
puspaiḥ kuṅkumasammiśraiḥ sa tu yatkaṅksatē hr̥di ॥ 6 ॥

tatsarvaṁ samavapnōti nasti nastyatra saṁśayaḥ ।
yanmukhē dhriyatē nityaṁ durganamasahasrakam ॥ 7 ॥

kiṁ tasyētaramantraughaiḥ karyaṁ dhanyatamasya hi ।
durganamasahasrasya pustakaṁ yadgr̥hē bhavēt ॥ 8 ॥

na tatra grahabhūtadibadha syanmaṅgalaspadē ।
tadgr̥haṁ punyadaṁ ksētraṁ dēvīsannidhyakarakam ॥ 9 ॥

ētasya stōtramukhyasya pathakaḥ śrēsthamantravit ।
dēvatayaḥ prasadēna sarvapūjyaḥ sukhī bhavēt ॥ 10 ॥

ityētannagarajēna kīrtitaṁ munisattama ।
guhyadguhyataraṁ stōtraṁ tvayi snēhat prakīrtitam ॥ 11 ॥

bhaktaya śraddhadhanaya kēvalaṁ kīrtyatamidam ।
hr̥di dharaya nityaṁ tvaṁ dēvyanugrahasadhakam ॥ 12 ॥

iti śrīskandapuranē skandanaradasaṁvadē durgasahasranamastōtraṁ sampūrnam ॥

– Chant Stotra in Other Languages –

Sri Durga Sahasranama Stotram in English – SanskritKannadaTeluguTamil