Bhuvaneshwari Panchakam In English

pratah smarami bhuvana-suvisalabhalam
manikya-mouli-lasitam susudhamsu-khandam ।
mandasmitam sumadhuram karunakataksam
tambūlapūritamukham sruti-kundale ca ॥ 1॥

pratah smarami bhuvana-galasobhi malam
vaksahsriyam lalitatunga-payodharalim ।
samvit ghatanca dadhatim kamalam karabhyam
kanjasanam bhagavatim bhuvanesvarim tam ॥ 2॥

pratah smarami bhuvana-padaparijatam
ratnoughanirmita-ghate ghatitaspadanca ।
yoganca bhogamamitam nijasevakebhyo
vanca’dhikam kiladadanamanantaparam ॥ 3॥

pratah stuve bhuvanapalanakelilolam
brahmendradevagana-vandita-padapitham ।
balarkabimbasama-sonita-sobhitangim
vindvatmikam kalitakamakalavilasam ॥ 4॥

pratarbhajami bhuvane tava nama rūpam
bhaktartinasanaparam paramamrtanca ।
hrinkaramantra-manani janani bhavani
bhadra vibha bhayahari bhuvanesvariti ॥ 5॥

yah slokapancakamidam smarati prabhate
bhūtipradam bhayaharam bhuvanambikayah ।
tasmai dadati bhuvana sutaram prasanna
siddham manoh svapadapadma-samasrayanca ॥

iti sridattatreyanandanatha-viracitam sribhuvanesvari-pancakam
evam sribhuvanesvari pratahsmaranam sampūrnam ।

See Also  Sri Vishnu Ashtottara Sata Nama Stotram In Telugu And English