Sri Dakshayani Stotram In English

॥ Sri Dakshayani Stotram English Lyrics ॥

॥ śrī daksayanī stōtram ॥

gambhīravartanabhī mr̥gamadatilaka vamabimbadharōstī
śrīkantakañcidamna parivr̥ta jaghana kōkilalapavani ।
kaumarī kambukanthī prahasitavadana dhūrjatīpranakanta
rambhōrū siṁhamadhya himagiritanaya śambhavī naḥ punatu ॥ 1 ॥

dadyatkalmasaharinī śivatanū paśaṅkuśalaṅkr̥ta
śarvanī śaśisūryavahninayana kundagradantōjjvala ।
karunyamr̥tapūrnavagvilasita mattēbhakumbhastanī
lōlaksī bhavabandhamōksanakarī sva śrēyasaṁ santatam ॥ 2 ॥

madhyē sudhabdhi manimantaparatna vēdyaṁ
siṁhasanōparigataṁ paripītavarnam ।
pītambarabharanamalyavicitragatrīṁ
dēvīṁ bhajami nitaraṁ nutavēdajihvam ॥ 3 ॥

sannaddhaṁ vividhayudhaiḥ parivr̥taṁ prantē kumarīganai-
rdhyayēdīpsitadayinīṁ trinayanaṁ siṁhadhirūdhaṁsitaṁ ।
śaṅkharīsudhanūmsi caru dadhatīṁ citrayudhaṁ tarjanīṁ
vamē śaktimanīṁ mahaghamitarē śrī śaktikaṁ śūlinīm ॥ 4 ॥

kimśukīdalaviśalalōcanaṁ kiñcanagarasavallisamyutaṁ ।
aṅgacampakasamanavarninīṁ śaṅkarapriyasatīṁ namamyaham ॥ 5 ॥

aruhya siṁhamasicarmarathaṅgaśaṅkha
śakti triśūlaśaracapadharaṁ purastat ।
gacchatvamamba duritapada dustakr̥tya-
tsaṁraksanaya satataṁ mama dēvi durgē ॥ 6 ॥

dinakaraśaśinētrī divyarudrardhagatrī
ghanasamucitadhatrī kalpavallī savitrī ।
anavaratapavitrī cambika kalaratrī
munivinutacaritrī mōhinī śailaputrī ॥ 7 ॥

jalaruhasamapanī satkalabanatūnī
sulalitamukhavīna sarvavidyapravīna ।
alaghuhatapurana hyarthabhasadhurīna
ali samudayavēnī śailaja patu vanī ॥ 8 ॥

vividhagunakaralī viśvatattvavaralī
śivahr̥dayasamēlī svairakr̥nmanmathalī ।
navamanimayamaulī nagaraksōvibhalī
dhavalabhasitadhūlīdharinī bhadrakalī ॥ 9 ॥

jananamaranaharī sarvalōkōpakarī
javajanitaviharī caruvaksōjaharī ।
kanakagiriviharī kalagarvōpaharī
ghanaphanidharaharī kalika patu gaurī ॥ 10 ॥

See Also  108 Names Of Hayagriva In English

malaharanamataṅgī mantrayantraprasaṅgī
valayita subhujaṅgī vaṅmayī manasaṅgī ।
vilayabhayavihaṅgī viśvatōraksyapaṅgī
kalitajayaturaṅgī khandacandrōttamaṅgī ॥ 11 ॥

amba tvadaṅghryambujatatparanaṁ
mukharavindē sarasaṁ kavitvaṁ ।
kararavindē varakalpavallī
padaravindē nr̥pamaulirajaḥ ॥ 12 ॥

puravairipatni muravairipūjitē
jaladalivēni phaladayakē śivē ।
sadayaṁ sasampadudayaṁ kurusva maṁ
jagadamba śambhavi kadambavasini ॥ 13 ॥

vijayavibhavadhatrī viśvakalyanagatrī
madhukaraśubhavēnī maṅgalavasavanī ।
śatamukhavidhigīta śambhavī lōkamata
karirasamukhaparśva kamakōtī sadavyat ॥ 14 ॥

madhupamahitamaurvī mallikamañjulōrvī
dharapativarakanya dhīrabhūtēsu dhanya ।
manimayaghanavīnamañjarīdivyabana
kariripujayaghōtī kamakōtīsahayī ॥ 15 ॥

amba tvadamśōranuramśumalī
tavaiva mandasmitabindurinduḥ ।
tvaya dr̥taṁ sallapitaṁ trayī syat
pumbhavalīla purusatrayī hi ॥ 16 ॥

durvēdananubhavapavakadhūyamana
nirvēdamēti nitaraṁ kalana madīya ।
parvēndusundaramukhi pranatanukampē
sarvēśvari tripurasundari mē prasīda ॥ 17 ॥

yatprabhapatalapatalaṁ jaga-
tpadmaragamanimantapayatē ।
paśapanisr̥nipanibhavayē
capapani śarapani daivatam ॥ 18 ॥

aiśvaryamastavidhamastadigīśvaratva-
mastatmata ca phalamaśrayinamatīva ।
mudraṁ vahan ghanadhiya vatamūlavasī
mōdaṁ tanōtu mama mugdhaśaśaṅkacūdaḥ ॥ 19 ॥

gēhaṁ nakati garvitaṁ pranamati strīsaṅgamō mōksati
dvēsī mitrati patakaṁ sukr̥tati ksmavallabhō dasati ।
mr̥tyurvaidyati dūsanaṁ sugunati tvatpadasaṁsēvana-
ttvaṁ vandē bhavabhītibhañjanakarīṁ gaurīṁ girīśapriyē ॥ 20 ॥

See Also  Sri Maha Saraswati Stavam In English

pataya va patalē snapaya va sakalalōkasamrajyē ।
matastava padayugalaṁ nahaṁ muñcami naiva muñcami ॥ 21 ॥

apadi kiṁ karanīyaṁ smaranīyaṁ caranayugalamambayaḥ ।
tatsmaranaṁ kiṁ kurutē brahmadīnapi ca kiṅkarī kurutē ॥ 22 ॥

matarmē madhukaitabhaghni mahisapranapaharōdyamē
hēlanirmitadhūmralōcanavadhē hē candamundardinī ।
niśśēsīkr̥taraktabījadanujē nityē niśumbhapahē
śumbhadhvaṁsini saṁharaśu duritaṁ durgē namastēmbikē ॥ 23 ॥

raktabhamarunamśukambaradhara-manandapūrnananaṁ
muktaharavibhūsitaṁ kucabharaklantaṁ sakañcīgunaṁ ।
dēvīṁ divyarasannapatrakarana-mambhōjadarvīkaraṁ
dhyayēśaṅkaravallabhaṁ trinayanamambaṁ sadannapradam ॥ 24 ॥

udyadbhanunibhaṁ dukūlavasanaṁ ksīrōdamadhyē śubhē
mūlē kalpatarōḥ sphuranmanimayē siṁhasanē susthitam ।
bibhranaṁ svaśayē suvarnacasakaṁ bījaṁ ca śalyōdbhavaṁ
bhaktabhīstavarabhayañjaliputaṁ dhyayēnnapūrnēśvarīm ॥ 25 ॥

vamē payasapūrna hēmakalaśaṁ panau vahantī muda
canyē panitalē suvarnaracitaṁ darvīṁ ca bhūsōjvalam ।
amba śuddhadukūlacitravasana karunyapūrnēksana
śyama kacana śaṅkara priyatama śatōdarī dr̥śyatē ॥ 26 ॥

karēnucañcanmanikaṅkanēna darvīṁ dadhanaṁ dhavalannapūrnē ।
sadavalōkē karunalavalaṁ kaśīpurīkalpalataṁ bhavanīm ॥ 27 ॥

ya manikyamanōjñaharavidhina sindhūrabhasanvita
taranayaka śēkhara trinayana pīna stanōdbhasita ।
bandhūkaprasavarunambaradhara martandakōtyujjvala
sa dadyadbhuvanēśvarī bhagavatī śrēyaṁsi bhūyaṁsi naḥ ॥ 28 ॥

manikyanūpuravibhūsitapadapadmaṁ
hastaravindakarunarasapūrnadarvīṁ ।
sandhyarunamśukadharaṁ navacandracūdaṁ
mandasmitē girisutē bhavatīṁ bhajami ॥ 29 ॥

See Also  Devi Mahatmyam Aparaadha Kshamapana Stotram In Malayalam And English

smarētprathamapuspinīṁ rudhirapustanīlambaraṁ
gr̥hītamadhupatrikaṁ madavighūrna nētrañcalaṁ ।
karasphuritavallakīṁ kalitakambutataṅkinīṁ
ghanastanabharōllasadgalitacūlikaṁ śyamalam ॥ 30 ॥

daksayanyavataranaṁ raksastōtraṁ pathēnnaraḥ ।
saksaddēvīpadaṁ yati raksamapnōti bhūtalē ॥ 31 ॥

iti śrī daksayanī stōtram ।

– Chant Stotra in Other Languages –

Sri Dakshayani Stotram in English – SanskritKannadaTeluguTamil