Sri Ganapathi Stotram In English

॥ Sri Ganapathi Stotram English Lyrics ॥

॥ śrī ganapati stōtram ॥
jētuṁ yastripuraṁ harēna harina vyajadbaliṁ badhnata
strastuṁ varibhavōdbhavēna bhuvanaṁ śēsēna dhartuṁ dharam ।
parvatya mahisasurapramathanē siddhadhipaiḥ siddhayē
dhyataḥ pañcaśarēna viśvajitayē payat sa nagananaḥ ॥ 1 ॥

vighnadhvantanivaranaikataranirvighnatavīhavyavat
vighnavyalakulabhimanagarudō vighnēbhapañcananaḥ ।
vighnōttuṅgagiriprabhēdanapavirvighnambudhērvadavō
vighnaghaudhaghanapracandapavanō vighnēśvaraḥ patu naḥ ॥ 2 ॥

kharvaṁ sthūlatanuṁ gajēndravadanaṁ lambōdaraṁ sundaraṁ
prasyandanmadagandhalubdhamadhupavyalōlagandasthalam ।
dantaghatavidaritarirudhiraiḥ sindūraśōbhakara
vandē śailasutasutaṁ ganapatiṁ siddhipradaṁ kamadam ॥ 3 ॥

gajananaya mahasē pratyūhatimiracchidē ।
aparakarunapūrataraṅgitadr̥śē namaḥ ॥ 4 ॥

agajananapadmarkaṁ gajananamaharniśam ।
anēkadaṁ taṁ bhaktanamēkadantamupasmahē ॥ 5 ॥

śvētaṅgaṁ śvētavastraṁ sitakusumaganaiḥ pūjitaṁ śvētagandhaiḥ
ksīrabdhau ratnadīpaiḥ suranaratilakaṁ ratnasiṁhasanastham ।
dōrbhiḥ paśaṅkuśabjabhayavaramanasaṁ candramauliṁ trinētraṁ
dhyayēcchantyarthamīśaṁ ganapatimamalaṁ śrīsamētaṁ prasannam ॥ 6 ॥

avahayē taṁ ganarajadēvaṁ raktōtpalabhasamaśēsavandyam ।
vighnantakaṁ vighnaharaṁ ganēśaṁ bhajami raudraṁ sahitaṁ ca siddhya ॥ 7 ॥

yaṁ brahma vēdantavidō vadanti paraṁ pradhanaṁ purusaṁ tatha:’nyē ।
viśvōdgatēḥ karanamīśvaraṁ va tasmai namō vighnavinaśanaya ॥ 8 ॥

vighnēśa vīryani vicitrakani vandījanairmagadhakaiḥ smr̥tani ।
śrutva samuttistha gajanana tvaṁ brahmē jaganmaṅgalakaṁ kurusva ॥ 9 ॥

ganēśa hēramba gajananēti mahōdara svanubhavaprakaśin ।
varistha siddhipriya buddhinatha vadanta ēvaṁ tyajata prabhītīḥ ॥ 10 ॥

See Also  Kandhan Ezhil Kaana In English

anēkavighnantaka vakratunda svasañjñavasiṁśca caturbhujēti ।
kavīśa dēvantakanaśakarin vadanta ēvaṁ tyajata prabhītīḥ ॥ 11 ॥

anantacidrūpamayaṁ ganēśaṁ hyabhēdabhēdadivihīnamadyam ।
hr̥di prakaśasya dharaṁ svadhīsthaṁ tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 12 ॥

viśvadibhūtaṁ hr̥di yōginaṁ vai pratyaksarūpēna vibhantamēkam ।
sada niralambasamadhigamyaṁ tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 13 ॥

yadīyavīryēna samarthabhūta maya taya saṁracitaṁ ca viśvam ।
nagatmakaṁ hyatmataya pratītaṁ tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 14 ॥

sarvantarē saṁsthitamēkamūdhaṁ yadajñaya sarvamidaṁ vibhati ।
anantarūpaṁ hr̥di bōdhakaṁ vai tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 15 ॥

yaṁ yōginō yōgabalēna sadhyaṁ kurvanti taṁ kaḥ stavanēna nauti ।
ataḥ pranamēna susiddhidō:’stu tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 16 ॥

dēvēndramaulimandaramakarandakanarunaḥ ।
vighnan harantu hērambacaranambujarēnavaḥ ॥ 17 ॥

ēkadantaṁ mahakayaṁ lambōdaragajananam ।
vighnanaśakaraṁ dēvaṁ hērambaṁ pranamamyaham ॥ 18 ॥

yadaksara pada bhrastaṁ matrahīnaṁ ca yadbhavēt ।
tatsarvaṁ ksamyataṁ dēva prasīda paramēśvara ॥ 19 ॥

iti śrī ganapati stōtram sampūrnam ।

– Chant Stotra in Other Languages –

Sri Ganesh Stotram – Sri Ganapathi Stotram in English – SanskritKannadaTeluguTamil

See Also  Shirdi Saibaba Dhoop Aarti English – Evening Arati – Sunset Harathi