Sri Giridharyashtakam In Sanskrit

॥ Sri Giridharyashtakam Sanskrit Lyrics ॥

॥ श्रीगिरिधार्यष्टकम् ॥
त्र्यैलोक्यलक्ष्मीमदभृत्सुरेश्वरो यदा घनैरन्तकरैर्ववर्ष ह ।
तदाकरोद्यः स्वबलेन रक्षणं तं गोपबालं गिरिधारिणं व्रजे ॥ १ ॥

यः पाययन्तीमधिरुह्य पूतनां स्तन्यं पपौ प्राणपरायणः शिशुः ।
जघान वातायितदैत्यपुङ्गवं तं गोपबालं गिरिधारिणं व्रजे ॥ २ ॥

नन्दव्रजं यः स्वरुचेन्दिरालयं चक्रे दिवीशां दिवि मोहवृद्धये ।
गोगोपगोपीजनसर्वसौख्यकृत्तं गोपबालं गिरिधारिणं व्रजे ॥ ३ ॥

यं कामदोग्घ्री गगनाहृतैर्जलैः स्वज्ञातिराज्ये मुदिताभ्यषिञ्चत् ।
गोविन्दनामोत्सवकृद्व्रजौकसां तं गोपबालं गिरिधारिणं भजे ॥ ४ ॥

यस्याननाब्जं व्रजसुन्दरीजना दिनक्षये लोचनषट्पदैर्मुदा ।
पिबन्त्यधीरा विरहातुरा भृशं तं गोपबालं गिरिधारिणं भजे ॥ ५ ॥

वृन्दावने निर्जरवृन्दवन्दिते गाश्चारयन्यः कलवेणुनिःस्वनः ।
गोपाङ्गनाचित्तविमोहमन्मथस्तं गोपबालं गिरिधारिणं भजे ॥ ६ ॥

यः स्वात्मलीलारसदित्सया सतामाविश्चकाराऽग्निकुमारविग्रहम् ।
श्रीवल्लभाध्वानुसृतैकपालकस्तं गोपबालं गिरिधारिणं भजे ॥ ७ ॥

गोपेन्द्रसूनोर्गिरिधारिणोऽष्टकं पठेदिदंयस्तदनन्यमानसः ।
समुच्यते दुःखमहार्णवाद्भृशं प्राप्नोति दास्यं गिरिधारिणे ध्रुवम् ॥ ८ ॥

प्रणम्य सम्प्रार्थयते तवाग्रतस्त्वदङ्घ्रिरेणुं रघुनाथनामकः ।
श्रीविठ्ठ्लानुग्रहलब्धसन्मतिस्तत्पूरयैतस्य मनोरथार्णवम् ॥ ९ ॥

॥ इति श्रीरघुनाथप्रभुकृतं समाप्तमिदं श्रीगिरिराजधार्यष्टकम् ॥

-Chant Stotra in Other Languages –

Sri Krishna Slokam » Sri Giridharyashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Krishna Aksharamalika Stotram In Kannada