Sri Goda Devi Namavali In Sanskrit

॥ Goda Devi Namavali Sanskrit Lyrics ॥

गोदाष्टोत्तरशतनामावलिः
ॐ श्रीरङ्गनायक्यै नमः ।
गोदायै ।
विष्णुचित्तात्मजायै ।
सत्यै ।
गोपीवेषधरायै ।
देव्यै ।
भूसुतायै ।
भोगशालिन्यै ।
तुलसीवनसञ्जातायै ।
(तुलसीकाननोद्भुतायै) श्रीधन्विपुरवासिन्यै ॥ 10 ॥

श्रीभट्टनाथप्रियकर्यै ।
श्रीकृष्णहितभोगिन्यै ।
आमुक्तमाल्यदायै ।
बालायै ।
श्रीरङ्गनाथप्रियायै ।
परायै ।
विश्वम्भरायै ।
कलालापायै ।
यतिराजसहोदर्यै ।
श्रीकृष्णानुरक्तायै नमः ॥ 20 ॥

ॐ सुभगायै नमः ।
सुलभश्रियै ।
श्रीसुलक्षणायै ।
लक्ष्मीप्रियसख्यै ।
श्यामायै ।
दयाञ्चितदृगञ्चलायै ।
फाल्गुन्याविर्भवायै ।
रम्यायै ।
धनुर्मासकृतव्रतायै ।
चम्पकाशोकपुन्नागमालतीविलसत्कचायै ॥ 30 ॥

आकारत्रयसम्पन्नायै ।
नारायणपदाश्रितायै ।
श्रीमदष्टाक्षरमन्त्रराजस्थितमनोधरायै ।
(मनोरथायै) मोक्षप्रदाननिपुणायै ।
मनुराजाधिदेवतायै ।
(मनुरत्नाधिदेवतायै) ब्रह्माण्यै ।
लोकजनन्यै ।
लीलामानुषरूपिण्यै ।
ब्रह्मज्ञानप्रदायै ।
मायायै नमः ॥ 40 ॥

ॐ सच्चिदानन्दविग्रहायै नमः ।
महापतिव्रतायै ।
विष्णुगुणकीर्तनलोलुपायै ।
प्रपन्नार्तिहरायै ।
नित्यायै ।
वेदसौधविहारिण्यै ।
श्रीरङ्गनाथमाणिक्यमञ्जरीमञ्जुभाषिण्यै ।
पद्मप्रियायै ।
पद्महस्तायै ।
वेदान्तद्वयबोधिन्यै ॥ 50 ॥

सुप्रसन्नायै ।
भगवत्यै
श्रीजनार्दनजीविकायै ।
(जनार्दनदीपिकायै) सुगन्धावयवायै ।
चारुरङ्गमङ्गलदीपिकायै ।
ध्वजवज्राङ्कुशाब्जमालतिमृदुपादतलञ्छितायै ।
(कुशाब्जाङ्क) तारकाकारनखरायै ।
प्रवालमृदुलाङ्गुल्यै ।
कूर्मोपमेयपादोर्ध्वभागायै ।
शोभनपार्ष्णिकायै ।
वेदार्थभावतत्त्वज्ञायै नमः ॥ 60 ॥

See Also  Shivastotra By Kalki Avatar In Sanskrit

ॐ लोकाराध्याङ्घ्रिपङ्कजायै नमः ।
आनन्दबुद्बुदाकारसुगुल्फायै ।
परमांशकायै ।
(परमाणुकायै) अतुलप्रतिमाभास्वदङ्गुलीयकभूषितायै ।
(तेजःश्रियोज्ज्वलधृतपादाङ्गुलिसुभूषितायै) मीनकेतनतूणीरचारुजङ्घाविराजितायै ।
कुब्जजानुद्वयाढ्यायै ।
(ककुद्वज्जानुयुग्माढ्यायै) स्वररम्भाभशक्तिकायै ।
(स्वर्णरम्भाभसक्थिकायै) विशालजघनायै ।
पीतसुश्रोण्यै ।
मणिमेखलायै ॥ 70 ॥

आनन्दसागरावर्तगम्भीराम्भोजनाभिकायै ।
भास्वद्बलित्रिकायै ।
चारुपूर्णलावण्यसंयुतायै ।
(चारुजगत्पूर्णमहोदर्यै) नवरोमावलिराज्यै ।
(नववल्लीरोमराज्यै) सुधाकुम्भस्तन्यै ।
कल्पमालानिभभुजायै ।
चन्द्रखण्डनखाञ्चितायै ।
प्रवालाङ्गुलिविन्यस्तमहारत्नाङ्गुलीयकायै ।
नवारुणप्रवालाभपाणिदेशसमञ्चितायै ।
कम्बुकण्ठ्यै नमः ॥ 80 ॥

ॐ सुचिबुकायै नमः ।
बिम्बोष्ठ्यै ।
कुन्ददन्तयुजे ।
कारुण्यरसनिष्पन्दलोचनद्वयशालिन्यै ।
(नेत्रद्वयसुशोभितायै) कमनीयप्रभाभास्वच्चाम्पेयनिभनासिकायै ।
(मुक्ताशुचिस्मिताचरुचाम्पेयनिभनासिकायै) दर्पणाकारविपुलकपोलद्वितयाञ्चितायै ।
अनन्तार्कप्रकाशोद्यन्मणिताटङ्कशोभितायै ।
कोटिसूर्याग्निसङ्काशनानाभूषणभूषितायै ।
सुगन्धवदनायै ।
सुभ्रवे ॥ 90 ॥

अर्धचन्द्रललाटिकायै ।
पूर्णचन्द्राननायै ।
नीलकुटिलालकशोभितायै ।
सौन्दर्यसीमाविलसत्कस्तूरीतिलकोज्ज्वलायै ।
धगद्धगायमानोद्यन्मणि(सीमन्त) भूषणराजितायै ।
जाज्ज्वल्यमानसद्रत्नदिव्यचूडावतंसकायै ।
सूर्यचन्द्रादिकल्याणभूषणाञ्चितवेणिकायै ।
(सूर्यार्धचन्द्रविलसद्भूषणाञ्चितवेणिकायै) अत्यर्कानलतेजोवन्मणिकञ्चुकधारिण्यै ।
(तेजोऽधिमणि) सद्रत्नजालविद्योतविद्युत्पुञ्जाभशाटिकायै ।
(सद्रत्नाञ्चित) नानामणिगणाकीर्णकाञ्चनाङ्गदभूषितायै नमः ॥ 100 ॥

(हेमाङ्गदसुभूषितायै)
ॐ कुङ्कुमागुरुकस्तूरिदिव्यचन्दनचर्चितायै नमः ।
स्वोचितोज्ज्वलविद्योतविचित्रमणिहारिण्यै ।
परिभास्वद्रत्नपुञ्जदीप्तस्वर्णनिचोलिकायै ।
असङ्ख्येयसुखस्पर्शसर्वावयवभूषणायै ।
(सर्वातिशयभूषणायै) मल्लिकापारिजातादिदिव्यपुष्पश्रियाञ्चितायै ।
श्रीरङ्गनिलयायै ।
पूज्यायै ।
दिव्यदेवीसेवितायै नमः ॥ 108 ॥
(दिव्यदेशसुशोभितायै) इति गोदाष्टोत्तरशतनामावलिः समाप्ता ।

– Chant Stotra in Other Languages –

108 Names of Godadevi » Sri Goda Devi Namavali Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  108 Names Of Kaveri In Gujarati