Sri Gopala Vimsathi In English

॥ Gopala Vimsati English Lyrics ॥

॥ gōpala vimśati ॥

śrīmanvēṅkatanatharyaḥ kavitarkikakēsarī ।
vēdantacaryavaryō mē sannidhattaṁ sada hr̥di ॥

vandē br̥ndavanacaraṁ vallavī janavallabhaṁ ।
jayantīsambhavaṁ dhama vaijayantī vibhūsanam ॥ 1 ॥

vacaṁ nijaṅkarasikaṁ prasamīksamanō
vaktraravindavinivēśitapañcajanyaḥ ।
varnatrikōnarucirē varapundarīkē
baddhasanō jayati vallavacakravartī ॥ 2 ॥

amnayagandhirucirasphuritadharōsthaṁ
asravilēksanamanuksanamandahasaṁ ।
gōpaladimbhavapusaṁ kuhana jananyaḥ
pranastanandhayamavaimi paraṁ pumaṁsam ॥ 3 ॥

avirbhavatvanibhr̥tabharanaṁ purastat
akuñcitaikacaranaṁ nibhr̥tanyapadaṁ ।
dadhnanimanthamukharēna nibaddhatalaṁ
nathasya nandabhavanē navanītanatyam ॥ 4 ॥

hartuṁ kumbhē vinihitakarassvadu haiyaṅgavīnaṁ
dr̥stva damagrahanacatulaṁ mataraṁ jatarōsaṁ ।
payadīsatpracalitapadō napagacchanna tisthan
mithyagōpassapadi nayanē mīlayan viśvagōpta ॥ 5 ॥

vrajayōsidapaṅga vēdanīyaṁ
madhurabhagyamananyabhōgyamīdē ।
vasudēvavadhū stanandhayaṁ tat
kimapi brahma kiśōrabhavadr̥śyam ॥ 6 ॥

parivartitakandharaṁ bhayēna
smitaphulladharapallavaṁ smarami ।
vitapitvanirasakaṁ kayōścit
vipulōlūkhalakarsakaṁ kumaram ॥ 7 ॥

nikatēsu niśamayami nityaṁ
nigamantairadhuna:’pi mr̥gyamanaṁ ।
yamalarjunadr̥stabalakēliṁ
yamunasaksikayauvanaṁ yuvanam ॥ 8 ॥

padavīmadavīyasīṁ vimuktēḥ
atavī sampadamambu vahayantīṁ ।
arunadharasabhilasavaṁśaṁ
karunaṁ karanamanusīṁ bhajami ॥ 9 ॥

animēsanisēvanīyamaksnōḥ
ajahadyauvanamavirastu cittē ।
kalahayitakuntalaṁ kalapaiḥ
karunōnmadakavibhramaṁ mahō mē ॥ 10 ॥

anuyayimanōjñavaṁśanalaiḥ
avatu sparśitavallavīvimōhaiḥ ।
anaghasmitaśītalairasau mam
anukampasaridambujairapaṅgaiḥ ॥ 11 ॥

See Also  Chandana Charchitha Neela Kalebharam Ente Manohara Megham In English

adharahitacaruvaṁśanalaḥ
makutalambimayūrapiñchamalaḥ ।
harinīlaśilavibhaṅganīlaḥ
pratibhassantu mamantimaprayanē ॥ 12 ॥

akhilanavalōkayami kalan
mahiladhīnabhujantarasyayūnaḥ ।
abhilasapadaṁ vrajaṅgananam
abhilapakramadūramabhirūpyam ॥ 13 ॥

hr̥di mugdhaśikhandamandanō
likhitaḥ kēna mamaisa śilpina ।
madanaturapallavaṅgana-
vadanambhōjadivakarō yuva ॥ 14 ॥

mahasē mahitaya maulina
vinatēnañjalimañjanatvisē ।
kalayami vimugdhavallavī-
valayabhasitamañjuvēnavē ॥ 15 ॥

jayati lalitavr̥ttiṁ śiksitō vallavīnaṁ
śithilavalayaśiñjaśītalairhastatalaiḥ ।
akhilabhuvanaraksagōpavēsasya visnōḥ
adharamanisudhayamaṁśavanvaṁśanalaḥ ॥ 16 ॥

citrakalpa śravasi kalayan laṅgalīkarnapūraṁ
barhōttaṁsasphuritacikurō bandhujīvaṁ dadhanaḥ ।
guñjabaddhamurasi lalitaṁ dharayan harayastiṁ
gōpastrīnaṁ jayati kitavaḥ kō:’pi kaumaraharī ॥ 17 ॥

līlayastiṁ karakisalayē daksinē nyasya dhanyaṁ
aṁsē dēvyaḥ pulakarucirē sannivistanyabahuḥ ।
mēghaśyamō jayati lalitō mēkhaladattavēnuḥ
guñjapīdasphuritacikurō gōpakanyabhujaṅgaḥ ॥ 18 ॥

pratyalīdhasthitimadhigataṁ praptagadhaṅgapaliṁ
paścadīsanmilitanayanaṁ prēyasīṁ prēksamanaḥ ।
bhastrayantrapranihitakarō bhaktajīvaturavyat
varikrīdanibidavasanō vallavīvallabhō naḥ ॥ 19 ॥

vasō hr̥tva dinakarasutasannidhau vallavīnaṁ
līlasmērō jayati lalitamasthitaḥ kundaśakhaṁ ।
savrīdabhistadanu vasanē tabhirabhyarthyamanē
kamī kaścitkarakamalayōrañjaliṁ yacamanaḥ ॥ 20 ॥

ityananyamanasa vinirmitaṁ
vēṅkatēśakavina stutiṁ pathan ।
divyavēnurasikaṁ samīksatē
daivataṁ kimapi yauvatapriyam ॥ 21 ॥

iti śrīvēdantacaryasya kr̥tisu gōpalavimśatiḥ ॥

॥ – Chant Stotras in other Languages –


Sri Gopala Vimsathi in Sanskrit – English –  KannadaTeluguTamil