Sri Jaganmohana Ashtakam In Sanskrit

॥ Sri Jaganmohana Ashtakam Sanskrit Lyrics ॥

॥ श्रीजगन्मोहनाष्टकम् ॥
श्रीविश्वनाथचक्रवर्तिविरचितं

गुञ्जावलीवेष्टितचित्रपुष्पचूडावलन्मञ्जुलनव्यपिच्छम् ।
गोरोचनाचारुतमालपत्रं वन्दे जगन्मोहनमिष्टदेवम् ॥ १ ॥

भ्रूवल्गनोन्मादितगोपनारीकटाक्षबाणावलिविद्धनेत्रम् ।
नासाग्रराजन्मणिचारुमुक्तं वन्दे जगन्मोहनमिष्टदेवम् ॥ २ ॥

आलोलवक्रालककान्तिचुम्बिगण्डस्थलप्रोन्नतचारहास्यम् ।
वामप्रगण्डोच्चलकुण्डलान्तं वन्दे जगन्मोहनभिष्टदेवम् ॥ ३ ॥

बन्धूकबिम्बद्युतिनिन्दिकुञ्चत्प्रान्ताधरभ्राजितवेणुवक्त्रम् ।
किञ्चित्तिरश्चीनशिरोधिभातं वन्दे जगन्मोहनमिष्टदेवम् ॥ ४ ॥

अकुण्ठरेखात्रयराजिकण्ठखेलत्स्वरालिश्रुतिरागराजिम् ।
वक्षःस्फुरत्कौस्तुभमुन्नतांसं वन्दे जगन्मोहनमिष्टदेवम् ॥ ५ ॥

आजानुराजद्वलयाङ्गदाञ्चिस्मरार्गलाकारसुवृत्तबाहुम् ।
अनर्घमुक्तामणिपुष्पमालं वन्दे जगन्मोहनमिष्टदेवम् ॥ ६ ॥

श्वासैजदश्वत्थदलाभतुन्दमध्यस्थरोमावलिरम्यरेखम् ।
पीताम्बरं मञ्जुलकिङ्किणीकं वन्दे जगन्मोहनमिष्टदेवम् ॥ ७ ॥

व्यत्यस्तपादं मणिनूपुराढ्यं श्यामं त्रिभङ्गं सुरशाखिमूले ।
श्रीराधया सार्धमुदारलीलं वन्दे जगन्मोहनमिष्टदेवम् ॥ ८ ॥

श्रीमज्जगन्मोहनदेवमेतत्पद्याष्टकेन स्मरतो जनस्य ।
प्रेमा भवेद्येन तदङ्घ्रिसाक्षात्सेवामृतेनैव निमज्जनं स्यात् ॥ ९ ॥

इति श्रीविश्वनाथचक्रवर्तिविरचितं श्रीजगन्मोहनाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Krishna Stotram » Sri Jaganmohana Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Nandakumara Ashtakam In Sanskrit – Sri Krishna Slokam