Sri Krishna Krita Sri Shiva Stotram In English

॥ Krishna Krita Shiva Stotram in ॥

॥ śrī śiva stōtram (kr̥sna kr̥tam) ॥
śrīkr̥sna uvaca –
pranamya dēvya giriśaṁ sabhaktya
svatmanyadhatmana masauvicintya ।
namō:’stu tē śaśvata sarvayōnē
brahmadhipaṁ tvaṁ munayō vadanti ॥ 1 ॥

tvamēva sattvaṁ ca rajastamaśca
tvamēva sarvaṁ pravadanti santaḥ ।
tatastvamēvasi jagadvidhayaka-
stvamēva satyaṁ pravadanti vēdaḥ ॥ 2 ॥

tvaṁ brahma hariratha viśvayōniragni-
ssaṁharta dinakara mandaladhivasaḥ ।
pranastvaṁ hutavaha vasavadibhēda-
stvamēkaṁ śaranamupaimi dēvamīśam ॥ 3 ॥

saṅkhyastvamagunamathahurēkarūpaṁ
yōgastvaṁ satatamupasatē hr̥distham ।
dēvastvamabhidadhatīha rudramagniṁ
tvamēkaṁ śaranamupaimi dēvamīśam ॥ 4 ॥

tvatpadē kusumamathapi patramēkaṁ
datvasau bhavati vimukta viśvabandhaḥ ।
sarvaghaṁ pranudati siddhayōgajustaṁ
smr̥tva tē padayugalaṁ bhavatprasadat ॥ 5 ॥

yasya śēsavibhagahīna mamalaṁ hr̥dyantaravasthitaṁ
tattvaṁ jyōtiranantamēkamamaraṁ satyaṁ paraṁ sarvagam ।
sthanaṁ prahuranadimadhyanidhanaṁ yasmadidaṁ jayatē
nityaṁ tvamanuyami satyavibhavaṁ viśvēśvaraṁ taṁ śivam ॥ 6 ॥

ōṁ namō nīlakanthaya trinētraya ca raṁhasē ।
mahadēvaya tē nityamīśanaya namō namaḥ ॥ 7 ॥

namaḥ pinakinē tubhyaṁ namō dandaya mundinē ।
namastē vajrahastaya digvastraya kapardinē ॥ 8 ॥

namō bhairavanathaya haraya ca nisaṅginē ।
nagayajñōpavītaya namastē vahni tējasē ॥ 9 ॥

See Also  1000 Names Of Shiva In Odia

namō:’stu tē girīśaya svahakaraya tē namaḥ ।
namō muktattahasaya bhīmaya ca namō namaḥ ॥ 10 ॥

namastē kamanaśaya namaḥ kalapramathinē ।
namō bhairavarūpaya kalarūpaya damstrinē ॥ 11 ॥

namō:’stu tē tryambakaya namastē kr̥ttivasanē ।
namō:’mbikadhipatayē paśūnaṁ patayē namaḥ ॥ 12 ॥

namastē vyōmarūpaya vyōmadhipatayē namaḥ ।
naranarīśarīraya saṅkhya yōgapravartinē ॥ 13 ॥

namō daivatanathaya namō daivataliṅginē ।
kumaraguravē tubhyaṁ dēvadēvaya tē namaḥ ॥ 14 ॥

namō yajñadhipatayē namastē brahmacarinē ।
mr̥gavyadha:’dhipatayē brahmadhipatayē namaḥ ॥ 15 ॥

namō bhavaya viśvaya mōhanaya namō namaḥ ।
yōginē yōgagamyaya yōgamayaya tē namaḥ ॥ 16 ॥

namō namō namastubhyaṁ bhūyō bhūyō namō namaḥ ।
mahyaṁ sarvatmana kaman prayaccha paramēśvara ॥ 17 ॥

ēvaṁ hi bhaktya dēvēśamabhistūya ca madhavaḥ ।
papata padayōrvipra dēvadēvasya dandavat ॥ 18 ॥

utthapya bhagavan sōmaḥ kr̥snaṁ kēśinisūdanam ।
babhasē madhuraṁ vakyaṁ mēghagaṁbhīranissvanam ॥ 19 ॥

iti śrīkūrmapuranē śrīkr̥snakr̥ta śivastōtram ।

– Chant Stotra in Other Languages –

Sri Krishna Krita Sri Shiva Stotram in Sanskrit – English –  KannadaTeluguTamil

See Also  Uma Maheswara Stotram In Gujarati – Gujarati Shloka