Sri Lakshmi Gadyam In English

॥ Lakshmi Gadyam English Lyrics ॥

॥ śrī laksmī gadyaṁ ॥
śrīvēṅkatēśamahisī śritakalpavallī
padmavatī vijayatamiha padmahasta ।
śrīvēṅkatakhya dharanībhr̥dupatyakayaṁ
ya śrīśukasya nagarē kamalakarēbhūt ॥ 1 ॥

bhagavati jaya jaya padmavati hē – bhagavatanikara bahutara bhayakara bahulōdyamayama sadmayati hē – bhavijana bhayanaśi bhagyapayōraśi vēlatigalōla vipulatarōllōla vīcilīlavahē – padmajabhavayuvati pramukhamarayuvati paricarakayuvati vitati sarati satata viracita paricarana caranambhōruhē – akunthavaikuntha mahavibhūtinayaki – akhilandakōti brahmandanayaki – śrīvēṅkatanayaki – śrīmati padmavati – jaya vijayībhava ॥

ksīrambhōraśisaraiḥ prabhavati rucirairyatsvarūpē pradīpē
śēsanyēsamr̥jīsanyajanisatassudhakalpadēvaṅganadyaḥ ।
yasyassiṁhasanasya pravilasati sada tōranaṁ vaijayantī
sēyaṁ śrīvēṅkatadriprabhuvaramahisī bhatu padmavatī śrīḥ ॥ 2 ॥

jaya jaya jaya jagadīśvara kamalapati karunarasa varunalayavēlē – caranambuja śaranagata karunarasa varunalaya murabadhana karabōdhana saphalīkr̥ta śaranagata janatagamavēlē – kiñcidudañcita susmitabhañjita candrakalamadasūcita sampada vimala vilōcana jitakamalanana sakr̥davalōkana sajjana durjana bhēdavilōpana līlalōlē – śōbhanaśīlē – śubhagunamalē – sundarabhalē – kutilanirantara kuntalamalē – manivaraviracita mañjulamalē – padmasurabhi gandha mardava makaranda phalitakr̥tibandha padminī balē – akunthavaikuntha mahavibhūtinayaki – akhilandakōti brahmandanayaki – śrīvēṅkatanayaki – śrīmati padmavati – jaya vijayībhava ॥

śrīśailanantasūrēssadhavamupavanē cōralīlaṁ carantī
campēyē tēna baddha svapatimavarayattasya kanya satī ya ।
yasyaḥ śrīśailapūrnaśśvaśurati ca harēstatabhavaṁ prapannaḥ
sēyaṁ śrī vēṅkatadriprabhuvaramahisī bhatu padmavatī śrīḥ ॥ 3 ॥

kharvībhavadatigarvīkr̥ta gurumērvīśagiri mukhōrvīdhara kula darvīkaradayitōrvī dhara śikharōrvī phanipati gurvīśvarakr̥ta ramanujamuni namaṅkita bahubhūmaśraya suradhamalaya varanandanavana sundaratarananda mandirananta guruvanananta kēliyuta nibhr̥tatara vihr̥ti rata līlacōra rajakumara nijapati svairasahavihara samaya nibhr̥tōsita phanipati gurubhakti paśavaśaṁvada nigr̥hītarama campaka nibaddhē – bhakta janavana baddha śraddhē – bhajana vimukha bhavijana bhagavadupasadana samaya nirīksana santata sannaddhē – bhagadhēyaguru bhavyaśēsaguru bahumūla dhr̥ta balikabhūtē – śrīvēṅkatanatha varaparigr̥hītē – śrīvēṅkatanatha tatabhūta śrīśailapūrnaguru gr̥hasnusabhūtē – akunthavaikuntha mahavibhūtinayaki – akhilandakōti brahmandanayaki – śrīvēṅkatanayaki – śrīmati padmavati – jaya vijayībhava ॥

See Also  Mahalaxmi Ashtakam In Telugu

śrīśailē kēlikalē munisamupagamē ya bhayat prak prayata
tasyaivōpatyakayaṁ tadanu śukapurē padmakasaramadhyē ।
pradurbhūta:’ravindē vikacadalacayē patyurugraistapōbhiḥ
sēyaṁ śrīvēṅkatadriprabhuvaramahisī bhatu padmavatī śrīḥ ॥ 4 ॥

bhadrē – bhakta janavana nirnidrē – bhagavaddaksina vaksōlaksana laksalaksita mr̥dupada mudrē – bhañjita bhavyanavyadaradalitadala mr̥dula kōkanada mada vilasa dadharōrdhva vinyasa savyapasavyakara virajadanitara śaranabhaktagana nijacarana śaranīkaranabhaya vitarana nipuna nirūpana nirnidramudrē – ullasadūrdhvataraparakara śikharayugala śēkhara nijamañjima madabhañjana kuśalavadana vidhumandala vilōkana vidīrna hr̥dayata vibhramadharadara vidalitadala kōmala kamalamukula yugalanirargala vinirgalatkanti samudrē – śrīvēṅkata śikharasahamahisī nikara kantalīlavasara saṅgatamuninikara samudita bahulatara bhayalasadapasarakēli bahumanyē – śrīśailadhīśa racita dinadhīśa bimbaramadhīśavisaya tapōjanyē – śrīśailasanna śukapurīsampanna padmasara utpanna padminīkanyē – padmasarōvarya racita mahaścarya ghōratapaścarya śrīśukamunidhurya kamita vadanyē – manava karmajala durmala marma nirmūlana labdhavarna nijasalilajavarna nirjita durvarna vajrasphatika savarna salila sampūrna suvarnamukharī saikata sañjata santata makaranda bindusandōha nisyanda sandanitamandananda milinda vr̥nda madhuratara jhaṅkararava rucira santata samphulla mallī malatī pramukha vratati vitati kunda kuravaka maruvaka damanakadi gulmakusuma mahima ghumaghumita sarva diṅmukha sarvatōmukha mahanīya mandamakandavirala narikēla niravadhika kramuka pramukha tarunikaravīthi ramanīya vipula tatōdyana viharini – mañjulatara maniharini – mahanīyatara manijitatarani makutamanōharini – mantharatara sundaragati matta marala yuvati sugati madapaharini – kalakantha yuvakuntha kanthanada kala vyaharini – akunthavaikuntha mahavibhūtinayaki – akhilandakōti brahmandanayaki – śrīvēṅkatanayaki – śrīmati padmavati – jaya vijayībhava ॥

See Also  Sri Vishnu Suktam In Sanskrit And English

yaṁ lavanyanadīṁ vadanti kavayaḥ śrīmadhavambhōnidhiṁ
gacchantīṁ svavaśaṅgataṁśca tarasa jantūnnayantīmapi ।
yasya manananētrahasta caranadyaṅgani bhūsarucī-
-rambhōjanyamalōjjvalaṁ ca salilaṁ sa bhatu padmavatī ॥ 5 ॥

ambhōruhavasini – ambhōruhasana pramukhakhila bhūtanuśasini – anavaratatmanatha vaksaḥ siṁhasanadhyasini – aṅghriyugavatara pathasantata saṅgahamana ghōratara bhaṅgura saṁsara gharmasantapta manuja santapanaśini – bahula kuntala vadanamandala panipallava ruciralōcana subhagakandhara bahuvallika jaghana nitamba mandalamaya vitataśaivala samphulla kamala kuvalaya kambukamalinī nalōttuṅga vipula pulina śōbhini – madhava maharnavagahini – mahitalavanya mahavahini – mukhacandra samudyata bhalatalavirajamana kiñcidudañcita sūksmagra kastūrītilaka śūla samudbhūtabhīti viśīrnasamujjhita sammukhabhaga parisarayugala sarabhasa visr̥mara timira nikara sandēhasandayi sasīmantakuntalakantē – sphatika manimaya kandarpa darpana sandēha sandōhi sakala jana sammōhi phalaphalavimalalavanya lalita satatamudita mudita mukhamandalē – mahitamradima mahima mandahasa sahisnu tadudaya samudita klamōdīrnarunavarna vibhramadavidambita parinata bimba vidruma vilasadōsthayugalē – parihasita darahasita kōkanada kundarada mantharatarōdgatvara visr̥tvarakantivīci kamanīyamanda mandahasa sadanavadanē – samujjvalataramanitarjita taranitataṅka nirataṅka kandalitakanti pūrakarambita karnaśaskulīvalayē – bahirupagata sphuranadhigatantaraṅgana bhūsanagana vadana kōśasadana sphatika manimaya bhitti śaṅkaṅkurana cana pratiphalita karnapūra karnavataṁsa tataṅka kundala mandana niganigayamana vimala kapōlamandalē – nijabhrukutī bhatībhūta tryaksa:’staksa dvadaśaksa sahasraksa prabhr̥ti sarvasuparva śōbhana bhrūmandalē – nitala phalaka mr̥gamada tilakacchala vilōkakalōka vilōcana dōsa viracita vidalana vadana vidhumandala vigalita nasika pranalika nigūdha vistr̥ta nasagra sthūla mukta phalacchalabhivyakta vadana bilanilīna kanthanalikantaḥ pravr̥tta grīvamadhyōccabhagakr̥ta vibhagagrīvagarta vinissr̥ta pr̥thula vilasadurōja śailayugala nirjhara jharībhūta gambhīranabhi hradavagadha vilīna dīrghatarapr̥thula sudhadhara pravahayugala vibhramadhara vispasta vīksyamana viśuddhasthūla muktaphala mala vidyōtita digantarē – sakalabharana kalavilasakr̥ta jaṅgamacirasthayi saudaminī śaṅkaṅkurē – kanakaraśanakiṅkinī kalanadini – nijajanataguna nijapatinikata nivēdini – nikhila janamōdini – nijapati sammōdini – manthara taramēhi – mandamimamavēhi – mayi mana adhēhi – mama śubhamavadhēhi – maṅgalamayi bhahi – akunthavaikuntha mahavibhūtinayaki – akhilandakōti brahmandanayaki – śrīvēṅkatanayaki – śrīmati padmavati – jaya vijayībhava ॥

See Also  Sri Hanumada Ashtottara Shatanama Stotram 4 In English

jīyacchrīvēṅkatadriprabhuvaramahisī nama padmavatī śrī-
-rjīyaccasyaḥ kataksamr̥tarasarasikō vēṅkatadrēradhīśaḥ ।
jīyacchrīvaisnavalī hatakumatakatha vīksanairētadīyai-
-rjīyacca śrīśukarsēḥ puramanavarataṁ sarvasampatsamr̥ddham ॥ 6 ॥

śrīraṅgasūrinēdaṁ śrīśailanantasūrivaṁśyēna ।
bhaktya racitaṁ gadyaṁ laksmīḥ padmavatī samadattam ॥ 7 ॥

iti śrīlaksmīgadyaṁ sampūrnam ।

– Chant Stotra in Other Languages –

Sri Lakshmi Gadyam Lyrics in Sanskrit » Kannada » Telugu » Tamil