Sri Lakshmi Nrusimha Karavalamba Stotram In English

॥ Sri Lakshmi Narasimha Karavalamba Stotram (25 Slokas) English Lyrics ॥

॥ śrī laksmīnr̥siṁha karavalamba stōtram (pathantaraṁ-25 ślōkaḥ) ॥
śrīmatpayōnidhinikētana cakrapanē
bhōgīndrabhōgamanirañjita punyamūrtē ।
yōgīśa śaśvata śaranya bhavabdhipōta
laksmīnr̥siṁha mama dēhi karavalambam ॥ 1 ॥

brahmēndrarudramarudarkakirītakōti-
saṅghat-titaṅghrikamalamalakantikanta ।
laksmīlasatkucasarōruharajahaṁsa
laksmīnr̥siṁha mama dēhi karavalambam ॥ 2 ॥

saṁsaradavadahanakulabhīkarōru-
jvalavalīkhiratidagdhatanūruhasya ।
tvatpadapadmasarasīṁ śaranagatasya
laksmīnr̥siṁha mama dēhi karavalambam ॥ 3 ॥

saṁsarajalapatitasya jagannivasa
sarvēndriyartha badiśartha jhasōpamasya ।
prōtkampita pracurataluka mastakasya
laksmīnr̥siṁha mama dēhi karavalambam ॥ 4 ॥

saṁsarakūpamatighōramagadhamūlaṁ
samprapya duḥkhaśatasarpasamakulasya ।
dīnasya dēva kr̥paya padamagatasya
laksmīnr̥siṁha mama dēhi karavalambam ॥ 5 ॥

saṁsarabhīkarakarīndrakarabhighata
nispīdyamanavapusaḥ sakalartinaśa ।
pranaprayanabhavabhītisamakulasya
laksmīnr̥siṁha mama dēhi karavalambam ॥ 6 ॥

saṁsarasarpa visadagdhamahōgratīvra
damstragrakōti paridasta vinastamūrtēḥ ।
nagarivahana sudhabdhinivasa śaurē
laksmīnr̥siṁha mama dēhi karavalambam ॥ 7 ॥

saṁsaravr̥ksamaghabījamanantakarma-
śakhayutaṁ karanapatramanaṅgapuspam ।
aruhya duḥkhaphalinaṁ patatō dayalō
laksmīnr̥siṁha mama dēhi karavalambam ॥ 8 ॥

saṁsarasagara viśalakaralakala
nakragraha grasita nigraha vigrahasya ।
vyagrasya raganicayōrminipīditasya
laksmīnr̥siṁha mama dēhi karavalambam ॥ 9 ॥

saṁsarasagara nimajjanamuhyamanaṁ
dīnaṁ vilōkaya vibhō karunanidhē mam ।
prahladakhēdaparihara paravatara
laksmīnr̥siṁha mama dēhi karavalambam ॥ 10 ॥

See Also  Sri Srinivasa Gadyam In English – Sri Vishnu Stotram

saṁsaraghōragahanē caratō murarē
marōgrabhīkaramr̥gapracurarditasya ।
artasya matsaranidaghasuduḥkhitasya
laksmīnr̥siṁha mama dēhi karavalambam ॥ 11 ॥

baddhvagalē yamabhata bahu tarjayantaḥ
karsanti yatra bhavapaśaśatairyutaṁ mam ।
ēkakinaṁ paravaśaṁ cakitaṁ dayalō
laksmīnr̥siṁha mama dēhi karavalambam ॥ 12 ॥

laksmīpatē kamalanabha surēśa visnō
yajñēśa yajña madhusūdana viśvarūpa ।
brahmanya kēśava janardana vasudēva
laksmīnr̥siṁha mama dēhi karavalambam ॥ 13 ॥

ēkēna cakramaparēna karēna śaṅkha
manyēna sindhutanayamavalambya tisthan ।
vamētarēna varadabhayapadmacihnaṁ
laksmīnr̥siṁha mama dēhi karavalambam ॥ 14 ॥

andhasya mē hr̥tavivēkamahadhanasya
cōrairmahabalibhirindriyanamadhēyaiḥ ।
mōhandhakara nivahē vinipatitasya
laksmīnr̥siṁha mama dēhi karavalambam ॥ 15 ॥

prahlada narada paraśara pundarīka
vyasadi bhagavatapuṅgava hr̥nnivasa ।
bhaktanuraktaparipalanaparijata
laksmīnr̥siṁha mama dēhi karavalambam ॥ 16 ॥

laksmīnr̥siṁhacaranabja madhuvratēna
stōtram kr̥taṁ śubhakaraṁ bhuvi śaṅkarēna ।
yē tatpathanti manuja haribhaktiyuktaḥ
tē yanti tatpadasarōjamakhandarūpam ॥ 17 ॥

saṁsarayōga sakalēpsitanityakarma
samprapyaduḥkha sakalēndriyamr̥tyunaśa ।
saṅkalpa sindhutanayakuca kuṅkumaṅka
laksmīnr̥siṁha mama dēhi karavalambam ॥ 18 ॥

adyantaśūnyamajamavyayamapramēyaṁ
adityarudranigamadinutaprabhavam ।
aṁbhōdhijasya madhulōlupa mattabhr̥ṅga
laksmīnr̥siṁha mama dēhi karavalambam ॥ 19 ॥

varaha rama narasiṁha ramadikanta
krīdavilōla vidhiśūli surapravandya ।
haṁsatmakaṁ paramahaṁsa viharalīlaṁ
laksmīnr̥siṁha mama dēhi karavalambam ॥ 20 ॥

See Also  Sri Narasimha Gadyam In Kannada

mata nr̥siṁhaśca pita nr̥siṁhaḥ
bhrata nr̥siṁhaśca sakha nr̥siṁhaḥ ।
vidya nr̥siṁhō dravinaṁ nr̥siṁhaḥ
laksmīnr̥siṁha mama dēhi karavalambam ॥ 21 ॥

prahlada manasa sarōja viharabhr̥ṅga
gaṅgataraṅga dhavalaṅga ramasthitaṅka ।
śr̥ṅgara sundara kirīta lasadvaraṅga
laksmīnr̥siṁha mama dēhi karavalambam ॥ 22 ॥

śrīśaṅkararya racitaṁ satataṁ manusyaḥ
stōtram pathēdihatu satvagunaprasannaṁ ।
sadyōvimukta kalusō munivarya ganyō
laksmī padamupaiti sanirmalatma ॥ 23 ॥

yanmayayōrjitaḥ vapuḥ pracura pravaha
magnartha matranivahōru karavalambaṁ ।
laksmīnr̥siṁha caranabja madhuvratēna
stōtram kr̥taṁ śubhakaraṁ bhuvi śaṅkarēna ॥ 24 ॥

śrīmannr̥siṁha vibhavē garudadhvajaya
tapatrayōpaśamanaya bhavausadhaya ।
tr̥snadi vr̥ścika jalagni bhujaṅga rōga
klēśapahaya harayē guravē namastē ॥ 25 ॥

iti śrīlaksmīnr̥siṁha karavalamba stōtram ।

– Chant Stotra in Other Languages –

Sri Lakshmi Nrusimha Karavalamba Stotram (25 Slokas) in English – SanskritKannadaTeluguTamil