Sri Lalitha Ashtakarika Stotram In Sanskrit

॥ Lalitha Ashtakarika Stotram Sanskrit Lyrics ॥

॥ श्री ललिता अष्टकारिका स्तोत्रम् ॥
(धन्यवादः – ऋषिपीठं मुद्रणम्)

विश्वरूपिणि सर्वात्मे विश्वभूतैकनायकि ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ १ ॥

आनन्दरूपिणि परे जगदानन्ददायिनि ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ २ ॥

ज्ञातृज्ञानज्ञेयरूपे महाज्ञानप्रकाशिनि ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ३ ॥

लोकसंहाररसिके कालिके भद्रकालिके ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ४ ॥

लोकसन्त्राणरसिके मङ्गले सर्वमङ्गले ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ५ ॥

विश्वसृष्टिपराधीने विश्वनाथे विशङ्कटे ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ६ ॥

संविद्वह्नि हुताशेष सृष्टिसम्पादिताकृते ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ७ ॥

भण्डाद्यैस्तारकाद्यैश्च पीडितानां सतां मुदे ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ८ ॥

इति अष्टकारिका स्तोत्रम् ।

– Chant Stotra in Other Languages –

Lalitha Ashtakarika Stotram Lyrics in English » Kannada » Telugu » Tamil

See Also  Sri Lalitha Samkshepa Namavali In English