Sri Mangala Chandika Stotram In English

॥ Sri Mangala Chandika Stotram in:English


॥ śrī maṅgalacandika stōtram ॥
ōṁ hrīṁ śrīṁ klīṁ sarvapūjyē dēvī maṅgalacandikē ।
aiṁ krūṁ phat svahētyēvaṁ capyēkaviṁśaksarō manuḥ ॥ 20 ॥

pūjyaḥ kalpataruścaiva bhaktanaṁ sarvakamadaḥ ।
daśalaksajapēnaiva mantrasiddhirbhavēnnr̥nam ॥ 21 ॥

mantrasiddhirbhavēd yasya sa visnuḥ sarvakamadaḥ ।
dhyanam ca śrūyataṁ brahman vēdōktaṁ sarva sammatam ॥ 22।

dēvīṁ sōdaśavarsīyaṁ śaśvat susthirayauvanam ।
sarvarūpagunadhyaṁ ca kōmalaṅgīṁ manōharam ॥ 23 ॥

śvētacampaka varnabhaṁ candrakōtisamaprabham ।
vahniśuddhaṁśukadhanaṁ ratnabhūsanabhūsitam ॥ 24 ॥

bibhrantīṁ kabarībharaṁ mallikamalyabhūsitam ।
bimbōstiṁ sudatīṁ śuddhaṁ śaratpadmanibhananam ॥ 25 ॥

īsaddhasyaprasannasyaṁ sunīlōlpalalōcanam ।
jagaddhatrīñca datrīñca sarvēbhyaḥ sarvasampadam ॥ 26 ॥

saṁsarasagarē ghōrē pītarupaṁ varaṁ bhajē ॥ 27 ॥

dēvyaśca dhyanamityēvaṁ stavanaṁ śrūyataṁ munē ।

prayataḥ saṅkatagrastō yēna tustava śaṅkaraḥ ॥ 28 ॥

śaṅkara uvaca ।

raksa raksa jaganmatardēvi maṅgalacandikē ।
harikē vipadaṁ raśērharsamaṅgalakarikē ॥ 29 ॥

harsamaṅgaladaksē ca harsamaṅgaladayikē ।
śubhē maṅgaladaksē ca śubhē maṅgalacandikē ॥ 30 ॥

maṅgalē maṅgalarhē ca sarvamaṅgalamaṅgalē ।
sataṁ maṅgalapradē dēvi sarvēsaṁ maṅgalalayē ॥ 31 ॥

pūjyē maṅgalavarē ca maṅgalabhīstadaivatē ।
pūjyē maṅgalabhūpasya manuvaṁśasya santatam ॥ 32 ॥

maṅgaladhistatr̥dēvi maṅgalanaṁ ca maṅgalē ।
saṁsara maṅgaladharē mōksamaṅgaladayini ॥ 33 ॥

sarē ca maṅgaladharē parē ca sarvakarmanam ।
pratimaṅgalavarē ca pūjyē durgē sukhapradē ॥

stōtrēnanēna śambhuśca stutva maṅgalacandikam ।
pratimaṅgalavarē ca pūjaṁ kr̥tvagataḥ śivaḥ ॥ 35 ॥

prathamē pūjita dēvī śivēna sarvamaṅgala ।
dvitīyē pūjita sa ca maṅgalēna grahēna ca ॥

tr̥tīyē pūjita bhadra maṅgalēna gr̥hēna ca ।
caturthē maṅgalēvarē sundarībhiḥ prapūjita ॥

pañcamē maṅgalakaṅksī narairmaṅgalacandika ।
pūjita prativiśvēsu viśvēśa pūjita sada ॥

tataḥ sarvatra sampūjya babhūva paramēśvarī
dēvaiśca munibhiścaiva manavairmanubhirmunēḥ ।

dēvyaśca maṅgalastōtraṁ yaḥ śr̥nōti samahitaḥ ।
tanmaṅgalaṁ bhavēttasya na bhavēt tadamaṅgalam ॥ 36 ॥

iti maṅgalacandika stōtraṁ ।

– Chant Stotra in Other Languages –

Sri Mangala Chandika Stotram in English – SanskritKannadaTeluguTamil

See Also  Sani Deva Graha Pancha Sloki In English – Saturn Navagraha Slokam