Sri Nrisimha Ashtakam In Sanskrit

॥ Sri Nrisimha Ashtakam Sanskrit Lyrics ॥

॥ श्रीनृसिंहाष्टकम् ॥
श्रीमदकलङ्क परिपूर्ण! शशिकोटि-
श्रीधर! मनोहर! सटापटल कान्त! ।
पालय कृपालय! भवाम्बुधि-निमग्नं
दैत्यवरकाल! नरसिंह! नरसिंह! ॥ १ ॥

पादकमलावनत पातकि-जनानां
पातकदवानल! पतत्रिवर-केतो! ।
भावन! परायण! भवार्तिहरया मां
पाहि कृपयैव नरसिंह! नरसिंह! ॥ २ ॥

तुङ्गनख-पङ्क्ति-दलितासुर-वरासृक्
पङ्क-नवकुङ्कुम-विपङ्किल-महोरः ।
पण्डितनिधान-कमलालय नमस्ते
पङ्कजनिषण्ण! नरसिंह! नरसिंह! ॥ ३ ॥

मौलेषु विभूषणमिवामर वराणां
योगिहृदयेषु च शिरस्सु निगमानाम् ।
राजदरविन्द-रुचिरं पदयुगं ते
देहि मम मूर्ध्नि नरसिंह! नरसिंह! ॥ ४ ॥

वारिजविलोचन! मदन्तिम-दशायां
क्लेश-विवशीकृत-समस्त-करणायाम् ।
एहि रमया सह शरण्य! विहगानां
नाथमधिरुह्य नरसिंह! नरसिंह! ॥ ५ ॥

हाटक-किरीट-वरहार-वनमाला
धाररशना-मकरकुण्डल-मणीन्द्रैः ।
भूषितमशेष-निलयं तव वपुर्मे
चेतसि चकास्तु नरसिंह! नरसिंह! ॥ ६ ॥

इन्दु रवि पावक विलोचन! रमायाः
मन्दिर! महाभुज!-लसद्वर-रथाङ्ग! ।
सुन्दर! चिराय रमतां त्वयि मनो मे
नन्दित सुरेश! नरसिंह! नरसिंह! ॥ ७ ॥

माधव! मुकुन्द! मधुसूदन! मुरारे!
वामन! नृसिंह! शरणं भव नतानाम् ।
कामद घृणिन् निखिलकारण नयेयं
कालममरेश नरसिंह! नरसिंह! ॥ ८ ॥

अष्टकमिदं सकल-पातक-भयघ्नं
कामदं अशेष-दुरितामय-रिपुघ्नम् ।
यः पठति सन्ततमशेष-निलयं ते
गच्छति पदं स नरसिंह! नरसिंह! ॥ ९ ॥

See Also  Narasimhapurana Yamashtakam In Odia

॥ इति श्रीनृसिंहाष्टकम् ॥

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Sri Nrisimha Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil