Sri Radhika Ashtakam By Krishna Das Kavi In Sanskrit

॥ Krishnadasa Kavi’s Sri Radhikashtakam Sanskrit Lyrics ॥

॥ श्रीराधिकाष्टकम् ॥

श्रीकृष्णदासकविराजविरचितं ।
कुङ्कुमाक्तकाञ्चनाब्ज गर्वहारि गौरभा
पीतनाञ्चिताब्जगन्धकीर्तिनिन्दसौरभा ।
वल्लवेशसूनु सर्ववाञ्छितार्थसाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ १ ॥

कौरविन्दकान्तनिन्दचित्रपत्रशाटिका
कृष्णमत्तभृङ्गकेलि फुल्लपुष्पवाटिका ।
कृष्णनित्यसङ्गमार्थपद्मबन्धुराधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ २ ॥

सौकुमार्यसृष्टपल्लवालिकीर्तिनिग्रहा
चन्द्रचन्दनोत्पलेन्दुसेव्यशीतविग्रहा ।
स्वाभिमर्शवल्लवीशकामतापबाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ३ ॥

विश्ववन्द्ययौवताभिवन्दतापि या रमा
रूपनव्ययौवनादिसम्पदा न यत्समा ।
शीलहार्दलीलया च सा यतोऽस्ति नाधिका
मह्यमात्मपादपद्मदास्यदास्तु राधिका ॥ ४ ॥

रासलास्यगीतनर्मसत्कलालिपण्डिता
प्रेमरम्यरूपवेशसद्गुणालिमण्डिता ।
विश्वनव्यगोपयोषिदालितोपि याऽधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ५ ॥

नित्यनव्यरूपकेलिकृष्णभावसम्पदा
कृष्णरागबन्धगोपयौवतेषु कम्पदा ।
कृष्णरूपवेशकेलिलग्नसत्समाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ६ ॥

स्वेदकम्पकण्टकाश्रुगद्गदादिसञ्चिता
मर्षहर्षवामतादि भावभूषणाञ्चिता ।
कृष्णनेत्रतोषिरत्नमण्डनालिदाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ७ ॥

या क्षणार्धकृष्णविप्रयोगसन्ततोदिता-
नेकदैन्यचापलादिभाववृन्दमोदिता ।
यत्नलब्धकृष्णसङ्गनिर्गताखिलाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ८ ॥

अष्टकेन यस्त्वनेन नौति कृष्णवल्लभां
दर्शनेऽपि शैलजादियोषिदालिदुर्लभाम् ।
कृष्णसङ्गनन्दतात्मदास्यसीधुभाजनं
तं करोति नन्दतालिसञ्चयाशु सा जनम् ॥ ९ ॥

इति श्रीकृष्णदासकविराजविरचितं श्रीराधिकाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Radha Stotram » Sri Radhika Ashtakam by Krishna Das Kavi Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Ganeshashtakam By Vishnu In English