Sri Rama Bhujanga Prayata Stotram In English

॥ Sri Rama Bhujanga Prayata Stotram English Lyrics ॥

॥ śrī rama bhujaṅgaprayata stōtram ॥
viśuddhaṁ paraṁ saccidanandarūpaṁ
gunadharamadharahīnaṁ varēnyam ।
mahantaṁ vibhantaṁ guhantaṁ gunantaṁ
sukhantaṁ svayaṁ dhama ramaṁ pravadyē ॥ 1 ॥

śivaṁ nityamēkaṁ vibhuṁ tarakakhyaṁ
sukhakaramakaraśūnyaṁ sumanyam ।
mahēśaṁ kalēśaṁ surēśaṁ parēśaṁ
narēśaṁ nirīśaṁ mahīśaṁ prapadyē ॥ 2 ॥

yadavarnayatkarnamūlē:’ntakalē
śivō rama ramēti ramēti kaśyam ।
tadēkaṁ paraṁ tarakabrahmarūpaṁ
bhajē:’haṁ bhajē:’haṁ bhajē:’haṁ bhajē:’ham ॥ 3 ॥

maharatnapīthē śubhē kalpamūlē
sukhasīnamadityakōtiprakaśam ।
sada janakīlaksmanōpētamēkaṁ
sada ramacandraṁ bhajē:’haṁ bhajē:’ham ॥ 4 ॥

kvanadratnamañjīrapadaravindaṁ
lasanmēkhalacarupītambaradhyam ।
maharatnaharōllasatkaustubhaṅgaṁ
nadaccañcarīmañjarīlōlamalam ॥ 5 ॥

lasaccandrikasmēraśōnadharabhaṁ
samudyatpataṅgēndukōtiprakaśam ।
namadbrahmarudradikōtīraratna
sphuratkantinīrajanaradhitaṅghrim ॥ 6 ॥

puraḥ prañjalīnañjanēyadibhaktan
svacinmudraya bhadraya bōdhayantam ।
bhajē:’haṁ bhajē:’haṁ sada ramacandraṁ
tvadanyaṁ na manyē na manyē na manyē ॥ 7 ॥

yada matsamīpaṁ kr̥tantaḥ samētya
pracandaprakōpairbhatairbhīsayēnmam ।
tadaviskarōsi tvadīyaṁ svarūpaṁ
sadapatpranaśaṁ sakōdandabanam ॥ 8 ॥

nijē manasē mandirē sannidhēhi
prasīda prasīda prabhō ramacandra ।
sasaumitrina kaikayīnandanēna
svaśaktyanubhaktya ca saṁsēvyamana ॥ 9 ॥

svabhaktagraganyaiḥ kapīśairmahīśaiḥ
anīkairanēkaiśca rama prasīda ।
namastē namō:’stvīśa rama prasīda
praśadhi praśadhi prakaśaṁ prabhō mam ॥ 10 ॥

See Also  108 Names Of Rahu – Ashtottara Shatanamavali In English

tvamēvasi daivaṁ paraṁ mē yadēkaṁ
sucaitanyamētattvadanyaṁ na manyē ।
yatō:’bhūdamēyaṁ viyadvayutējō
jalōrvyadikaryaṁ caraṁ cacaraṁ ca ॥ 11 ॥

namaḥ saccidanandarūpaya tasmai
namō dēvadēvaya ramaya tubhyam ।
namō janakījīvitēśaya tubhyaṁ
namaḥ pundarīkayataksaya tubhyam ॥ 12 ॥

namō bhaktiyuktanuraktaya tubhyaṁ
namaḥ punyapuñjaikalabhyaya tubhyam ।
namō vēdavēdyaya cadyaya puṁsē
namaḥ sundarayēndiravallabhaya ॥ 13 ॥

namō viśvakartrē namō viśvahartrē
namō viśvabhōktrē namō viśvamatrē ।
namō viśvanētrē namō viśvajētrē
namō viśvapitrē namō viśvamatrē ॥ 14 ॥

namastē namastē samastaprapañca-
prabhōgaprayōgapramanapravīna ।
madīyaṁ manastvatpadadvandvasēvaṁ
vidhatuṁ pravr̥ttaṁ sucaitanyasiddhyai ॥ 15 ॥

śilapi tvadaṅghriksamasaṅgirēnu
prasadaddhi caitanyamadhatta rama ।
narastvatpadadvandvasēvavidhanat
sucaitanyamētīti kiṁ citramatra ॥ 16 ॥

pavitraṁ caritraṁ vicitraṁ tvadīyaṁ
nara yē smarantyanvahaṁ ramacandra ।
bhavantaṁ bhavantaṁ bharantaṁ bhajantō
labhantē kr̥tantaṁ na paśyantyatō:’ntē ॥ 17 ॥

sa punyaḥ sa ganyaḥ śaranyō mamayaṁ
narō vēda yō dēvacūdamaniṁ tvam ।
sadakaramēkaṁ cidanandarūpaṁ
manōvagagamyaṁ paraṁ dhama rama ॥ 18 ॥

pracandapratapaprabhavabhibhūta-
prabhūtarivīra prabhō ramacandra ।
balaṁ tē kathaṁ varnyatē:’tīva balyē
yatō:’khandi candīśakōdandadandaḥ ॥ 19 ॥

See Also  108 Names Of Chamundeshwari In English

daśagrīvamugraṁ saputraṁ samitraṁ
sariddurgamadhyastharaksōganēśam ।
bhavantaṁ vina rama vīrō narō va
surō va:’marō va jayētkastrilōkyam ॥ 20 ॥

sada rama ramēti namamr̥taṁ tē
sadaramamanandanisyandakandam ।
pibantaṁ namantaṁ sudantaṁ hasantaṁ
hanūmantamantarbhajē taṁ nitantam ॥ 21 ॥

sada rama ramēti ramamr̥taṁ tē
sadaramamanandanisyandakandam ।
pibannanvahaṁ nanvahaṁ naiva mr̥tyōḥ
bibhēmi prasadadasadattavaiva ॥ 22 ॥

asītasamētairakōdandabhūsai-
rasaumitrivandyairacandapratapaiḥ ।
alaṅkēśakalairasugrīvamitrai-
raramabhidhēyairalaṁ daivatairnaḥ ॥ 23 ॥

avīrasanasthairacinmudrikadhyai-
rabhaktañjanēyaditattvaprakaśaiḥ ।
amandaramūlairamandaramalai-
raramabhidhēyairalaṁ daivatairnaḥ ॥ 24 ॥

asindhuprakōpairavandhyapratapai-
rabandhuprayanairamandasmitadhyaiḥ ।
adandapravasairakhandaprabōdhai-
raramabhidhēyairalaṁ daivatairnaḥ ॥ 25 ॥

harē rama sītapatē ravanarē
khararē murarē:’surarē parēti ।
lapantaṁ nayantaṁ sadakalamēvaṁ
samalōkayalōkayaśēsabandhō ॥ 26 ॥

namastē sumitrasuputrabhivandya
namastē sada kaikayīnandanēdya ।
namastē sada vanaradhīśavandya
namastē namastē sada ramacandra ॥ 27 ॥

prasīda prasīda pracandapratapa
prasīda prasīda pracandarikala ।
prasīda prasīda prasannanukampin
prasīda prasīda prabhō ramacandra ॥ 28 ॥

bhujaṅgaprayataṁ paraṁ vēdasaraṁ
muda ramacandrasya bhaktya ca nityam ।
pathansantataṁ cintayansvantaraṅgē
sa ēva svayaṁ ramacandraḥ sa dhanyaḥ ॥ 29 ॥

iti śrī rama bhujaṅgaprayata stōtram ।

See Also  Danalilashtakam In English

– Chant Stotra in Other Languages –

Sri Rama Bhujanga Prayata Stotram in Sanskrit – English –  KannadaTeluguTamil