Sri Rama Karnamrutham In English

॥ Sri Rama Karnamrutham English Lyrics ॥

॥ śrī rama karnamr̥tam ॥
maṅgalaślōkaḥ ।
maṅgalaṁ bhagavanvisnurmaṅgalaṁ madhusūdanaḥ ।
maṅgalaṁ pundarīkaksō maṅgalaṁ garudadhvajaḥ ॥ 1 ॥

maṅgalaṁ kōsalēndraya mahanīyagunabdhayē ।
cakravartitanūjaya sarvabhaumaya maṅgalam ॥ 2 ॥

vēdavēdantavēdyaya mēghaśyamalamūrtayē ।
puṁsaṁ mōhanarūpaya punyaślōkaya maṅgalam ॥ 3 ॥

viśvamitrantaraṅgaya mithilanagarīpatēḥ ।
bhagyanaṁ paripakaya bhavyarūpaya maṅgalam ॥ 4 ॥

pitr̥bhaktaya satataṁ bhratr̥bhissaha sītaya ।
nanditakhilalōkaya ramacandraya maṅgalam ॥ 5 ॥

tyaktasakētavasaya citrakūtaviharinē ।
sēvyaya sarvayaminaṁ dhīrōdattaya maṅgalam ॥ 6 ॥

saumitrina ca janakya capabanasidharina ।
saṁsēvyaya sada bhaktya sanujayastu maṅgalam ॥ 7 ॥

dandakaranyavasaya khanditamaraśatravē ।
gr̥dhrarajaya bhaktaya muktidayastu maṅgalam ॥ 8 ॥

sadaraṁ śabarīdattaphalamūlabhilasinē ।
saulabhyaparipūrnaya sattvōdyuktaya maṅgalam ॥ 9 ॥
[**sattvōdriktaya**]

hanūmatsamavētaya harīśabhīstadayinē ।
valipramathanayastu mahadhīraya maṅgalam ॥ 10 ॥

śrīmatē raghuvīraya sētulaṅghitasindhavē ।
jitaraksasarajaya ranadhīraya maṅgalam ॥ 11 ॥

asadya nagarīṁ divyamabhisiktaya sītaya ।
rajadhirajarajaya ramabhadraya maṅgalam ॥ 12 ॥

vibhīsanakr̥tē prītya viśvabhīstapradayinē ।
janakīprananathaya sada ramaya maṅgalam ॥ 13 ॥

—-

śrīramaṁ trijagadguruṁ suravaraṁ sītamanōnayakaṁ
śyamaṅgaṁ śaśikōtipūrnavadanaṁ cañcatkalakaustubham ।
saumyaṁ satyagunōttamaṁ susarayūtīrē vasantaṁ prabhuṁ
trataraṁ sakalarthasiddhisahitaṁ vandē raghūnaṁ patim ॥ 14 ॥

śrīraghavaṁ daśarathatmajamapramēyaṁ
sītapatiṁ raghuvaranvayaratnadīpam ।
ajanubahumaravindadalayataksaṁ
ramaṁ niśacaravinaśakaraṁ namami ॥ 15 ॥

śrīramacandra karunakara raghavēndra
rajēndracandra raghuvamśasamudracandra ।
sugrīvanētrayugalōtpala-pūrnacandra
sītamanaḥkumudacandra namō namastē ॥ 16 ॥

sītamanōmanasarajahaṁsa
saṁsarasantapahara ksamavan ।
śrīrama daityantaka śantarūpa
śrītarakabrahma namō namastē ॥ 17 ॥

visnō raghava vasudēva nr̥harē dēvaughacūdamanē ।
saṁsararnavakarnadharaka harē kr̥snaya tubhyaṁ namaḥ ॥ 18 ॥

sugrīvadisamastavanaravaraissaṁsēvyamanaṁ sada ।
viśvamitraparaśaradimunibhissaṁstūyamanaṁ bhajē ॥ 19 ॥

ramaṁ candanaśītalaṁ ksitisutamōhakaraṁ śrīkaraṁ
vaidēhīnayanaravindamihiraṁ sampūrnacandrananam ।
rajanaṁ karunasamētanayanaṁ sītamanōnandanaṁ
sītadarpanacarugandalalitaṁ vandē sada raghavam ॥ 20 ॥

janati rama tava namaruciṁ mahēśō
janati gautamasatī caranaprabhavam ।
janati dōrbalaparakramamīśacapō
janatyamōghapatubanagatiṁ payōdhiḥ ॥ 21 ॥

mata ramō matpita ramacandrō
bhrata ramō matsakha raghavēśaḥ ।
sarvasvaṁ mē ramacandrō dayalu-
rnanyaṁ daivaṁ naiva janē na janē ॥ 22 ॥

vimalakamalanētraṁ visphurannīlagatraṁ
tapanakulapavitraṁ danavadhvantamitram ।
bhuvanaśubhacaritraṁ bhūmiputrīkalatraṁ
daśarathavaraputraṁ naumi ramakhyamitram ॥ 23 ॥

margē margē śakhinaṁ ratnavēdī
vēdyaṁ vēdyaṁ kinnarībr̥ndagītam ।
gītē gītē mañjulalapagōsthī
gōsthyaṁ gōsthyaṁ tvatkatha ramacandra ॥ 24 ॥

vr̥ksē vr̥ksē vīksitaḥ paksisaṅghaḥ
saṅghē saṅghē mañjulamōdavakyam ।
vakyē vakyē mañjulalapagōsthī
gōsthyaṁ gōsthyaṁ tvatkatha ramacandra ॥ 25 ॥

duritatimiracandrō dustakañjatacandraḥ
surakuvalayacandrassūryavamśabdhicandraḥ ।
svajananivahacandraśśatrurajīvacandraḥ
pranatakumudacandraḥ patu maṁ ramacandraḥ ॥ 26 ॥

kalyanadaṁ kauśikayajñapalaṁ
kalanidhiṁ kañcanaśailadhīram ।
kañjatanētraṁ karunasamudraṁ
kakutstharamaṁ kalayami cittē ॥ 27 ॥

rajīvayatalōcanaṁ raghuvaraṁ nīlōtpalaśyamalaṁ
mandarañcitamandapē sulalitē sauvarnakē puspakē ।
asthanē navaratnarajikhacitē siṁhasanē saṁsthitaṁ
sītalaksmanalōkapalasahitaṁ vandē munīndraspadam ॥ 28 ॥

dhyayē ramaṁ sudhamśuṁ natasakalabhavaranyatapapraharaṁ ।
śyamaṁ śantaṁ surēndraṁ suramunivinutaṁ kōtisūryaprakaśam ।
sītasaumitrisēvyaṁ suranarasugamaṁ divyasiṁhasanasthaṁ ।
sayahnē ramacandraṁ smitaruciramukhaṁ sarvada mē prasannam ॥ 29 ॥

indranīlamanisannibhadēhaṁ
vandanīyamasakr̥nmunibr̥ndaiḥ ।
lambamanatulasīvanamalaṁ
cintayami satataṁ raghuvīram ॥ 30 ॥

sampūrnacandravadanaṁ sarasīruhaksaṁ
manikyakundaladharaṁ mukutabhiramam ।
campēyagauravasanaṁ śaracapahastaṁ
śrīramacandramaniśaṁ manasa smarami ॥ 31 ॥

matuḥ parśvē carantaṁ manimayaśayanē mañjubhūsañcitaṅgaṁ ।
mandaṁ mandaṁ pibantaṁ mukulitanayanaṁ stanyamanyastanagram ।
aṅgulyagraiḥ spr̥śantaṁ sukhaparavaśaya sasmitaliṅgitaṅgaṁ ।
gadhaṁ gadhaṁ jananya kalayatu hr̥dayaṁ mamakaṁ ramabalam ॥ 32 ॥

ramabhiramaṁ nayanabhiramaṁ
vacabhiramaṁ vadanabhiramam ।
sarvabhiramaṁ ca sadabhiramaṁ
vandē sada daśarathiṁ ca ramam ॥ 33 ॥

raśabdōccaramatrēna mukhanniryati patakaḥ ।
punaḥ pravēśabhītya ca makarastu kavatavat ॥ 34 ॥

anarghamanikyavirajamana-
śrīpadukalaṅkr̥taśōbhanabhyam ।
aśēsabr̥ndarakavanditabhyaṁ
namō namō ramapadambujabhyam ॥ 35 ॥

calatkanakakundalōllasitadivyagandasthalaṁ
caracarajaganmayaṁ caranapadmagaṅgaśrayam ।
caturvidhaphalapradaṁ caramapīthamadhyasthitaṁ
cidamśamakhilaspadaṁ daśarathatmajaṁ cintayē ॥ 36 ॥

sanandanamunipriyaṁ sakalavarnavēdatmakaṁ
samastanigamagamasphuritatattvasiṁhasanam ।
sahasranayanabjajadyamarabr̥ndasaṁsēvitaṁ
samastipuravallabhaṁ daśarathatmajaṁ cintayē ॥ 37 ॥

jagratsvapnasusupti-kalavilasattattvatmacinmatrakaṁ
caitanyatmakamadhipaparahitaṁ bhūmyaditanmatrakam ।
śambhavyadisamastayōgakulakaṁ saṅkhyaditattvatparaṁ
śabdavacyamahaṁ namami satataṁ vyutpattinaśatparam ॥ 38 ॥

iksvakuvamśarnavajataratnaṁ
sītaṅganayauvanabhagyaratnam ।
vaikuntharatnaṁ mama bhagyaratnaṁ
śrīramaratnaṁ śirasa namami ॥ 39 ॥

iksvakunandanaṁ sugrīvapūjitaṁ
trailōkyaraksakaṁ satyasandhaṁ sada ।
raghavaṁ raghupatiṁ rajīvalōcanaṁ
ramacandraṁ bhajē raghavēśaṁ bhajē ॥ 40 ॥

bhaktapriyaṁ bhaktasamadhigamyaṁ
cintaharaṁ cintitakamadhēnum ।
sūryēndukōtidyutibhasvaraṁ taṁ
ramaṁ bhajē raghavaramacandram ॥ 41 ॥

śrīramaṁ janakaksitīśvarasutavaktrambujaharinaṁ
śrīmadbhanukulabdhikaustubhamaniṁ śrīratnavaksassthalam ।
śrīkanthadyamaraugharatnamakutalaṅkarapadambujaṁ
śrīvatsōjjvalamindranīlasadr̥śaṁ śrīramacandraṁ bhajē ॥ 42 ॥

ramacandra caritakathamr̥taṁ
laksmanagrajagunanukīrtanam ।
raghavēśa tava padasēvanaṁ
sambhavantu mama janmajanmani ॥ 43 ॥

ajñanasambhava-bhavambudhibadabagni-
ravyaktatattvanikarapranavadhirūdhaḥ ।
sītasamētamanujēna hr̥dantaralē
pranaprayanasamayē mama sannidhattē ॥ 44 ॥

ramō matkuladaivataṁ sakarunaṁ ramaṁ bhajē sadaraṁ
ramēnakhilaghōrapapanihatī ramaya tasmai namaḥ ।
ramannasti jagatrayaikasulabhō ramasya dasō:’smyahaṁ
ramē prītiratīva mē kulagurō śrīrama raksasva mam ॥ 45 ॥

vaidēhīsahitaṁ suradrumatalē haimē mahamantapē ।
madhyēpuspakamasanē manimayē vīrasanē saṁsthitam ।
agrē vacayati prabhañjanasutē tattvaṁ munibhyaḥ paraṁ ।
vyakhyantaṁ bharatadibhiḥ parivr̥taṁ ramaṁ bhajē śyamalam ॥ 46 ॥

vamē bhūmisuta purastu hanumanpaścatsumitrasuta-
śśatrughnō bharataśca parśvadalayōrvayvadikōnēsvapi ।
sugrīvaśca vibhīsanaśca yuvarat tarasutō jambavan
madhyē nīlasarōjakōmalaruciṁ ramaṁ bhajē śyamalam ॥ 47 ॥

kēyūraṅgadakaṅkanairmaniganairvairōcamanaṁ sada
rakaparvanicandrakōtisadr̥śaṁ chatrēna vairajitam ।
hēmastambhasahasrasōdaśayutē madhyē mahamandapē
dēvēśaṁ bharatadibhiḥ parivr̥taṁ ramaṁ bhajē śyamalam ॥ 48 ॥

sakētē śaradindukundadhavalē saughē mahamantapē ।
paryastagarudhūpadhūmapatalē karpūradīpōjjvalē ।
sugrīvaṅgadavayuputrasahitaṁ saumitrina sēvitaṁ
līlamanusavigrahaṁ raghupatiṁ ramaṁ bhajē śyamalam ॥ 49 ॥

See Also  Narayaniyam Dvavimsatidasakam In English – Narayaneeyam Dasakam 22

śantaṁ śaradacandrakōtisadr̥śaṁ candrabhiramananaṁ
candrarkagnivikasikundaladharaṁ candravataṁsastutam ।
vīnapustakasaksasūtravilasadvyakhyanamudrakaraṁ
dēvēśaṁ bharatadibhiḥ parivr̥taṁ ramaṁ bhajē śyamalam ॥ 50 ॥

ramaṁ raksasamardanaṁ raghupatiṁ śakrarividhvaṁsinaṁ
sugrīvēpsitarajyadaṁ surapatēḥ putrantakaṁ śar̆ṅginam ।
bhaktanamabhayapradaṁ bhayaharaṁ papaughavidhvaṁsinaṁ
sītasēvitapadapadmayugalaṁ ramaṁ bhajē śyamalam ॥ 51 ॥

kandarpayutakōtikōtitulitaṁ kalambudaśyamalaṁ
kambugrīvamudarakaustubhadharaṁ karnavataṁsōtpalam ।
kastūrītilakōjjvalaṁ smitamukhaṁ cinmudrayalaṅkr̥taṁ
sītalaksmanavayuputrasahitaṁ siṁhasanasthaṁ bhajē ॥ 52 ॥

sakētē navaratnapaṅktikhacitē citradhvajalaṅkr̥tē
vasē svarnamayē dalastalalitē padmē vimanōttamē ।
asīnaṁ bharatadisōdarajanaiḥ śakhamr̥gaiḥ kinnaraiḥ
dikpalairmunipuṅgavairnr̥paganaissaṁsēvyamanaṁ bhajē ॥ 53 ॥

kastūrīghanasarakuṅkumalasacchrīcandanalaṅkr̥taṁ
kandarpadhikasundaraṁ ghananibhaṁ kakutsthavamśadhvajam ।
kalyanambharavēstitaṁ kamalaya yuktaṁ kalavallabhaṁ
kalyanacalakarmukapriyasakhaṁ kalyanaramaṁ bhajē ॥ 54 ॥

muktērmūlaṁ munivarahr̥danandakandaṁ mukundaṁ
kūtasthakhyaṁ sakalavaradaṁ sarvacaitanyarūpam ।
nadatītaṁ kamalanilayaṁ nadanadantatattvaṁ
nadatītaṁ prakr̥tirahitaṁ ramacandraṁ bhajē:’ham ॥ 55 ॥

tarakaraṁ nikhilanilayaṁ tattvamasyadilaksyaṁ
śabdavacyaṁ trigunarahitaṁ vyōmamaṅgusthamatram ।
nirvanakhyaṁ sagunamagunavyōmarandhrantarasthaṁ
sausumnantaḥ pranavasahitaṁ ramacandraṁ bhajē:’ham ॥ 56 ॥

nijanandakaraṁ nigamaturagaradhitapadaṁ
parabrahmanandaṁ paramapadagaṁ papaharanam ।
kr̥paparavaraṁ paramapurusaṁ padmanilayaṁ
bhajē ramaṁ śyamaṁ prakr̥tirahitaṁ nirgunamaham ॥ 57 ॥

sakētē nagarē samastamahimadharē jaganmōhanē
ratnastambhasahasramantapamahasiṁhasanē sambujē ।
viśvamitravasisthagautamaśukavyasadibhirmaunibhiḥ
dhyēyaṁ laksmanalōkapalasahitaṁ sītasamētaṁ bhajē ॥ 58 ॥

ramaṁ śyamabhiramaṁ raviśaśinayanaṁ kōtisūryaprakaśaṁ
divyaṁ divyastrapaniṁ śaramukhaśaradhiṁ carukōdandahastam ।
kalaṁ kalagnirudraṁ ripukuladahanaṁ vighnavicchēdadaksaṁ
bhīmaṁ bhīmat-tahasaṁ sakalabhayaharaṁ ramacandraṁ bhajē:’ham ॥ 59 ॥

śrīramaṁ bhuvanaikasundaratanuṁ dharadharaśyamalaṁ
rajīvayatalōcanaṁ raghuvaraṁ rakēndubimbananam ।
kōdandadinijayudhaśritabhujairbhrantaṁ vidēhatmaja-
dhīśaṁ bhaktajanavanaṁ raghuvaraṁ śrīramacandraṁ bhajē ॥ 60 ॥

śrīvatsaṅkamudarakaustubhalasatpītambaralaṅkr̥taṁ
nanaratnavirajamanamakutaṁ nīlambudaśyamalam ।
kastūrīghanasaracarcitatanuṁ mandaramaladharaṁ
kandarpayutasundaraṁ raghupatiṁ sītasamētaṁ bhajē ॥ 61 ॥

sadanandadēvē sahasrarapadmē
galaccandrapīyūsadharamr̥tantē ।
sthitaṁ ramamūrtiṁ nisēvē nisēvē-
:’nyadaivaṁ na sēvē na sēvē na sēvē ॥ 62 ॥

sudhabhasitadvīpamadhyē vimanē
suparvalivr̥ksōjjvalē śēsatalpē ।
nisannaṁ ramaṅkaṁ nisēvē nisēvē-
:’nyadaivaṁ na sēvē na sēvē na sēvē ॥ 63 ॥

cidamśaṁ samanandamanandakandaṁ
susumnakhyarandhrantaralē ca haṁsam ।
sacakraṁ saśaṅkhaṁ sapītambaraṅkaṁ
parañcanyadaivaṁ na janē na janē ॥ 64 ॥

caturvēdakūtōllasatkaranakhyaṁ
sphuraddivyavaimanikē bhōgitalpē ।
parandhamamūrtiṁ nisannaṁ nisēvē
nisēvē:’nyadaivaṁ na sēvē na sēvē ॥ 65 ॥

siṁhasanasthaṁ surasēvitavyaṁ
ratnaṅkitalaṅkr̥tapadapadmam ।
sītasamētaṁ śaśisūryanētraṁ
ramaṁ bhajē raghava ramacandram ॥ 66 ॥

ramaṁ puranapurusaṁ ramanīyavēsaṁ
rajadhirajamakutarcitapadapītham ।
sītapatiṁ sunayanaṁ jagadēkavīraṁ
śrīramacandramaniśaṁ kalayami cittē ॥ 67 ॥

paranandavastusvarūpadisaksiṁ
parabrahmagamyaṁ parañjyōtimūrtim ।
paraśaktimitra:’priyaradhitaṅghriṁ
parandhamarūpaṁ bhajē ramacandram ॥ 68 ॥

mandasmitaṁ kundalagandabhagaṁ
pītambaraṁ bhūsanabhūsitaṅgam ।
nīlōtpalaṅgaṁ bhuvanaikamitraṁ
ramaṁ bhajē raghava ramacandram ॥ 69 ॥

acintyamavyaktamanantarūpa-
madvaitamanandamanadigamyam ।
punyasvarūpaṁ purusōttamakhyaṁ
ramaṁ bhajē raghava ramacandram ॥ 70 ॥

padmasanasthaṁ surasēvitavyaṁ
padmalayanandakataksavīksyam ।
gandharvavidyadharagīyamanaṁ
ramaṁ bhajē raghava ramacandram ॥ 71 ॥

anantakīrtiṁ varadaṁ prasannaṁ
padmasanaṁ sēvakaparijatam ।
rajadhirajaṁ raghuvīrakētuṁ
ramaṁ bhajē raghava ramacandram ॥ 72 ॥

sugrīvamitraṁ sujananurūpaṁ
laṅkaharaṁ raksasavamśanaśam ।
vēdaśrayaṅgaṁ vipulayataksaṁ
ramaṁ bhajē raghava ramacandram ॥ 73 ॥

sakr̥tpranataraksayaṁ saksī yasya vibhīsanaḥ ।
saparadhapratīkaraḥ sa śrīramō gatirmama ॥ 74 ॥

phalamūlaśinau dantau tapasau dharmacarinau ।
raksaḥkulavihantarau bhratarau ramalaksmanau ॥ 75 ॥

tarunau rūpasampannau sukumarau mahabalau ।
pundarīka viśalaksau cīrakr̥snajinambarau ॥ 76 ॥

kausalyanayanēnduṁ daśarathamukharavindamartandam ।
sītamanasahaṁsaṁ ramaṁ rajīvalōcanaṁ vandē ॥ 77 ॥

bharjanaṁ bhavabījanaṁ marjanaṁ sukhasampadam ।
tarjanaṁ yamadūtanaṁ ramaramēti kīrtanam ॥ 78 ॥

na janē janakī janē rama tvannamavaibhavam ।
sarvēśō bhagavan śambhurvalmīkirvētti va nava ॥ 79 ॥

karataladhr̥tacapaṁ kalamēghasvarūpaṁ
sarasijadalanētraṁ caruhasaṁ sugatram ।
vicinutavanavasaṁ vikramōdagravēsaṁ
pranamata raghunathaṁ janakīprananatham ॥ 80 ॥

vidyutsphuranmakarakundaladīptacaru-
gandasthalaṁ manikirītavirajamanam ।
pītambaraṁ jaladanīlamudarakantiṁ
śrīramacandramaniśaṁ kalayami cittē ॥ 81 ॥

ratnōllasajjvalitakundalagandabhagaṁ
kastūrikatilakaśōbhitaphalabhagam ।
karnantadīrghanayanaṁ karunakataksaṁ
śrīramacandra mukhamatmani sannidhattam ॥ 82 ॥

vaidēhīsahitaṁ ca laksmanayutaṁ kaikēyiputranvitaṁ
sugrīvaṁ ca vibhīsananilasutau nīlaṁ nalaṁ saṅgadam ।
viśvamitravasisthagautamabharadvajadikan manayan
ramō marutisēvitaḥ smaratu maṁ samrajyasiṁhasanē ॥ 83 ॥

sakalagunanidhanaṁ yōgibhisstūyamanaṁ
bhajitasuravimanaṁ raksitēndradimanam ।
mahitavr̥sabhayanaṁ sītaya śōbhamanaṁ
smaratu hr̥dayabhanuṁ brahmaramabhiramam ॥ 84 ॥

tridaśakumudacandrō danavambhōjacandrō
duritatimiracandrō yōginaṁ jñanacandraḥ ।
pranatanayanacandrō maithilīnētracandrō
daśamukharipucandraḥ patu maṁ ramacandraḥ ॥ 85 ॥

yannamaiva sahasranamasadr̥śaṁ yannama vēdaissamaṁ
yannamaṅkitavakya-masurabalastrīgarbhavicchēdanam ।
yannama śvapacaryabhēdarahitaṁ muktipradanōjjvalaṁ
tannama:’laghuramaramaramanaṁ śrīramanamamr̥tam ॥ 86 ॥

rajīvanētra raghupuṅgava ramabhadra
rakēndubimbasadr̥śanana nīlagatra ।
rama:’bhirama raghuvamśasamudbhava tvaṁ
śrīramacandra mama dēhi karavalambam ॥ 87 ॥

manikyamañjīrapadaravindaṁ
ramarkasamphullamukharavindam ।
bhaktabhayaprapikararavindaṁ
dēvīṁ bhajē raghavavallabhaṁ tam ॥ 88 ॥

jayatu vijayakarī janakīmōdakarī
tapanakulaviharī dandakaranyacarī ।
daśavadanakutharī daityavicchēdakarī
manimakutakadharī candakōdandadharī ॥ 89 ॥

ramaḥ pita raghava ēva mata
ramassubandhuśca sakha hitaśca ।
ramō gururmē paramaṁ ca daivaṁ
ramaṁ vina na:’nyamahaṁ smarami ॥ 90 ॥

śrīrama mē tvaṁ hi pita ca mata
śrīrama mē tvaṁ hi suhr̥cca bandhuḥ ।
śrīrama mē tvaṁ hi guruśca gōsthī
śrīrama mē tvaṁ hi samastamēva ॥ 91 ॥

ramacandracaritamr̥tapanaṁ
sōmapanaśatakōtisamanam ।
sōmapanaśatakōtibhirīya-
jjanma naiti raghunayakanamna ॥ 92 ॥

rama rama dayasindhō ravanarē jagatpatē ।
tvatpadakamalasakti-rbhavējjanmani janmani ॥ 93 ॥

śrīramacandrēti dayaparēti
bhaktapriyēti bhavabandhanamōcanēti ।
nathēti nagaśayanēti sada stuvantaṁ
maṁ pahi bhītamaniśaṁ kr̥panaṁ kr̥palō ॥ 94 ॥

ayōdhyanatha rajēndra sītakanta jagatpatē ।
śrīrama pundarīkaksa ramacandra namō:’stu tē ॥ 95 ॥

See Also  Ganapathi Stotra Sandhi From Harikathaamruthasaara In English

hē rama hē ramana hē jagadēkavīra
hē natha hē raghupatē karunalavala ।
hē janakīramana hē jagadēkabandhō
maṁ pahi dīnamaniśaṁ kr̥panaṁ kr̥taghnam ॥ 96 ॥

janati rama tava tattvagatiṁ hanūman ।
janati rama tava sakhyagatiṁ kapīśaḥ ।
janati rama tava yuddhagatiṁ daśasyō ।
janati rama dhanadanuja ēva satyam ॥ 97 ॥

sēvyaṁ śrīramamantraṁ śravanaśubhakaraṁ śrēsthasujñanimantraṁ
stavyaṁ śrīramamantraṁ narakaduritadurvaranirghatamantram ।
bhavyaṁ śrīramamantraṁ bhajatu bhajatu saṁsaranistaramantraṁ
divyaṁ śrīramamantraṁ divi bhuvi vilasanmōksaraksaikamantram ॥ 98 ॥

nikhilanilayamantraṁ nityatattvakhyamantraṁ
bhavakulaharamantraṁ bhūmijapranamantram ।
pavanajanutamantraṁ parvatīmōksamantraṁ
paśupatinijamantraṁ patu maṁ ramamantram ॥ 99 ॥

pranavanilayamantraṁ prananirvanamantraṁ
prakr̥tipurusamantraṁ brahmarudrēndramantram ।
prakataduritaragadvēsanirnaśamantraṁ
raghupatinijamantraṁ ramaramētimantram ॥ 100 ॥

daśarathasutamantraṁ daityasaṁharamantraṁ
vibudhavinutamantraṁ viśvavikhyatamantram ।
munigananutamantraṁ muktimargaikamantraṁ
raghupatinijamantraṁ ramaramētimantram ॥ 101 ॥

saṁsarasagarabhayapahaviśvamantraṁ
saksanmumuksujanasēvitasiddhamantram ।
saraṅgahastamukhahastanivasamantraṁ
kaivalyamantramaniśaṁ bhaja ramamantram ॥ 102 ॥

jayatu jayatu mantraṁ janmasaphalyamantraṁ
jananamaranabhēdaklēśavicchēdamantram ।
sakalanigamamantraṁ sarvaśastraikamantraṁ
raghupatinijamantraṁ ramaramētimantram ॥ 103 ॥

jagati viśadamantraṁ janakīpranamantraṁ
vibudhavinutamantraṁ viśvavikhyatamantram ।
daśarathasutamantraṁ daityasaṁharamantraṁ
raghupatinijamantraṁ ramaramētimantram ॥ 104 ॥

brahmadiyōgimunipūjitasiddhamantraṁ
daridryaduḥkhabhavarōgavinaśamantram ।
saṁsarasagarasamuttaranaikamantraṁ
vandē mahabhayaharaṁ raghuramamantram ॥ 105 ॥

śatrucchēdaikamantraṁ sarasamupanisadvakyasampūjyamantraṁ
saṁsarōttaramantraṁ samucitasamayē saṅganiryanamantram ।
sarvaiśvaryaikamantraṁ vyasanabhujagasandastasantranamantraṁ
jihvē śrīramamantraṁ japa japa saphalaṁ janmasaphalyamantram ॥ 106 ॥

nityaṁ śrīramamantraṁ nirupamamadhikaṁ nītisujñanamantraṁ
satyaṁ śrīramamantraṁ sadamalahr̥dayē sarvadarōgyamantram ।
stutyaṁ śrīramamantraṁ sulalitasumanassaukhyasaubhagyamantraṁ
pathyaṁ śrīramamantraṁ pavanajavaradaṁ patu maṁ ramamantram ॥ 107 ॥

vyamōhapraśamausadhaṁ munimanōvr̥ttipravr̥ttyausadhaṁ
daityōnmūlakarausadhaṁ bhavabhayapradhvaṁsanaikausadham ।
bhaktanandakarausadhaṁ tribhuvanē sañjīvanaikausadhaṁ
śrēyaḥ praptikarausadhaṁ piba manaḥ śrīramanamausadham ॥ 108 ॥

sakalabhuvanaratnaṁ sarvaśastrartharatnaṁ
samaravijayaratnaṁ saccidanandaratnam ।
daśamukhahararatnaṁ danavaratiratnaṁ
raghukulanr̥paratnaṁ patu maṁ ramaratnam ॥ 109 ॥

sakalabhuvanaratnaṁ saccidanandaratnaṁ
sakalahr̥dayaratnaṁ sūryabimbantaratnam ।
vimalasukr̥taratnaṁ vēdavēdantaratnaṁ
puraharajaparatnaṁ patu maṁ ramaratnam ॥ 110 ॥

nigamaśikhararatnaṁ nirmalanandaratnaṁ
nirupamagunaratnaṁ nadanadantaratnam ।
daśarathakularatnaṁ dvadaśantasstharatnaṁ
paśupatijaparatnaṁ patu maṁ ramaratnam ॥ 111 ॥

śatamakhasutaratnaṁ sōdaśantasstharatnaṁ
munijanajaparatnaṁ mukhyavaikuntharatnam ।
nirupamagunaratnaṁ nīrajantasstharatnaṁ
paramapadaviratnaṁ patu maṁ ramaratnam ॥ 112 ॥

sakalasukr̥taratnaṁ satyavakyartharatnaṁ
śamadamagunaratnaṁ śaśvatanandaratnam ।
pranayanilayaratnaṁ prasphutadyōtiratnaṁ
paramapadaviratnaṁ patu maṁ ramaratnam ॥ 113 ॥

nigamaśikhararatnaṁ nityamaśasyaratnaṁ
jananutanr̥paratnaṁ janakīrūparatnam ।
bhuvanavalayaratnaṁ bhūbhujamēkaratnaṁ
raghukulavararatnaṁ patu maṁ ramaratnam ॥ 114 ॥

viśalanētraṁ paripūrnagatraṁ
sītakalatraṁ suravairijaitram ।
karunyapatraṁ jagataḥ pavitraṁ
śrīramaratnaṁ pranatō:’smi nityam ॥ 115 ॥

hē gōpalaka hē dayajalanidhē hē sadgunambhōnidhē
hē daityantaka hē vibhīsanadayaparīna hē bhūpatē ।
hē vaidēhasutamanōjavihr̥tē hē kōtimarakr̥tē
hē navyambujanētra palaya paraṁ janami na tvaṁ vina ॥ 116 ॥

yasya kiñcidapi nō haranīyaṁ
karma kiñcidapi nō caranīyam ।
ramanama ca sada smaranīyaṁ
līlaya bhavajalaṁ taranīyam ॥ 117 ॥

daśarathasutamīśaṁ dandakaranyavasaṁ
śatamakhamaninīlaṁ janakīpranalōlam ।
sakalabhuvanamōhaṁ sannutambhōdadēhaṁ
bahulanutasamudraṁ bhavayē ramabhadram ॥ 118 ॥

viśalanētraṁ paripūrnagatraṁ
sītakalatraṁ suravairijaitram ।
jagatpavitraṁ paramatmatantraṁ
śrīramacandraṁ pranamami cittē ॥ 119 ॥

jaya jaya raghurama śrīmukhambhōjabhanō
jaya jaya raghuvīra śrīmadambhōjanētra ।
jaya jaya raghunatha śrīkarabhyarcitaṅghri
jaya jaya raghuvarya śrīśa karunyasindhō ॥ 120 ॥

mandaramūlē manipīthasaṁsthaṁ
sudhaplutaṁ divyaviratsvarūpam ।
sabindunadantakalantaturya-
mūrtiṁ bhajē:’haṁ raghuvamśaratnam ॥ 121 ॥

nadaṁ nadavinīlacittapavanaṁ nadantattvapriyaṁ
namakaravivarjitaṁ navaghanaśyamaṅganadapriyam ।
nadambhōjamarandamattavilasadbhr̥ṅgaṁ madantassthitaṁ
nadantadhr̥vamandalabjaruciraṁ ramaṁ bhajē tarakam ॥ 122 ॥

nanabhūtahr̥dabjapadmanilayaṁ namōjjvalabhūsanaṁ ।
namastōtrapavitritatribhuvanaṁ narayanastaksaram ।
nadantēndugalatsudhaplutatanuṁ nanatmacinmatrakam ।
nanakōtiyugantabhanusadr̥śaṁ ramaṁ bhajē tarakam ॥ 123 ॥

vēdyaṁ vēdaguruṁ viriñcijanakaṁ vēdantamūrtiṁ sphura-
dvēdaṁ vēdakalapamūlamahimadharantakandaṅkuram ।
vēdaśr̥ṅgasamanaśēsaśayanaṁ vēdantavēdyatmakaṁ
vēdaradhitapadapaṅkajamahaṁ ramaṁ bhajē tarakam ॥ 124 ॥

majjīvaṁ madanugrahaṁ madadhipaṁ madbhavanaṁ matsukhaṁ
mattataṁ mama sadguruṁ mama varaṁ mōhandhavicchēdanam ।
matpunyaṁ madanēkabandhavajanaṁ majjīvanaṁ mannidhiṁ
matsiddhiṁ mama sarvakarmasukr̥taṁ ramaṁ bhajē tarakam ॥ 125 ॥

nityaṁ nīrajalōcanaṁ nirupamaṁ nīvaraśūkōpamaṁ
nirbhēdanubhavaṁ nirantaragunaṁ nīlaṅgaragōjjvalam ।
nispapaṁ nigamagamarcitapadaṁ nityatmakaṁ nirmalaṁ
nispunyaṁ nikhilaṁ nirañjanapadaṁ ramaṁ bhajē tarakam ॥ 126 ॥

dhyayē tvaṁ hr̥dayambujē raghupatiṁ vijñanadīpaṅkuraṁ
haṁsōhaṁsaparamparadimahimadharaṁ jaganmōhanam ।
hastambhōjagadabjacakramatulaṁ pītambaraṁ kaustubhaṁ
śrīvatsaṁ purusōttamaṁ maninibhaṁ ramaṁ bhajē tarakam ॥ 127 ॥

satyajñanamanantamacyutamajaṁ cavyakr̥taṁ tatparaṁ
kūtasthadisamastasaksimanaghaṁ saksadvirattattvadam ।
vēdyaṁ viśvamayaṁ svalīnabhuvanasvarajyasaukhyapradaṁ
pūrnaṁ pūrnataraṁ puranapurusaṁ ramaṁ bhajē tarakam ॥ 128 ॥

ramaṁ raksasavamśanaśanakaraṁ rakēndubimbananaṁ
raksōriṁ raghuvamśavardhanakaraṁ raktadharaṁ raghavam ।
radhayatmanivasinaṁ ravinibhaṁ ramyaṁ ramanayakaṁ
randhrantargataśēsaśayinamahaṁ ramaṁ bhajē tarakam ॥ 129 ॥

ōtaprōtasamastavastunicayaṁ ōṅkarabījaksaraṁ
ōṅkaraprakr̥tiṁ sadaksarahitaṁ ōṅkarakandaṅkuram ।
ōṅkarasphutabhūrbhuvassuparitaṁ ōghatrayaradhitam
ōṅkarōjjvalasiṁhapīthanilayaṁ ramaṁ bhajē tarakam ॥ 130 ॥

sakētē nagarē samastasukhadē harmyē:’bjakōtidyutē
naksatragrahapaṅktilagnaśikharē cantaryapaṅkēruhē ।
valmīkatriparaśaradimunibhissaṁsēvyamanaṁ sthitaṁ
sītalaṅkr̥tavamabhagamaniśaṁ ramaṁ bhajē tarakam ॥ 131 ॥

vaikunthē nagarē suradrumatalē canandavaprantarē
nanaratnavinirmitasphutapatuprakarasaṁvēstitē ।
saudhēndūpalaśēsatalpalalitē nīlōtpalacchaditē
paryaṅkē śayanaṁ ramadisahitaṁ ramaṁ bhajē tarakam ॥ 132 ॥

vandē ramamanadipūrusamajaṁ vandē ramanayakaṁ
vandē harikirītakundaladharaṁ vandē sunīladyutim ।
vandē capakalambakōjjvalakaraṁ vandē jaganmaṅgalaṁ
vandē paṅktirathatmajaṁ mama guruṁ vandē sada raghavam ॥ 133 ॥

vandē śaunakagautamadyabhinutaṁ vandē ghanaśyamalaṁ
vandē tarakapīthamadhyanilayaṁ vandē jagannayakam ।
vandē bhaktajanaughadēvivatapaṁ vandē dhanurvallabhaṁ
vandē tattvamasītivakyajanakaṁ vandē sada raghavam ॥ 134 ॥

vandē sūryaśaśaṅkalōcanayugaṁ vandē jagatpavanaṁ
vandē patrasahasrapadmanilayaṁ vandē puraripriyam ।
vandē raksasavamśanaśanakaraṁ vandē sudhaśītalaṁ
vandē dēvakapīndrakōtivinutaṁ vandē sada raghavam ॥ 135 ॥

See Also  108 Names Of Sri Guru Dattatreya In English

vandē sagaragarvabhaṅgaviśikhaṁ vandē jagajjīvanaṁ
vandē kauśikayagaraksanakaraṁ vandē gurunaṁ gurum ।
vandē banaśarasanōjjvalakaraṁ vandē jatavalkalaṁ
vandē laksmanabhūmijanvitamahaṁ vandē sada raghavam ॥ 136 ॥

vandē pandarapundarīkanayanaṁ vandē:’bjabimbananaṁ
vandē kambugalaṁ karabjayugalaṁ vandē lalatōjjvalam ।
vandē pītadukūlamambudanibhaṁ vandē jaganmōhanaṁ
vandē karanamanusōjjvalatanuṁ vandē sada raghavam ॥ 137 ॥

vandē nīlasarōjakōmalaruciṁ vandē jagadvanditaṁ
vandē sūryakulabdhikaustubhamaniṁ vandē suraradhitam ।
vandē patakapañcakapraharanaṁ vandē jagatkaranaṁ
vandē vimśatipañcatattvarahitaṁ vandē sada raghavam ॥ 138 ॥

vandē sadhakavargakalpakataruṁ vandē trimūrtyatmakaṁ
vandē nadalayantarasthalagataṁ vandē trivargatmakam ।
vandē ragavihīnacittasulabhaṁ vandē sabhanayakaṁ
vandē pūrnadayamr̥tarnavamahaṁ vandē sada raghavam ॥ 139 ॥

vandē sattvikatattvamudritatanuṁ vandē sudhadayakaṁ
vandē carucaturbhujaṁ maninibhaṁ vandē sadabjasthitam ।
vandē brahmapipīlikadinilayaṁ vandē viratvigrahaṁ
vandē pannagatalpaśayinamahaṁ vandē sada raghavam ॥ 140 ॥

siṁhasanasthaṁ munisiddhasēvyaṁ
raktōtpalalaṅkr̥tapadapadmam ।
sītasamētaṁ śaśisūryanētraṁ
ramaṁ bhajē raghavaramacandram ॥ 141 ॥

śrīramabhadraśritasadgurūnaṁ
padaravindaṁ bhajataṁ naranam ।
arōgyamaiśvaryamanantakīrti-
rantē ca visnōḥ padamasti satyam ॥ 142 ॥

daśarathavaraputraṁ janakīsatkalatraṁ
daśamukhaharadaksaṁ padmapatrayataksam ।
karadhr̥taśaracapaṁ carumuktakalapaṁ
raghukulanr̥varēnyaṁ ramamīdē śaranyam ॥ 143 ॥

daśamukhagajasiṁhaṁ daityagarvatiraṁhaṁ
kadanabhayadahastaṁ tarakabrahma śastam ।
manikhacitakirītaṁ mañjulalapavataṁ
daśarathakulacandraṁ ramacandraṁ bhajē:’ham ॥ 144 ॥

ramaṁ raktasarōruhaksamamalaṁ laṅkadhinathantakaṁ
kausalyanayanōtsukaṁ raghuvaraṁ nagēndratalpasthitam ।
vaidēhīkucakumbhakuṅkumarajōlaṅkaraharaṁ hariṁ
mayamanusavigrahaṁ raghupatiṁ sītasamētaṁ bhajē ॥ 145 ॥

ramaṁ raksasamardanaṁ raghuvaraṁ daitēyabhidhvaṁsinaṁ
sugrīvēpsitarajyadaṁ surapatērbhītyantakaṁ śar̆ṅginam ।
bhaktanamabhayapradaṁ bhayaharaṁ papaughavidhvaṁsinaṁ
samīristutapadapadmayugalaṁ sītasamētaṁ bhajē ॥ 146 ॥

yatpadambujarēnuna munisatī muktiṅgata yanmahaḥ
punyaṁ patakanaśanaṁ trijagataṁ bhati smr̥taṁ pavanam ।
smr̥tva raghavamapramēyamamalaṁ pūrnēndumandasmitaṁ
taṁ ramaṁ sarasīruhaksamamalaṁ sītasamētaṁ bhajē ॥ 147 ॥

vaidēhīkucamandalagra-vilasanmanikyahastambujaṁ
cañcatkaṅkanaharanūpura-lasatkēyūraharanvitam ।
divyaśrīmanikundalōjjvala-mahabhūsasahasranvitaṁ
vīraśrīraghupuṅgavaṁ gunanidhiṁ sītasamētaṁ bhajē ॥ 148 ॥

vaidēhīkucamandalōpari-lasanmanikyaharavalī-
madhyasthaṁ navanītakōmalaruciṁ nīlōtpalaśyamalam ।
kandarpayutakōtisundaratanuṁ pūrnēndubimbananaṁ
kausalyakulabhūsanaṁ raghupatiṁ sītasamētaṁ bhajē ॥ 149 ॥

divyaranyayatīndranamanagarē madhyē mahamantapē
svarnastambhasahasrasōdaśayutē mandaramūlaśritē ।
nanaratnavicitranirmalamahasiṁhasanē saṁsthitaṁ
sītalaksmanasēvitaṁ raghupatiṁ sītasamētaṁ bhajē ॥ 150 ॥

kastūrītilakaṁ kapīndraharanaṁ karunyavaraṁnidhiṁ
ksīrambhōdhisutamukhabjamadhupaṁ kalyanasampannidhim ।
kausalyanayanōtsukaṁ kapivaratranaṁ mahapaurusaṁ
kaumarapriyamarkakōtisadr̥śaṁ sītasamētaṁ bhajē ॥ 151 ॥

vidyutkōtidivakaradyutinibhaṁ śrīkaustubhalaṅkr̥taṁ
yōgīndraissanakadibhiḥ parivr̥taṁ kailasanathapriyam ।
muktaratnakirītakundaladharaṁ graivēyaharanvitaṁ
vaidēhīkucasannivasamaniśaṁ sītasamētaṁ bhajē ॥ 152 ॥

mēghaśyamalamambujatanayanaṁ vistīrnavaksassthalaṁ
bahudvandvavirajitaṁ suvadanaṁ śōnaṅghripaṅkēruham ।
nanaratnavicitrabhūsanayutaṁ kōdandabanaṅkitaṁ
trailōkya:’pratimanasundaratanuṁ sītasamētaṁ bhajē ॥ 153 ॥

vaidēhīyutavamabhagamatulaṁ vandarumandarakaṁ
vandē prastutakīrtivasitatarucchayanukariprabham ।
vaidēhīkucakuṅkumaṅkitamahōraskaṁ mahabhūsanaṁ
vēdantairupagīyamanamasakr̥tsītasamētaṁ bhajē ॥ 154 ॥

dēvanaṁ hitakaranēna bhuvanē dhr̥tva:’vataraṁ dhruvaṁ
ramaṁ kauśikayajñavighnadalanaṁ tattatakasaṁharam ।
nityaṁ gautamapatniśapadalanaśrīpadarēnuṁ śubhaṁ
śambhōrutkatacapakhandanamahasatvaṁ bhajē raghavam ॥ 155 ॥

śrīramaṁ navaratnakundaladharaṁ śrīramaraksamaniṁ
śrīramaṁ ca sahasrabhanusadr̥śaṁ śrīramacandrōdayam ।
śrīramaṁ śrutakīrtimakaramahaṁ śrīramamuktipradaṁ
śrīramaṁ raghunandanaṁ bhayaharaṁ śrīramacandraṁ bhajē ॥ 156 ॥

ramamindīvaraśyamaṁ rajīvayatalōcanam ।
jyaghōsanirjitaratiṁ janakīramanaṁ bhajē ॥ 157 ॥

dīrghabahumaravindalōcanaṁ
dīnavatsalamanatharaksakam ।
dīksitaṁ sakalalōkaraksanē
daivataṁ daśarathatmajaṁ bhajē ॥ 158 ॥

pratassmarami raghunathamukharavindaṁ
mandasmitaṁ madhurabhasi viśalaphalam ।
karnavalambicalakundalagandabhagaṁ
karnantadīrghanayanaṁ nayanabhiramam ॥ 159 ॥

pratarbhajami raghunathakararavindaṁ
raksōganaya bhayadaṁ varadaṁ nijēbhyaḥ ।
yadrajasaṁsadi vibhidya mahēśacapaṁ
sītakaragrahanamaṅgalamapa sadyaḥ ॥ 160 ॥

pratarnamami raghunathapadaravindaṁ
padmaṅkuśadiśubharēkhaśubhavahaṁ ca ।
yōgīndramanasamadhuvratasēvyamanaṁ
śapapahaṁ sapadi gautamadharmapatnyaḥ ॥ 161 ॥

pratarvadami vacasa raghunathanama
vagdōsahari sakalaṁ kalusaṁ nihantr̥ ।
yatparvatī svapatina saha bhōktukama
prītya sahasraharinamasamaṁ jajapa ॥ 162 ॥

prataḥ śrayē śrutinutaṁ raghunathamūrtiṁ
nīlambudōtpalasitētararatnanīlam ।
amuktamauktikaviśēsavibhūsanadhyaṁ
dhyēyaṁ samastamunibhirnijabhr̥tyamukhyaiḥ ॥ 163 ॥

raghukulavaranathō janakīprananathaḥ
pitr̥vacanavidhata kīśarajyapradata ।
pratiniśicaranaśaḥ praptarajyapravēśō
vihitabhuvanaraksaḥ patu padmayataksaḥ ॥ 164 ॥

kuvalayadalanīlaḥ pītavasaḥ smitasyō
vividharucirabhūsabhūsitō divyamūrtiḥ ।
daśarathakulanathō janakīprananathō
nivasatu mama cittē sarvada ramacandraḥ ॥ 165 ॥

jayatu jayatu ramō janakīvallabhō:’yaṁ
jayatu jayatu ramaścandracūdarcitaṅghriḥ ।
jayatu jayatu vanīnathanathaḥ paratma
jayatu jayatu ramō:’nathanathaḥ kr̥paluḥ ॥ 166 ॥

vadatu vadatu vanī ramaramēti nityaṁ
jayatu jayatu cittaṁ ramapadaravindam ।
namatu namatu dēhaṁ santataṁ ramacandraṁ
na bhavatu mama papaṁ janmajanmantarēsu ॥ 167 ॥

anandarūpaṁ varadaṁ prasannaṁ
siṁhēksanaṁ sēvakaparijatam ।
nīlōtpalaṅgaṁ bhuvanaikamitraṁ
ramaṁ bhajē raghavaramacandram ॥ 168 ॥

laṅkaviramaṁ ranaraṅgabhīmaṁ
rajīvanētraṁ raghuvamśamitram ।
karunyamūrtiṁ karunaprapūrtiṁ
śrīramacandraṁ śaranaṁ prapadyē ॥ 169 ॥

sugrīvamitraṁ paramaṁ pavitraṁ
sītakalatraṁ navahēmasūtram ।
karunyapatraṁ śatapatranētraṁ
śrīramacandraṁ śirasa namami ॥ 170 ॥

śrīraghavēti ramanēti raghūdvahēti
ramēti ravanaharēti ramadhavēti ।
sakētanathasumukhēti ca suvratēti
vanī sada vadatu rama harē harēti ॥ 171 ॥

śrīramanamamr̥tamantrabījaṁ
sañjīvanaṁ cēnmanasi pratistham ।
halahalaṁ va pralayanalaṁ va
mr̥tyōrmukhaṁ va vitathīkarōti ॥ 172 ॥

kiṁ yōgaśastraiḥ kimaśēsavidya
kiṁ yagagaṅgadiviśēsatīrthaiḥ ।
kiṁ brahmacaryaśramasañcarēna
bhaktirnacēttē raghuvamśakīrtyam ॥ 173 ॥

idaṁ śarīraṁ ślathasandhijarjharaṁ
patatyavaśyaṁ parinamapēśalam ।
kimausathaṁ pr̥cchasi mūdha durmatē
niramayaṁ ramakathamr̥taṁ piba ॥ 174 ॥

hē ramabhadraśraya hē kr̥palō
hē bhaktalōkaikaśaranyamūrtē ।
punīhi maṁ tvaccaranaravindaṁ
jagatpavitraṁ śaranaṁ mama:’stu ॥ 175 ॥

nīlabhradēha nikhilēśa jagannivasa
rajīvanētra ramanīyagunabhirama ।
śrīdama daityakulamardana ramacandra
tvatpadapadmamaniśaṁ kalayami cittē ॥ 176 ॥

śrīramacandra karunakara dīnabandhō
sītasamēta bharatagraja raghavēśa ।
papartibhañjana bhayaturadīnabandhō
papambudhau patitamuddhara mamanatham ॥ 177 ॥

indīvaradalaśyama-mindukōtinibhananam ।
kandarpakōtilavanyaṁ vandē:’haṁ raghunandanam ॥ 175 ॥

iti śrībōdhēndrasarasvatī kr̥ta śrīramakarnamr̥tam ॥

– Chant Stotra in Other Languages –

Sri Rama Karnamrutham in SanskritEnglish –  KannadaTeluguTamil