Sri Sainatha Mahima Stotram In English – Shirdi Saibaba Stotra

 ॥ Sri Sainatha Mahima Stotram in English ॥

॥ śrī sayinatha mahima stōtram ॥
sada satsvarūpaṁ cidanandakandaṁ
jagatsaṁbhavasthana saṁhara hētuṁ
svabhaktēcchaya manusaṁ darśayantaṁ
namamīśvaraṁ sadguruṁ sayinatham ॥ 1 ॥

bhavadhvanta vidhvaṁsa martanda mīdhyaṁ
manōvagatītaṁ munirdhyana gamyaṁ
jagadvyapakaṁ nirmalaṁ nirgunaṁ tvaṁ
namamīśvaraṁ sadguruṁ sayinatham ॥ 2 ॥

bhavaṁbhōdhimagnarditanaṁ jananaṁ
svapadaśritanaṁ svabhakti priyanaṁ
samuddharanarthaṁ kalau saṁbhavantaṁ
namamīśvaraṁ sadguruṁ sayinatham ॥ 3 ॥

sada nimbavr̥ksasya mūladhivasat
sudhasravinaṁ tiktamapya priyantaṁ
taruṁ kalpavr̥ksadhikaṁ sadhayantaṁ
namamīśvaraṁ sadguruṁ sayinatham ॥ 4 ॥

sada kalpavr̥ksasya tasyadhimūlē
bhavadbhava buddhya saparyadi sēvaṁ
nr̥naṁ kurvataṁ bhukti mukti pradantaṁ
namamīśvaraṁ sadguruṁ sayinatham ॥ 5 ॥

anēka śr̥ta tarkya līla vilasaiḥ
samaviskr̥tēśana bhasvatprabhavaṁ
ahaṁbhavahīnaṁ prasannatmabhavaṁ
namamīśvaraṁ sadguruṁ sayinatham ॥ 6 ॥

sataṁ viśramaramamēvabhiramaṁ
sadasajjanaiḥ saṁstutaṁ sannamadbhiḥ
janamōdadaṁ bhakta bhadrapradaṁ taṁ
namamīśvaraṁ sadguruṁ sayinatham ॥ 7 ॥

ajanmadyamēkaṁ parabrahma saksat
svayaṁ saṁbhavaṁ ramamēvavatīrnaṁ
bhavaddarśanatsampunītaḥ prabhō:’haṁ
namamīśvaraṁ sadguruṁ sayinatham ॥ 8 ॥

śrīsayīśa kr̥panidhē:’khilanr̥naṁ sarvarthasiddhiprada
yusmatpadarajaḥ prabhavamatulaṁ dhatapivakta:’ksamaḥ ।
sadbhaktya śaranaṁ kr̥tañjaliputaḥ samprapitō:’smiprabhō
śrīmatsayiparēśapadakamalan nanyaccharanyaṁmama ॥ 9 ॥

sayirūpadhara raghavōttamaṁ
bhaktakama vibudha drumaṁ prabhum,
mayayōpahata cittaśuddhayē
cintayamyahamaharniśaṁ muda ॥ 10 ॥

See Also  Sri Ketu Kavacham In English

śaratsudhamśu pratimaṁ prakaśaṁ
kr̥pata patraṁ tava sayinatha ।
tvadīya padabja samaśritanaṁ
svacchayaya tapamapakarōtu ॥ 11 ॥

upasana daivata sayinatha
stavairmayōpasaninastutastvam ।
ramēnmanōmē tavapadayugmē
bhr̥ṅgō yathabjē makaranda lubdhaḥ ॥ 12 ॥

anēka janmarjita papasaṅksayō
bhavēdbhavatpada sarōja darśanat
ksamasva sarvanaparadha puñjakan
prasīda sayīśa sadgurōdayanidhē ॥ 13 ॥

śrīsayinatha caranamr̥ta pūrnacitta
tatpada sēvanaratassatataṁ ca bhaktya ।
saṁsarajanyaduritaugha vinirgatastē
kaivalyadhama paramaṁ samavapnuvanti ॥ 14 ॥

stōtramētatpathēdbhaktya yōnnarastanmanaḥ sada
sadgurōḥ sayinathasya kr̥papatraṁ bhavēddhr̥vam ॥ 15 ॥

karacaranakr̥taṁ vakkayajaṁ karmajaṁ va
śravana nayanajaṁ va manasaṁ vaparadhaṁ ।
vihitamavihitaṁ va sarvamētatksamasva
jaya jaya karunabdhē śrīprabhō sayinatha ॥

śrī saccidananda sadguru sayinath maharaj kī jai ।
rajadhiraja yōgiraja parabrahma sayinadh maharaj
śrī saccidananda sadguru sayinath maharaj kī jai ।

– Chant Stotra in Other Languages –

Sri Sainatha Mahima Stotram in Sanskrit –  KannadaTeluguTamil