Sri Saraswathi Stotram 2 In English

॥ Sri Saraswathi Stotram 2 English Lyrics ॥

॥ śrī sarasvatī stōtram ॥
ōṁ asya śrīsarasvatīstōtramantrasya – brahma r̥siḥ – gayatrī chandaḥ – śrīsarasvatī dēvata – dharmarthakamamōksarthē japē viniyōgaḥ ।

arūdha śvētahaṁsē bhramati ca gaganē daksinē caksasūtraṁ
vamē hastē ca divyambarakanakamayaṁ pustakaṁ jñanagamya ।
sa vīnaṁ vadayantī svakarakarajapaiḥ śastravijñanaśabdaiḥ
krīdantī divyarūpa karakamaladhara bharatī suprasanna ॥ 1 ॥

śvētapadmasana dēvī śvētagandhanulēpana ।
arcita munibhiḥ sarvaiḥ r̥sibhiḥ stūyatē sada ।
ēvaṁ dhyatva sada dēvīṁ vañchitaṁ labhatē naraḥ ॥ 2 ॥

śuklaṁ brahmavicarasaraparamamadyaṁ jagadvyapinīṁ
vīnapustakadharinīmabhayadaṁ jadyandhakarapaham ।
hastē sphatikamalikaṁ vidadhatīṁ padmasanē saṁsthitaṁ
vandē taṁ paramēśvarīṁ bhagavatīṁ buddhipradaṁ śaradam ॥ 3 ॥

ya kundēndutusaraharadhavala ya śubhravastravr̥ta
ya vīnavaradandamanditakara ya śvētapadmasana ।
ya brahmacyutaśaṅkaraprabhr̥tibhirdēvaiḥ sada vandita
sa maṁ patu sarasvatī bhagavatī niśśēsajadyapaha ॥ 4 ॥

hrīṁ hrīṁ hr̥dyaikabījē śaśirucikamalē kalpavispastaśōbhē
bhavyē bhavyanukūlē kumativanadavē viśvavandyaṅghripadmē ।
padmē padmōpavistē pranatajanamanōmōdasampadayitri
prōtphullajñanakūtē harinijadayitē dēvi saṁsarasarē ॥ 5 ॥

aiṁ aiṁ aiṁ dr̥stamantrē kamalabhavamukhambhōjabhūtasvarūpē
rūparūpaprakaśē sakalagunamayē nirgunē nirvikarē ।
na sthūlē naiva sūksmē:’pyaviditavibhavē napi vijñanatatvē
viśvē viśvantaratmē suravaranamitē niskalē nityaśuddhē ॥ 6 ॥

See Also  Sri Rudra Dwadasa Nama Stotram In English

hrīṁ hrīṁ hrīṁ japyatustē himarucimukutē vallakīvyagrahastē
matarmatarnamastē daha daha jadataṁ dēhi buddhiṁ praśastam ।
vidyē vēdantavēdyē parinatapathitē mōksadē muktimargē ।
margatītasvarūpē bhava mama varada śaradē śubhraharē ॥ 7 ॥

dhīṁ dhīṁ dhīṁ dharanakhyē dhr̥timatinatibhirnamabhiḥ kīrtanīyē
nityē:’nityē nimittē munigananamitē nūtanē vai puranē ।
punyē punyapravahē hariharanamitē nityaśuddhē suvarnē
matarmatrardhatatvē matimati matidē madhavaprītimōdē ॥ 8 ॥

hrūṁ hrūṁ hrūṁ svasvarūpē daha daha duritaṁ pustakavyagrahastē
santustakaracittē smitamukhi subhagē jr̥mbhini stambhavidyē ।
mōhē mugdhapravahē kuru mama vimatidhvantavidhvaṁsamīdē
gīrgaurvagbharati tvaṁ kavivararasanasiddhidē siddhisadhyē ॥ 9 ॥

staumi tvaṁ tvaṁ ca vandē mama khalu rasanaṁ nō kadacittyajētha
ma mē buddhirviruddha bhavatu na ca manō dēvi mē yatu papam ।
ma mē duḥkhaṁ kadacitkvacidapi visayē:’pyastu mē nakulatvaṁ
śastrē vadē kavitvē prasaratu mama dhīrmastu kuntha kadapi ॥ 10 ॥

ityētaiḥ ślōkamukhyaiḥ pratidinamusasi stauti yō bhaktinamrō
vanī vacaspatērapyaviditavibhavō vakpaturmr̥stakanthaḥ ।
saḥ syadistadyarthalabhaiḥ sutamiva satataṁ patitaṁ sa ca dēvī
saubhagyaṁ tasya lōkē prabhavati kavita vighnamastaṁ vrayati ॥ 11 ॥

nirvighnaṁ tasya vidya prabhavati satataṁ caśrutagranthabōdhaḥ
kīrtisrailōkyamadhyē nivasati vadanē śarada tasya saksat ।
dīrghayurlōkapūjyaḥ sakalagunanidhiḥ santataṁ rajamanyō
vagdēvyaḥ samprasadattrijagati vijayī jayatē satsabhasu ॥ 12 ॥

See Also  Sri Garvapaharashtakam In English

brahmacarī vratī maunī trayōdaśyaṁ niramisaḥ ।
sarasvatō janaḥ pathatsakr̥distarthalabhavan ॥ 13 ॥

paksadvayē trayōdaśyamēkaviṁśatisaṅkhyaya ।
avicchinnaḥ pathēddhīmandhyatva dēvīṁ sarasvatīm ॥ 14 ॥

sarvapapavinirmuktaḥ subhagō lōkaviśrutaḥ ।
vañchitaṁ phalamapnōti lōkē:’sminnatra saṁśayaḥ ॥ 15 ॥

brahmanēti svayaṁ prōktaṁ sarasvatyaḥ stavaṁ śubham ।
prayatnēna pathēnnityaṁ sō:’mr̥tatvaya kalpatē ॥ 16 ॥

– Chant Stotra in Other Languages –

Sri Saraswathi Stotram 2 in Sanskrit – English –  KannadaTeluguTamil