Sri Shiva Gadyam (Shivapadana Dandaka Stotram) In English

॥ Shiva Gadyam (Shivapadana Dandaka Stotram) English Lyrics ॥

॥ śrī śiva gadyam (śrī śivapadana dandaka stōtram) ॥

śailadikr̥tanisēvana kailasaśikharabhūsana tatvarthagōcara candrardhaśēkhara paśayudhakularthyasmitapaṅga kōparunakataksa bhasmitanaṅga sasmitapaṅga ūrīkr̥tavibhūti divyaṅgaraga gaurīparigr̥hītasavyaṅgabhaga aṅganusaṅga pavitanarasthidēśa gaṅgataraṅgabhasitajatapradēśa vandanabhiratakhandala syandanayitabhūmandala aśritadasatapasakadamba cakrīkr̥tarkaśītakarabimba adr̥tapuranavētanda svīkr̥tasumērukōdanda kharvīkr̥tasuramadanupūrvīvikasa-darvīkarēśvara gr̥hītamaurvīvilasa-vīnamunīndrakhyapita garima paurusa banadhikara sthapitaparamapūrusa anilaśanavihitanaipathya kamalasanavihitasarathya viśvadhikatvaparikalitōpalaṁbha aśvayitadyavacōguṁbha kundasmayahara kantiprakara mandasmitalava śantatripura nadabindukalabhijñaspada bhūribhadra svēdabindulavavirbhavita vīrabhadratrastaraksa paratantradhvastadaksadhvaratantra kirītanītavividhavēdhaḥkapala capētaghata śithilabhasvatkapōla vijr̥ṁbhitavikramōddanda staṁbhitacakridōrdanda brahmastavōcitamahaharsa jihvasvabhava janaduradharsa vasundharadharasutōpalalana jarandarasuraśirōnipatana kōpahatapatitantaka vyapaditasamadandhaka parasaṁhananajatasaṁbhr̥taparabhagagaura narasiṁhaniyamanalambitaśarabhavatara prasanna bhayamōcana vibhinnabhagalōcana prapañcadahanakaraka viriñcivadanaharaka sañcarapūtamandara pañcayudhatisundara apanītadaksanana abhinīta bhiksatana dharitamērukanana kusumamalikalaṅkara daritadarukavanakulapalikahaṅkara samavarjitabhaktamanasanusara paravartitadr̥ptatapasabhicara vaiyasikōktigōcara vaiyaghrakr̥ttibhasura gataparikarmakr̥taspr̥ha kr̥takaricarmaparigraha svadhyanaśamitapatakaprasaṅga vidhyadivibudhapūjitasvaliṅga śantamanasanurōdha ksantatapasaparadha palanalavalana bhīsana halahalagaralabhūsana arunamśukandalamaniphanikundala caranagrayantrita daśakandharabhujamandala anandatandava natananubandha gōvindapūjitacaranaravinda vinayanatamr̥taśana sahasrahitapramōda tanayabhilasimadhavatapasyakr̥ta prasada divyastra danatōsita bhr̥gusūnunamya navyabhagabhavitaharirūparamya vanditagataśrutidhara nandipalita pratīhara buddhananarahasyaśatamanyumukhamarabhaktigōcara dugdhapanartha tapasyadupamanyuviśranitadugdhasagara adhikacalita dustapīdakarana hariviriñcapadr̥sta cūdacarana añcaddharmavr̥sadhara adharmapraksalanadara pañcabrahmamayakara vēdaśvavarōhitasvamya śvētaśvatarōpanisadgamya capalyarahita ramyasvabhava kaivalyavacanagamyaprabhava akharvamakhadirajyapratapa adharvaśikhanuvadyasvarūpa agarvanarastutimudita adharvavarastutividita nadantavibhavanīya pranatartihara pranavarthasara mugdhalavanyadhara śuddhacaitanyakara aśīvisadharaka kaśīpuranayaka hr̥dambujakr̥tavilasa cidambarakr̥tanivasa akarnacalitapaṅga gōkarnaracitanaṅga ghōrasurapura dhūmakētu smita varakaragata ramasētusthita raksanalīlavilasa daksinakailasavasa atamralōlanayana ēkamramūlabhavana abhīlavidhusēvana śrīśailaśikharapavana draksamadhura vagguṁbha rudraksaruciradōstaṁbha kalakantharucighatitalavanyanīlakanthamukhi nihitakarunya sēvaparatantrapalaka śaivagamatantrakaraka sargasthitisaṁhr̥titrayasthēya garbhaśrutiyantrita gayatryanusandhēya adhyasitavaranikuñjagr̥hahimaharya adhyapitahariviriñcimukhaśivacarya arcitanantavihara saccidanandaśarīra vijayībhava vijayībhava ॥

See Also  Rudrahrudaya Upanishad In English

dr̥stva kaustubhamapsarōganamapi prakrantavadamithō
gīrvanaḥ kativanasanti bhuvanē bhara divaḥ kēvalam ।
niskrantē garalēdrutē suraganē niścēstitē vistapē
mabhaistēti giravirasadhuriyō dēvastamēvastumaḥ ॥

iti śrīnīlakanthadīksitaviracitaṁ śivapadanagadyastōtram ॥

– Chant Stotra in Other Languages –

Sri Shiva Gadyam (Shivapadana Dandaka Stotram) in Sanskrit – English –  KannadaTeluguTamil