Sri Shiva Manasika Puja Stotram In English

॥ Shiva Manasika Puja English Lyrics ॥

॥ śivamanasikapūjastōtram ॥
anucitamanulapitaṁ mē tvayi śaṁbhō śiva tadagasaśśantyai ।
arcaṁ kathamapi vihitamaṅgīkuru sarvamaṅgalōpēta ॥ 1 ॥

dhyayami kathamiva tvaṁ dhīvartmavidūra divyamahimanam ।
avahanaṁ vibhōstē dēvagrya bhavētprabhō kutaḥ sthanat ॥ 2 ॥

kiyadasanaṁ prakalpyaṁ kr̥tasanasyēha sarvatō:’pi saha ।
padyaṁ kutō:’rghyamapi va padyaṁ sarvatrapanipadasya ॥ 3 ॥

acamanaṁ tē syadadhibhagavan tē sarvatōmukhasya katham ।
madhuparkō va kathamiha madhuvairini darśitaprasadasya ॥ 4 ॥

snanēna kiṁ vidhēyaṁ salilakr̥tēnēha nityaśuddhasya ।
vastrēnapi na karyaṁ dēvadhipatē digaṁbarasyēha ॥ 5 ॥

sphurati hi sarpabharanaṁ sarvaṅgē sarvamaṅgalakara ।
ativarnaśraminastē:’styupavītēnēha kaścidutkarsaḥ ॥ 6 ॥

gandhavatī hi tanustē gandhaḥ kiṁ nēśa paunaruktaya ।
puskalaphaladataraṁ puskarakusumēna pūjayami tvam ॥ 7 ॥

śamadhanamūladhanaṁ tvaṁ sakalēśvara bhavasi dhūpitaḥ kēna ।
dīpaḥ kathaṁ śikhavan dīpyēta puraḥ svayaṁprakaśasya ॥ 8 ॥

amr̥tatmakamapi bhagavannaśanaṁ kinnama nityatr̥ptasya ।
tvayyamrēditamētattaṁbūlaṁ yadiha sumukharagaya ॥ 9 ॥

upaharībhūyadidamumēśa yanmē vicēstitamaśēsam ।
nīrajayami tamimaṁ nanatmanaṁ sahakhilaiḥ karanaiḥ ॥ 10 ॥

sumanaśśēkhara bhava tē sumanō:’ñjalirēsa kō bhavēcchaṁbhō ।
chatraṁ dyuman dyumardhan camaramapi kiṁ jitaśramasya tava ॥ 11 ॥

See Also  1000 Names Of Sri Kamakalakali – Sahasranama Stotram In English

nr̥tyaṁ prathataṁ kathamiva natha tavagrē mahanatasyēha ।
gītaṁ kiṁ puravairin gītagamamūladēśikasya puraḥ ॥ 12 ॥

vadyaṁ damaru bhr̥tastē vadayituṁ tē purō:’sti ka śaktiḥ ।
aparicchinnasya bhavēdakhilēśvara kaḥ pradaksinavidhistē ॥ 13 ॥

syustē namaṁsi kathamiva śaṅkara paritō:’pi vidyamanasya ।
vacamagōcarē tvayi vakprasarō mē kathaṁ susaṁbhavatu ॥ 14 ॥

nityanandaya namō nirmalavijñanavigrahaya namaḥ ।
niravadhikarunaya namō niravadhivibhavaya tējasē:’stu namaḥ ॥ 15 ॥

sarasijavipaksacūdaḥ sagaratanūjanmasukr̥tamūrdha:’sau ।
dr̥kkūlaṅkasakarunō dr̥stipathē mē:’stu dhavalima kō:’pi ॥ 16 ॥

jagadadharaśarasaṁ jagadutpadapravīnayantaram ।
jagadavanakarmathaśaraṁ jagaduddharaṁ śrayami citsaram ॥ 17 ॥

kuvalayasahayudhvagalaiḥ kulagirikūtasthakavacitardhaṅgaiḥ ।
kalusavidūraiścētaḥ kabalitamētatkr̥parasaiḥ kiñcit ॥ 18 ॥

vasanavatēkatkr̥ttya vasavatē rajataśailaśikharēna ।
valayavatē bhōgabhr̥ta vanitardhaṅgaya vastunē:’stu namaḥ ॥ 19 ॥

sarasijakuvalaya-jagarasaṁvēśana jagarūkalōcanataḥ ।
sakr̥dapi nahaṁ janē sutarantaṁ bhasyakaramañjīrat ॥ 20 ॥

apatalajūtana-manīlacchayakandhara-sīmnam ।
apanduvigrahanamadruhinaṁ kiṅkara vayaṁ mahasam ॥ 21 ॥

musitasmaravalēpē munitanayayurvadanyapadapadmē ।
mahasi manō ramataṁ mē manasi dayapūramēdurapaṅgē ॥ 22 ॥

śarmani jagataṁ girijanarmani saprēmahr̥dayaparipakē ।
brahmani vinamadraksanakarmani tasminnudētu bhaktirmē ॥ 23 ॥

kasminnapi samayē mama kanthacchayavidhūtakalabhram ।
astu purō vastu kimapyardhaṅgēdaramunmisannitalam ॥ 24 ॥

See Also  Shiva Naamavali Ashtakam In Marathi

jatilaya maulibhagē jaladhara nīlaya kandharabhōgē ।
dhavalaya vapusi nikhilē dhamnēssyanmanasē namōvakaḥ ॥ 25 ॥

akaravirajatsumr̥gai-ravr̥saturaṅgai-ramaulidhr̥tagaṅgaiḥ ।
akr̥tamanōbhavabhaṅgairalamanyairjagati daivataṁ manyaiḥ ॥ 26 ॥

kasmai vacmi daśaṁ mē kasyēdr̥gghr̥dayamasti śaktirva ।
kasya balaṁ cōddhartuṁ klēśattvamantara dayasindhō ॥ 27 ॥

yacē hyanabhinavaṁ tē candrakalōttaṁsa kiñcidapi vastu ।
mahyaṁ pradēhi bhagavan madīyamēva svarūpamanandam ॥ 28 ॥

bhagavanbalataya va:’bhaktya va:’pyapadakulataya va ।
mōhavistataya va ma:’stu ca tē manasi yadduruktaṁ mē ॥ 29 ॥

yadi viśvadhikata tē yadi nigamagamapuranayatharthyam ।
yadi va bhaktēsu daya tadiha mahēśaśu pūrnakamassyam ॥ 30 ॥

iti śivanandavadhūtaracita śivamanasikapūjastōtram ।

– Chant Stotra in Other Languages –

Sri Shiva Manasika Puja Stotram in Sanskrit – English –  KannadaTeluguTamil