Sri Shiva Padadi Kesantha Varnana Stotram In English

॥ Siva Padadi Kesantha Varnana Stotram English Lyrics ॥

॥ śrī śiva padadikēśantavarnana stōtram ॥
kalyanaṁ nō vidhattaṁ katakatatalasatkalpavatīnikuñja-
krīdasaṁsaktavidyadharanikaravadhūgītarudrapadanaḥ ।
tarairhērambanadaistaralitaninadattarakaratikēkī
kailasaḥ śarvanirvr̥tyabhijanakapadaḥ sarvada parvatēndraḥ ॥ 1 ॥

yasya prahuḥ svarūpaṁ sakaladivisadaṁ sarasarvasvayōgaṁ
yasyēsuḥ śar̆ṅgadhanva samajani jagataṁ raksanē jagarūkaḥ ।
maurvī darvīkaranamapi ca paribr̥dhaḥ pūstrayī sa ca laksyaṁ
sō:’vyadavyajamasmanaśivabhidaniśaṁ nakinaṁ śrīpinakaḥ ॥ 2 ॥

ataṅkavēgaharī sakaladivisadamaṅghripadmaśrayanaṁ
mataṅgadyugradaityaprakaratanugaladraktadharaktadharaḥ ।
krūraḥ sūrayutanamapi ca paribhavaṁ svīyabhasa vitanva-
nghōrakaraḥ kutharō dr̥dhataraduritakhyatavīṁ patayēnnaḥ ॥ 3 ॥

kalaratēḥ karagrē kr̥tavasatiruraḥśanaśatō ripūnaṁ
kalē kalē kuladripravaratanayaya kalpitasnēhalēpaḥ ।
payannaḥ pavakarciḥprasarasakhamukhaḥ papahanta nitantaṁ
śūlaḥ śrīpadasēvabhajanarasajusaṁ palanaikantaśīlaḥ ॥ 4 ॥

dēvasyaṅkaśrayayaḥ kulagiriduhiturnētrakōnapracara-
prastaranatyudaranpipathisuriva yō nityamatyadarēna ।
adhattē bhaṅgituṅgairaniśamavayavairantaraṅgaṁ samōdaṁ
sōmapīdasya sō:’yaṁ pradiśatu kuśalaṁ paniraṅgaḥ kuraṅgaḥ ॥ 5 ॥

kanthaprantavasajjatkanakamayamahaghantikaghōraghōsaiḥ
kantharavairaṅkuthairapi bharitajagaccakravalantaralaḥ ।
candaḥ prōddandaśr̥ṅgaḥ kakudakabalitōttuṅgakailasaśr̥ṅgaḥ
kanthēkalasya vahaḥ śamayatu śamalaṁ śaśvataḥ śakvarēndraḥ ॥ 6 ॥

niryaddanambudharaparimalataralībhūtarōlambapalī-
jhaṅkaraiḥ śaṅkaradrēḥ śikharaśatadarīḥ pūrayanbhūrighōsaiḥ ।
śarvaḥ sauvarnaśailapratimapr̥thuvapuḥ sarvavighnapaharta
śarvanyaḥ pūrvasūnuḥ sa bhavatu bhavataṁ svastidō hastivaktraḥ ॥ 7 ॥

yaḥ punyairdēvatanaṁ samajani śivayōḥ ślaghyavīryaikamatya-
dyannamni śrūyamanē ditijabhataghata bhītibharaṁ bhajantē ।
bhūyatsō:’yaṁ vibhūtyai niśitaśaraśikhapatitakrauñcaśailaḥ
saṁsaragadhakūpōdarapatitasamuttarakastarakariḥ ॥ 8 ॥

arūdhaḥ praudhavēgapravijitapavanaṁ tuṅgatuṅgaṁ turaṅgaṁ
cēlaṁ nīlaṁ vasanaḥ karatalavilasatkandakōdandadandaḥ ।
ragadvēsadinanavidhamr̥gapatalībhītikr̥dbhūtabharta
kurvannakhētalīlaṁ parilasatu manaḥkananē mamakīnē ॥ 9 ॥

ambhōjabhyaṁ ca rambharathacaranalatadvandvakumbhīndrakumbhai-
rbimbēnēndōśca kambōrupari vilasata vidrumēnōtpalabhyam ।
ambhōdēnapi sambhavitamupajanitadambaraṁ śambararēḥ
śambhōḥ sambhōgayōgyaṁ kimapi dhanamidaṁ sambhavētsampadē naḥ ॥ 10 ॥

vēnīsaubhagyavismapitatapanasutacaruvēnīvilasa-
nvanīnirdhūtavanīkaratalavidhr̥tōdaravīnaviravan ।
ēnīnētrantabhaṅgīnirasananipunapaṅgakōnanupasē
śōnanprananudūdhapratinavasusamakandalanindumaulēḥ ॥ 11 ॥

See Also  Maha Mrityunjaya Mantra In Sanskrit And Meaning – Tryambakam Mantra

nr̥ttarambhēsu hastahatamurajadhimiddhiṅkr̥tairatyudarai-
ścittanandaṁ vidhattē sadasi bhagavataḥ santataṁ yaḥ sa nandī ।
candīśadyastathanyē caturagunaganaprīnitasvamisatka-
rōtkarsōdyatprasadaḥ pramathaparibr̥dhaḥ pantu santōsinō naḥ ॥ 12 ॥

muktamanikyajalaiḥ parikalitamahasalamalōkanīyaṁ
pratyuptanargharatnairdiśi diśi bhavanaiḥ kalpitairdikpatīnam ।
udyanairadrikanyaparijanavanitamananīyaiḥ parītaṁ
hr̥dyaṁ hr̥dyastu nityaṁ mama bhuvanapatērdhama sōmardhamaulēḥ ॥ 13 ॥

stambhairjambhariratnapravaraviracitaiḥ sambhr̥tōpantabhagaṁ
śumbhatsōpanamargaṁ śucimaninicayairgumbhitanalpaśilpam ।
kumbhaiḥ sampūrnaśōbhaṁ śirasi sughatitaiḥ śatakumbhairapaṅkaiḥ
śambhōḥ sambhavanīyaṁ sakalamunijanaiḥ svastidaṁ syatsadō naḥ ॥ 14 ॥

nyastō madhyē sabhayaḥ parisaravilasatpadapīthabhiramō
hr̥dyaḥ padaiścaturbhiḥ kanakamanimayairuccakairujjvalatma ॥

vasōratnēna kēnapyadhikamr̥dutarēnastr̥tō vistr̥taśrīḥ
pīthaḥ pīdabharaṁ naḥ śamayatu śivayōḥ svairasaṁvasayōgyaḥ ॥ 15 ॥

asīnasyadhipīthaṁ trijagadadhipatēraṅghripīthanusaktau
pathōjabhōgabhajau parimr̥dulatalōllasipadmadirēkhau ।
pataṁ padavubhau tau namadamarakirītōllasaccaruhīra-
śrēnīśōnayamanōnnatanakhadaśakōdbhasamanau samanau ॥ 16 ॥

yannadō vēdavacaṁ nigadati nikhilaṁ laksanaṁ paksikētu-
rlaksmīsambhōgasaukhyaṁ viracayati yayōścaparē rūpabhēdē ।
śambhōḥ sambhavanīyē padakamalasamasaṅgatastuṅgaśōbhē
maṅgalẏaṁ naḥ samagraṁ sakalasukhakarē nūpurē pūrayētam ॥ 17 ॥

aṅgē śr̥ṅgarayōnēḥ sapadi śalabhataṁ nētravahnau prayatē
śatrōruddhr̥tya tasmadisudhiyugamadhō nyastamagrē kimētat ।
śaṅkamitthaṁ natanamamaraparisadamantaraṅkūrayatta-
tsaṅghataṁ caru jaṅghayugamakhilapatēraṁhasaṁ saṁharēnnaḥ ॥ 18 ॥

janudvandvēna mīnadhvajanr̥varasamudrōpamanēna sakaṁ
rajantau rajarambhakarikarakanakastambhasambhavanīyau ।
ūrū gaurīkarambhōruhasarasasamamardananandabhajau
carū dūrīkriyastaṁ duritamupacitaṁ janmajanmantarē naḥ ॥ 19 ॥

amuktanargharatnaprakarakaraparisvaktakalyanakañcī-
damna baddēna dugdhadyutinicayamusa cīnapattambarēna ।
saṁvītē śailakanyasucaritaparipakayamanē nitambē
nityaṁ narnartu cittaṁ mama nikhilajagatsvaminaḥ sōmamaulēḥ ॥ 20 ॥

sandhyakalanurajyaddinakarasaruca kaladhautēna gadhaṁ
vyanaddhaḥ snigdhamugdhaḥ sarasamudarabandhēna vītōpamēna ।
uddīpraiḥ svaprakaśairupacitamahima manmatharērudarō
madhyō mithyarthasaddhyaṅmama diśatu sada saṅgatiṁ maṅgalanam ॥ 21 ॥

nabhīcakralavalannavanavasusamadōhadaśrīparīta-
dudgacchantī purastadudarapathamatikramya vaksaḥ prayanti ।
śyama kamagamarthaprakathanalipivadbhasatē ya nikamaṁ
sa ma sōmardhamaulēḥ sukhayatu satataṁ rōmavallīmatallī ॥ 22 ॥

See Also  1000 Names Of Sri Rudra – Sahasranamavali From Bhringiriti Samhita In English

aślēsēsvadrijayaḥ kathinakucatatīliptakaśmīrapaṅka-
vyasaṅgadudyadarkadyutibhirupacitaspardhamuddamahr̥dyam ।
daksaratērudūdhapratinavamanimalavalībhasamanaṁ
vaksō viksōbhitaghaṁ satatanatijusaṁ raksatadaksataṁ naḥ ॥ 23 ॥

vamaṅkē visphurantyaḥ karatalavilasaccaruraktōtpalayaḥ
kantaya vamavaksōruhabharaśikharōnmardanavyagramēkam ।
anyaṁstrīnapyudaranvaraparaśumr̥galaṅkr̥tanindumaulē-
rbahūnabaddhahēmaṅgadamanikatakanantaralōkayamaḥ ॥ 24 ॥

sambhrantayaḥ śivayaḥ pativilayabhiya sarvalōkōpatapa-
tsaṁvignasyapi visnōḥ sarabhasamubhayōrvaranaprēranabhyam ।
madhyē traiśaṅkavīyamanubhavati daśaṁ yatra halahalōsma
sō:’yaṁ sarvapadaṁ naḥ śamayatu nicayaṁ nīlakanthasya kanthaḥ ॥ 25 ॥

hr̥dyairadrīndrakanyamr̥dudaśanapadairmudritō vidrumaśrī-
ruddyōtantya nitantaṁ dhavaladhavalaya miśritō dantakantya ।
muktamanikyajalavyatikarasadr̥śa tējasa bhasamanaḥ
sadyōjatasya dadyadadharamanirasau sampadaṁ sañcayaṁ naḥ ॥ 26 ॥

karnalaṅkarananamaninikararucaṁ sañcayairañcitayaṁ
varnyayaṁ svarnapadmōdaraparivilasatkarnikasaṁnibhayam ।
paddhatyaṁ pranavayōḥ pranatajanahr̥dambhōjavasasya śambhō-
rnityaṁ naścittamētadviracayatu sukhēnasikaṁ nasikayam ॥ 27 ॥

atyantaṁ bhasamanē ruciratararucaṁ saṅgamatsanmanīna-
mudyaccandaśudhamaprasaranirasanaspastadr̥stapadanē ।
bhūyastaṁ bhūtayē naḥ karivarajayinaḥ karnapaśavalambē
bhaktalībhalasajjajjanimaranalipēḥ kundalē kundalē tē ॥ 28 ॥

yabhyaṁ kalavyavastha bhavati tanumataṁ yō mukhaṁ dēvatanaṁ
yēsamahuḥ svarūpaṁ jagati munivara dēvatanaṁ trayīṁ tam ।
rudranīvaktrapaṅkēruhasatataviharōtsukēndindirēbhya-
stēbhyastribhyaḥ pranamañjalimuparacayē trīksanasyēksanēbhyaḥ ॥ 29 ॥

vamaṁ vamaṅkagaya vadanasarasijē vyavaladvallabhaya
vyanamrēsvanyadanyatpunaralikabhavaṁ vītaniḥśēsarauksyam ।
bhūyō bhūyōpi mōdannipatadatidayaśītalaṁ cūtabanē
daksarērīksananaṁ trayamapaharatadaśu tapatrayaṁ naḥ ॥ 30 ॥

yasminnardhēndumugdhadyutinicayatiraskaranistandrakantau
kaśmīraksōdasaṅkalpatamiva ruciraṁ citrakaṁ bhati nētram ।
tasminnullīlacillīnatavaratarunīlasyaraṅgayamanē
kalarēḥ phaladēśē viharatu hr̥dayaṁ vītacintantaraṁ naḥ ॥ 31 ॥

svamingaṅgamivaṅgīkuru tava śirasau mamapītyarthayantīṁ
dhanyaṁ kanyaṁ kharamśōḥ śirasi vahati kiṁ nvēsa karunyaśalī ।
itthaṁ śaṅkaṁ jananaṁ janayadatighanaṁ kaiśikaṁ kalamēgha-
cchayaṁ bhūyadudaraṁ tripuravijayinaḥ śrēyasē bhūyasē naḥ ॥ 32 ॥

See Also  Bhagavadgita Words And Meanings In English

śr̥ṅgarakalpayōgyaiḥ śikharivarasutasatsakhīhastalūnaiḥ
sūnairabaddhamalavaliparivilasatsaurabhakr̥stabhr̥ṅgam ।
tuṅgaṁ manikyakantya parihasitasuravasaśailēndraśr̥ṅgaṁ
saṅghaṁ naḥ saṅkatanaṁ vighatayatu sada kaṅkatīkaṁ kirītam ॥ 33 ॥

vakrakaraḥ kalaṅkī jadatanurahamapyaṅghrisēvanubhava-
duttaṁsatvaṁ prayataḥ sulabhataraghr̥nasyandinaścandramaulēḥ ।
tatsēvantaṁ janaghaḥ śivamiti nijayavasthayaiva bruvanaṁ
vandē dēvasya śambhōrmukutasughatitaṁ mugdhapīyūsabhanum ॥ 34 ॥

kantya samphullamallīkusumadhavalaya vyapya viśvaṁ viraja-
nvr̥ttakarō vitanvanmuhurapi ca paraṁ nirvr̥tiṁ padabhajam ।
sanandaṁ nandidōsna manikatakavata vahyamanaḥ purarēḥ
śvētacchatrakhyaśītadyutirapaharatadapadastapada naḥ ॥ 35 ॥

divyakalpōjjvalanaṁ śivagirisutayōḥ parśvayōraśritanaṁ
rudranīsatsakhīnaṁ madataralakataksañcalairañcitanam ।
udvēlladbahuvallīvilasanasamayē camarandōlanīna-
mudbhūtaḥ kaṅkanalīvalayakalakalō varayēdapadō naḥ ॥ 36 ॥

svargaukaḥsundarīnaṁ sulalitavapusaṁ svamisēvaparanaṁ
valgadbhūsani vakrambujaparivigalanmugdhagītamr̥tani ।
nityaṁ nr̥ttanyupasē bhujavidhutipadanyasabhavavalōka-
pratyudyatprītimadyatpramathanatanatīdattasambhavanani ॥ 37 ॥

sthanapraptya svaranaṁ kimapi viśadataṁ vyañjayanmañjuvīna-
svanavacchinnatalakramamamr̥tamivasvadyamanaṁ śivabhyam ।
nanaragatihr̥dyaṁ navarasamadhurastōtrajatanuviddhaṁ
ganaṁ vīnamaharsēḥ kalamatilalitaṁ karnapūrayataṁ naḥ ॥ 38 ॥

cētō jatapramōdaṁ sapadi vidadhati praninaṁ vaninīnaṁ
panidvandvagrajagratsulalitaranitasvarnatalanukūla ।
svīyaravēna pathōdhararavapatuna nadayantī mayūrīṁ
mayūrī mandabhavaṁ manimurajabhava marjana marjayēnnaḥ ॥ 39 ॥

dēvēbhyō danavēbhyaḥ pitr̥muniparisatsiddhavidyadharēbhyaḥ
sadhyēbhyaścaranēbhyō manujapaśupatajjatikītadikēbhyaḥ ।
śrīkailasaprarūdhastr̥navitapimukhaścapi yē santi tēbhyaḥ
sarvēbhyō nirvicaraṁ natimuparacayē śarvapadaśrayēbhyaḥ ॥ 40 ॥

dhyayannitthaṁ prabhatē pratidivasamidaṁ stōtraratnaṁ pathēdyaḥ
kiṁ va brūmastadīyaṁ sucaritamathava kīrtayamaḥ samasat ।
sampajjataṁ samagraṁ sadasi bahumatiṁ sarvalōkapriyatvaṁ
samprapyayuḥśatantē padamayati parabrahmanō manmatharēḥ ॥ 41 ॥

– Chant Stotra in Other Languages –

Sri Shiva Padadi Kesantha Varnana Stotram in Sanskrit – English –  KannadaTeluguTamil