Sri Shiva Panchakshara Nakshatramala In English

॥ Siva Panchakshara Nakshatramala English Lyrics ॥

॥ śrī śiva pañcaksaranaksatramala stōtram ॥
śrīmadatmanē gunaikasindhavē namaḥ śivaya
dhamalēśadhūtakōkabandhavē namaḥ śivaya ।
namaśōsitanamadbhavandhavē namaḥ śivaya
pamarētarapradhanabandhavē namaḥ śivaya ॥ 1 ॥

kalabhītaviprabalapala tē namaḥ śivaya
śūlabhinnadustadaksaphala tē namaḥ śivaya ।
mūlakaranaya kalakala tē namaḥ śivaya
palayadhuna dayalavala tē namaḥ śivaya ॥ 2 ॥

istavastumukhyadanahētavē namaḥ śivaya
dustadaityavaṁśadhūmakētavē namaḥ śivaya ।
sr̥stiraksanaya dharmasētavē namaḥ śivaya
astamūrtayē vr̥sēndrakētavē namaḥ śivaya ॥ 3 ॥

apadadribhēdataṅkahasta tē namaḥ śivaya
papaharidivyasindhumasta tē namaḥ śivaya ।
papadarinē lasannamastatē namaḥ śivaya
śapadōsakhandanapraśasta tē namaḥ śivaya ॥ 4 ॥

vyōmakēśa divyabhavyarūpa tē namaḥ śivaya
hēmamēdinīdharēndracapa tē namaḥ śivaya ।
namamatradagdhasarvapapa tē namaḥ śivaya
kamanaikatanahr̥ddurapa tē namaḥ śivaya ॥ 5 ॥

brahmamastakavalīnibaddha tē namaḥ śivaya
jihmagēndrakundalaprasiddha tē namaḥ śivaya ।
brahmanē pranītavēdapaddhatē namaḥ śivaya
jihmakaladēhadattapaddhatē namaḥ śivaya ॥ 6 ॥

kamanaśanaya śuddhakarmanē namaḥ śivaya
samaganajayamanaśarmanē namaḥ śivaya ।
hēmakanticakacakyavarmanē namaḥ śivaya
samajasuraṅgalabdhacarmanē namaḥ śivaya ॥ 7 ॥

janmamr̥tyughōraduḥkhaharinē namaḥ śivaya
cinmayaikarūpadēhadharinē namaḥ śivaya ।
manmanōrathavapūrtikarinē namaḥ śivaya
sanmanōgataya kamavairinē namaḥ śivaya ॥ 8 ॥

See Also  Vinaayaka Vighna Vinaashaka In English

yaksarajabandhavē dayalavē namaḥ śivaya
daksapaniśōbhikañcanalavē namaḥ śivaya ।
paksirajavahahr̥cchayalavē namaḥ śivaya
aksiphala vēdapūtatalavē namaḥ śivaya ॥ 9 ॥

daksahastanisthajatavēdasē namaḥ śivaya
aksaratmanē namadbidaujasē namaḥ śivaya ।
dīksitaprakaśitatmatējasē namaḥ śivaya
uksarajavaha tē sataṁ gatē namaḥ śivaya ॥ 10 ॥

rajatacalēndrasanuvasinē namaḥ śivaya
rajamananityamandahasinē namaḥ śivaya ।
rajakōrakavataṁsabhasinē namaḥ śivaya
rajarajamitrataprakaśinē namaḥ śivaya ॥ 11 ॥

dīnamanavalikamadhēnavē namaḥ śivaya
sūnabanadahakr̥tkr̥śanavē namaḥ śivaya ।
svanuragabhaktaratnasanavē namaḥ śivaya
danavandhakaracandabhanavē namaḥ śivaya ॥ 12 ॥

sarvamaṅgalakucagraśayinē namaḥ śivaya
sarvadēvataganatiśayinē namaḥ śivaya ।
pūrvadēvanaśasaṁvidhayinē namaḥ śivaya
sarvamanmanōjabhaṅgadayinē namaḥ śivaya ॥ 13 ॥

stōkabhaktitō:’pi bhaktapōsinē namaḥ śivaya
makarandasaravarsibhasinē namaḥ śivaya ।
ēkabilvadanatō:’pi tōsinē namaḥ śivaya
naikajanmapapajalaśōsinē namaḥ śivaya ॥ 14 ॥

sarvajīvaraksanaikaśīlinē namaḥ śivaya
parvatīpriyaya bhaktapalinē namaḥ śivaya ।
durvidagdhadaityasainyadarinē namaḥ śivaya
śarvarīśadharinē kapalinē namaḥ śivaya ॥ 15 ॥

pahi mamumamanōjña dēha tē namaḥ śivaya
dēhi mē varaṁ sitadrigēha tē namaḥ śivaya ।
mōhitarsikaminīsamūha tē namaḥ śivaya
svēhitaprasanna kamadōha tē namaḥ śivaya ॥ 16 ॥

maṅgalapradaya gōturaṅga tē namaḥ śivaya
gaṅgaya taraṅgitōttamaṅga tē namaḥ śivaya ।
saṅgarapravr̥ttavairibhaṅga tē namaḥ śivaya
aṅgajarayē karēkuraṅga tē namaḥ śivaya ॥ 17 ॥

See Also  Panchamruta Snanam In Malayalam

īhitaksanapradanahētavē namaḥ śivaya
ahitagnipalakōksakētavē namaḥ śivaya ।
dēhakantidhūtaraupyadhatavē namaḥ śivaya
gēhaduḥkhapuñjadhūmakētavē namaḥ śivaya ॥ 18 ॥

tryaksa dīnasatkr̥pakataksa tē namaḥ śivaya
daksasaptatantunaśadaksa tē namaḥ śivaya ।
r̥ksarajabhanupavakaksa tē namaḥ śivaya
raksa maṁ prapannamatraraksa tē namaḥ śivaya ॥ 19 ॥

nyaṅkupanayē śivaṅkaraya tē namaḥ śivaya
saṅkatabdhitīrnakiṅkaraya tē namaḥ śivaya ।
paṅkabhīsitabhayaṅkaraya tē namaḥ śivaya
paṅkajasanaya śaṅkaraya tē namaḥ śivaya ॥ 20 ॥

karmapaśanaśa nīlakantha tē namaḥ śivaya
śarmadaya naryabhasmakantha tē namaḥ śivaya ।
nirmamarsisēvitōpakantha tē namaḥ śivaya
kurmahē natīrnamadvikuntha tē namaḥ śivaya ॥ 21 ॥

vistapadhipaya namravisnavē namaḥ śivaya
śistaviprahr̥dguhacarisnavē namaḥ śivaya ।
istavastunityatustajisnavē namaḥ śivaya
kastanaśanaya lōkajisnavē namaḥ śivaya ॥ 22 ॥

apramēyadivyasuprabhava tē namaḥ śivaya
satprapannaraksanasvabhava tē namaḥ śivaya ।
svaprakaśa nistulanubhava tē namaḥ śivaya
vipradimbhadarśitardrabhava tē namaḥ śivaya ॥ 23 ॥

sēvakaya mē mr̥da prasīda tē namaḥ śivaya
bhavalabhya tavakaprasada tē namaḥ śivaya ।
pavakaksa dēvapūjyapada tē namaḥ śivaya
tavakaṅghribhaktadattamōda tē namaḥ śivaya ॥ 24 ॥

bhuktimuktidivyabhōgadayinē namaḥ śivaya
śaktikalpitaprapañcabhaginē namaḥ śivaya ।
bhaktasaṅkatapaharayōginē namaḥ śivaya
yuktasanmanaḥ sarōjayōginē namaḥ śivaya ॥ 25 ॥

See Also  Shiva Bhujanga Prayatha Stotram In Tamil

antakantakaya papaharinē namaḥ śivaya
śantamayadanticarmadharinē namaḥ śivaya ।
santataśritavyathavidarinē namaḥ śivaya
jantujatanityasaukhyakarinē namaḥ śivaya ॥ 26 ॥

śūlinē namō namaḥ kapalinē namaḥ śivaya
palinē viriñci tundamalinē namaḥ śivaya ।
līlinē viśēsarundamalinē namaḥ śivaya
śīlinē namaḥ prapunyaśalinē namaḥ śivaya ॥ 27 ॥

śivapañcaksaramudraṁ catuspadōllasapadyamani ghatitam ।
naksatramalikamiha dadhadupakanthaṁ narō bhavētsōmaḥ ॥ 28 ॥

– Chant Stotra in Other Languages –

Sri Shiva Panchakshara Nakshatramala in Sanskrit – English –  KannadaTelugu