Shiva Stuti In English

॥ Shivastuti English Lyrics ॥

कैलासराणा शिवचंद्रमौळी –
फणींद्र माथां मुकुटीं झळाळी ।
कारुण्यसिंधू भवदुःखहारी –
तुजवीण शंभो मज कोण तारी ॥ 1 ॥

रवींदु दावानल पूर्ण भाळीं –
स्वतेज नेत्रीं तिमिरौघ जाळी ।
ब्रह्मांडधीशा मदनांतकारी –
तुजवीण शंभो मज कोण तारी ॥ 2 ॥

जटा विभूती उटि चंदनाची –
कपालमाला प्रित गौतमीची ।
पंचानना विश्वनिवांतकारी –
तुजवीण शंभो मज कोण तारी ॥ 3 ॥

वैराग्ययोगी शिव शूलपाणी –
सदा समाधी निजबोधवाणी ।
उमानिवासा त्रिपुरांतकारी –
तुजवीण शंभो मज कोण तारी ॥ 4 ॥

udaara meruu pati shailajechaa –
श्रीविश्वनाथ म्हणती सुरांचा ।
दयानिधी जो गजचर्मधारी –
तुजवीण शंभो मज कोण तारी ॥ 5 ॥

ब्रह्मादि वंदी अमरादिनाथ –
भुजंगमाला धरि सोमकांत ।
गंगा शिरीं दोष महाविदारी –
तुजवीण शंभो मज कोण तारी ॥ 6 ॥

कर्पूरगौरीं गिरिजा विराजे –
हळाहळे कंठ निळाचि साजे ।
दारिद्र्यदुःखें स्मरणें निवारी –
तुजवीण शंभो मज कोण तारी ॥ 7 ॥

स्मशानक्रीडा करितां सुखावे –
to devachuuDaamaNi koNa aahe ।
उदासमूर्तीं जटाभस्मधारी –
तुजवीण शंभो मज कोण तारी ॥ 8 ॥

भूतादिनाथ अरि{}अंतकाचा –
to svaami maajhaa dhvaja shaaMbhavaachaa ।
raajaa mahesha bahubaahudhaarii –
तुजवीण शंभो मज कोण तारी ॥ 9 ॥

See Also  Sri Rudra Trishati In Bengali

नंदी हराचा हर नंदिकेश –
श्री विश्वनाथ म्हणती सुरेश ।
सदाशिव व्यापक तापहारी –
तुजवीण शंभो मज कोण तारी ॥ 10 ॥

भयानक भीम विक्राळ नग्न –
लीलाविनोदें करि काम भग्न ।
to rudra vishvaMbhara daksha maarii –
तुजवीण शंभो मज कोण तारी ॥ 11 ॥

इच्छा हराची जग हें विशाळ –
पाळी रचीतो करि ब्रह्मगोळ ।
उमापती भैरव विघ्नहारी –
तुजवीण शंभो मज कोण तारी ॥ 12 ॥

भागीरथीतीर सदा पवित्र –
जेथें असे तारक ब्रह्ममंत्र ।
विश्वेश विश्वंभर त्रिनेत्रधारी –
तुजवीण शंभो मज कोण तारी ॥ 13 ॥

प्रयाग वेणी सकळा हराच्या –
पादारविंदीं वहाती हरीच्या ।
मंदाकिनी मंगल मोक्षकारी –
तुजवीण शंभो मज कोण तारी ॥ 14 ॥

kiirtii haraachii stuti bolavenaa –
कैवल्यदाता मनुजां कळेना ।
एकाग्रनाथ विष अंगिकारी –
तुजवीण शंभो मज कोण तारी ॥ 15 ॥

सर्वांतरीं व्यापक जो नियंता –
to praaNali.ngaajavaLii maha.ntaa ।
अंकीं उमा ते गिरिरूपधारी –
तुजवीण शंभो मज कोण तारी ॥ 16 ॥

sadaa tapasvii ase kaamadhenuu –
सदा सतेज शशि कोटिभानू ।
gauriipatii jo sadaa bhasmadhaarii –
तुजवीण शंभो मज कोण तारी ॥ 17 ॥

See Also  Sri Shiva Shankara Stotram In Tamil

कर्पूरगौर स्मरल्या विसांवा –
चिंता हरी जो भजकां सदैवा ।
अंतीं स्वहीत सुचना विचारी –
तुजवीण शंभो मज कोण तारी ॥ 18 ॥

विराम काळीं विकळ शरीर –
उदास चित्तीं न धरीच धीर ।
चिंतामणी चिंतनें चित्तहारी –
तुजवीण शंभो मज कोण तारी ॥ 19 ॥

सुखावसाने सकळें सुखाचीं –
दुःखावसाने टळती जगाचीं ।
देहावसानें धरणी थरारी –
तुजवीण शंभो मज कोण तारी ॥ 20 ॥

अनुहातशब्द गगनीं न माय –
त्याचेनि नादें भव शून्य होय ।
कथा निजांगें करुणा कुमारी –
तुजवीण शंभो मज कोण तारी ॥ 21 ॥

शांति स्वलीला वदनीं विलासे –
ब्रह्मांडगोळीं असुनी न दीसे ।
bhillii bhavaanii shiva brahmachaarii –
तुजवीण शंभो मज कोण तारी ॥ 22 ॥

पीतांबरें मंडित नाभि ज्याची –
शोभा जडीत वरि किंकिणीची ।
श्रीदेवदत्त दुरितांतकारी –
तुजवीण शंभो मज कोण तारी ॥ 23 ॥

जिवाशिवांची जडली समाधी –
विटला प्रपंच तुटली उपाधी ।
शुद्धस्वरें गर्जति वेद चारी –
तुजवीण शंभो मज कोण तारी ॥ 24 ॥

See Also  108 Names Of Arunachaleshwara In Odia

निधानकुंभ भरला अभंग –
पहा निजांगें शिव ज्योतिलिंग ।
गंभीर धीर सुरचक्रधारी –
तुजवीण शंभो मज कोण तारी ॥ 25 ॥

मंदार बिल्वें बकुलें सुवासी –
माला पवित्र वहा शंकरासी ।
काशीपुरीं भैरव विश्व तारी –
तुजवीण शंभो मज कोण तारी ॥ 26 ॥

जा{}I जु{}I चंपक पुष्पजाती –
शोभे गळां मालतिमाळ हातीं ।
प्रतापसूर्य शरचापधारी –
तुजवीण शंभो मज कोण तारी ॥ 27 ॥

अलक्ष्यमुद्रा श्रवणीं प्रकाशे –
संपूर्ण शोभा वदनीं विकासे ।
ने{}I सुपंथें भवपैलतीरीं –
तुजवीण शंभो मज कोण तारी ॥ 28 ॥

नागेशनामा सकळां जिव्हाळा –
मना जपें रे शिवमंत्रमाळा ।
पंचाक्षरी ध्यान गुहाविहारी –
तुजवीण शंभो मज कोण तारी ॥ 29 ॥

एकांति ये रे गुरुराज स्वामी –
चैतन्यरूपीं शिव सौख्यनामीं ।
शिणलों दयाळा बहुसाल भारी –
तुजवीण शंभो मज कोण तारी ॥ 30 ॥

शास्त्राभ्यास नको श्रुती पढुं नको तीर्थांसि जा{}ऊं नको ।
योगाभ्यास नको व्रतें मख नको तीव्रें तपें तीं नको ॥

काळाचें भय मानसीं धरुं नको दुष्टांस शंकूं नको ।
ज्याचीया स्मरणें पतीत तरती तो शंभु सोडूं नको ॥