Sri Shiva Stuti (Narayanacharya Kritam) In English

॥ Lord Shiva Stuti (Narayanacharya Kritam) English Lyrics ॥

॥ śrī śiva stutiḥ ॥
sphutaṁ sphatikasaprabhaṁ sphutitaharakaśrījataṁ
śaśaṅkadalaśēkharaṁ kapilaphullanētratrayam ।
taraksuvarakr̥ttimadbhujagabhūsanaṁ bhūtima-
tkada nu śitikantha tē vapuravēksatē vīksanam ॥ 1 ॥

trilōcana vilōcanē lasati tē lalamayitē
smarō niyamaghasmarō niyaminamabhūdbhasmasat ।
svabhaktilataya vaśīkr̥tapatī satīyaṁ satī
svabhaktavaśatō bhavanapi vaśī prasīda prabhō ॥ 2 ॥

mahēśa mahitō:’si tatpurusa pūrusagryō bhava-
naghōraripughōra tē:’navama vamadēvañjaliḥ ।
namassapadi jata tē tvamiti pañcarūpōcita-
prapañcacayapañcavr̥nmama manastamastadaya ॥ 3 ॥

rasaghanarasanalanilaviyadvivasvadvidhu-
prayastr̥su nivistamityaja bhajami mūrtyastakam ।
praśantamuta bhīsanaṁ bhuvanamōhanaṁ cētyahō
vapūṁsi gunabhūsitēhamahamatmanō:’haṁ bhidē ॥ 4 ॥

vimuktiparamadhvanaṁ tava sadadhvanamaspadaṁ
padaṁ nigamavēdinō jagati vamadēvadayaḥ ।
kathañcidupaśiksita bhagavataiva saṁvidratē
vayaṁ tu viralantaraḥ kathamumēśa tanmanmahē ॥ 5 ॥

kathōritakutharaya lalitaśūlaya vahaya
ranaddamaruna sphuraddharinaya sakhatvaṅgaya ।
calabhiracalabhirapyaganitabhirunmr̥tyata-
ścaturdaśa jaganti tē jayajayētyayurvismayam ॥ 6 ॥

pura tripurarandhanaṁ vividhadaityavidhvaṁsanaṁ
parakramaparampara api para na tē vismayaḥ ।
amarsibalaharsitaksubhitavr̥ttanētrōjjvala-
jjvalajjvalanahēlaya śalabhitaṁ hi lōkatrayam ॥ 7 ॥

sahasranayanō guhassahasahasraraśmirvidhuḥ
br̥haspatirutappatissasurasiddhavidyadharaḥ ।
bhavatpadaparayanaśśriyamimaṁ yayuḥ prarthitaṁ
bhavan suratarurbhr̥śaṁ śiva śivaṁ śivavallabham ॥ 8 ॥

tava priyatamadatipriyatamaṁ sadaivantaraṁ
payasyupahitaṁ ghr̥taṁ svayamiva śriyō vallabham ।
vibuddhya laghubuddhayassvaparapaksalaksyayitaṁ
pathanti hi luthanti tē śathahr̥daśśuca śunthitaḥ ॥ 9 ॥

See Also  Janma Saagarottaarana Stotram In Marathi

nivasanilayacita tava śirastatirmalika
kapalamapi tē karē tvamaśivō:’syanantardhiyam ।
tathapi bhavataḥ padaṁ śivaśivētyadō jalpata-
makiñcana na kiñcana vr̥jinamasti bhasmī bhavēt ॥ 10 ॥

tvamēva kila kamadhuksakalakamamapūrayan
sada trinayanō bhavanvahasi catrinētrōdbhavam ।
visaṁ visadharandadhatpibasi tēna canandava-
nniruddhacaritōcita jagadadhīśa tē bhiksuta ॥ 11 ॥

namaḥ śivaśiva śivaśiva śivartha kr̥ntaśivaṁ
namō harahara harahara harantarīṁ mē dr̥śam ।
namō bhavabhava bhavaprabhavabhūtayē mē bhava-
nnamō mr̥da namō namō nama umēśa tubhyaṁ namaḥ ॥ 12 ॥

sataṁ śravanapaddhatiṁ saratu sannatōktētyasau
śivasya karunaṅkuratpratikr̥tatmada sōcita ।
iti prathitamanasō vyathita nama narayanaḥ
śivastutimimaṁ śivaṁ likucisūrisūnussudhīḥ ॥ 13 ॥

iti śrīlikucisūrisūnu narayanacaryaviracita śrī śivastutiḥ ।

– Chant Stotra in Other Languages –

Sri Shiva Stuti (Narayanacharya Kritam) in Sanskrit – English –  KannadaTeluguTamil