Sri Siddhi Lakshmi Stotram In English

॥ Sri Siddhi Lakshmi Stotram English Lyrics ॥

॥ śrī siddhilaksmī stōtram ॥
ōṁ asya śrīsiddhilaksmīstōtrasya hiranyagarbha r̥siḥ anustup chandaḥ siddhilaksmīrdēvata mama samasta duḥkhaklēśapīdadaridryavinaśarthaṁ sarvalaksmīprasannakaranarthaṁ mahakalī mahalaksmī mahasarasvatī dēvataprītyarthaṁ ca siddhilaksmīstōtrajapē viniyōgaḥ ।

karanyasaḥ ।
ōṁ siddhilaksmī aṅgusthabhyaṁ namaḥ ।
ōṁ hrīṁ visnuhr̥dayē tarjanībhyaṁ namaḥ ।
ōṁ klīṁ amr̥tanandē madhyamabhyaṁ namaḥ ।
ōṁ śrīṁ daityamalinī anamikabhyaṁ namaḥ ।
ōṁ taṁ tējaḥprakaśinī kanisthikabhyaṁ namaḥ ।
ōṁ hrīṁ klīṁ śrīṁ brahmī vaisnavī mahēśvarī karatalakarapr̥sthabhyaṁ namaḥ ।

hr̥dayadinyasaḥ ।
ōṁ siddhilaksmī hr̥dayaya namaḥ ।
ōṁ hrīṁ vaisnavī śirasē svaha ।
ōṁ klīṁ amr̥tanandē śikhayai vasat ।
ōṁ śrīṁ daityamalinī kavacaya hum ।
ōṁ taṁ tējaḥprakaśinī nētradvayaya vausat ।
ōṁ hrīṁ klīṁ śrīṁ brahmīṁ vaisnavīṁ astraya phat ।
bhūrbhuvassuvarōmiti digbandhaḥ ।

dhyanam ।
brahmīṁ ca vaisnavīṁ bhadraṁ sadbhujaṁ ca caturmukham
trinētraṁ ca triśūlaṁ ca padmacakragadadharam ।
pītambaradharaṁ dēvīṁ nanalaṅkarabhūsitam
tējaḥpuñjadharaṁ śrēsthaṁ dhyayēdbalakumarikam ॥

stōtram ।
ōṅkaralaksmīrūpēna visnōrhr̥dayamavyayam ।
visnumanandamadhyasthaṁ hrīṅkarabījarūpinī ॥ 1 ॥

ōṁ klīṁ amr̥tanandabhadrē sadya anandadayinī ।
ōṁ śrīṁ daityabhaksaradaṁ śaktimalinī śatrumardinī ॥ 2 ॥

See Also  Varuna Krita Shiva Stotram In English

tējaḥprakaśinī dēvī varada śubhakarinī ।
brahmī ca vaisnavī bhadra kalika raktaśambhavī ॥ 3 ॥

akarabrahmarūpēna ōṅkaraṁ visnumavyayam ।
siddhilaksmi paralaksmi laksyalaksmi namō:’stu tē ॥ 4 ॥

sūryakōtipratīkaśaṁ candrakōtisamaprabham ।
tanmadhyē nikarē sūksmaṁ brahmarūpavyavasthitam ॥ 5 ॥

ōṅkaraparamanandaṁ kriyatē sukhasampada ।
sarvamaṅgalamaṅgalyē śivē sarvarthasadhikē ॥ 6 ॥

prathamē tryambaka gaurī dvitīyē vaisnavī tatha ।
tr̥tīyē kamala prōkta caturthē surasundarī ॥ 7 ॥

pañcamē visnupatnī ca sasthē ca vaisnavī tatha ।
saptamē ca vararōha astamē varadayinī ॥ 8 ॥

navamē khadgatriśūla daśamē dēvadēvata ।
ēkadaśē siddhilaksmīrdvadaśē lalitatmika ॥ 9 ॥

ētat stōtram pathantastvaṁ stuvanti bhuvi manavaḥ ।
sarvōpadravamuktastē natra karya vicarana ॥ 10 ॥

ēkamasaṁ dvimasaṁ va trimasaṁ ca caturthakam ।
pañcamasaṁ ca sanmasaṁ trikalaṁ yaḥ pathēnnaraḥ ॥ 11 ॥

brahmanaḥ klēśatō duḥkhadaridra bhayapīditaḥ ।
janmantarasahasrēsu mucyantē sarvaklēśataḥ ॥ 12 ॥

alaksmīrlabhatē laksmīmaputraḥ putramuttamam ।
dhanyaṁ yaśasyamayusyaṁ vahnicaurabhayēsu ca ॥ 13 ॥

śakinībhūtavētalasarvavyadhinipatakē ।
rajadvarē mahaghōrē saṅgramē ripusaṅkatē ॥ 14 ॥

sabhasthanē śmaśanē ca karagēharibandhanē ।
aśēsabhayasampraptau siddhilaksmīṁ japēnnaraḥ ॥ 15 ॥

See Also  108 Names Of Matangi Devi In English

īśvarēna kr̥taṁ stōtram praninaṁ hitakaranam ।
stuvanti brahmana nityaṁ daridryaṁ na ca vardhatē ॥ 16 ॥

ya śrīḥ padmavanē kadambaśikharē rajagr̥hē kuñjarē
śvētē caśvayutē vr̥sē ca yugalē yajñē ca yūpasthitē ।
śaṅkhē dēvakulē narēndrabhavanē gaṅgatatē gōkulē
sa śrīstisthatu sarvada mama gr̥hē bhūyatsada niścala ॥

iti śrībrahmandapuranē īśvaravisnusaṁvadē daridryanaśanaṁ siddhilaksmī stōtram sampūrnam ॥

– Chant Stotra in Other Languages –

Laxmi Stotram » Sri Siddhi Lakshmi Stotram Lyrics in Sanskrit » Kannada » Telugu » Tamil