Sri Siva Sahasranama Stotram – Poorva Peetika In English

॥ Sri Siva Sahasranama Stotram – Poorva Peetika English Lyrics ॥

॥ śrī śiva sahasranama stōtram – pūrvapīthika ॥
śuklambaradharaṁ visnuṁ śaśivarnaṁ caturbhujaṁ ।
prasannavadanaṁ dhyayēt sarvavighnōpaśantayē ॥

pūrvapīthika ॥

vasudēva uvaca ।
tataḥ sa prayatō bhūtva mama tata yudhisthira ।
prañjaliḥ praha viprarsirnamasaṅgrahamaditaḥ ॥ 1 ॥

upamanyuruvaca ।
brahmaprōktaiḥ r̥siprōktairvēdavēdaṅgasambhavaiḥ ।
sarvalōkēsu vikhyataṁ stutyaṁ stōsyami namabhiḥ ॥ 2 ॥

mahadbhirvihitaiḥ satyaiḥ siddhaiḥ sarvarthasadhakaiḥ ।
r̥sina tandina bhaktya kr̥tairvēdakr̥tatmana ॥ 3 ॥

yathōktaiḥ sadhubhiḥ khyatairmunibhistattvadarśibhiḥ ।
pravaraṁ prathamaṁ svargyaṁ sarvabhūtahitaṁ śubham ॥ 4 ॥

śrutaiḥ sarvatra jagati brahmalōkavataritaiḥ ।
satyaistatparamaṁ brahma brahmaprōktaṁ sanatanam ॥ 5 ॥

vaksyē yadukulaśrēstha śr̥nusvavahitō mama ।
varayainaṁ bhavaṁ dēvaṁ bhaktastvaṁ paramēśvaram ॥ 6 ॥

tēna tē śravayisyami yattadbrahma sanatanaṁ ।
na śakyaṁ vistaratkr̥tsnaṁ vaktuṁ sarvasya kēnacit ॥ 7 ॥

yuktēnapi vibhūtīnamapi varsaśatairapi ।
yasyadimadhyamantaṁ ca surairapi na gamyatē ॥ 8 ॥

kastasya śaknuyadvaktuṁ gunan kartsnyēna madhava ।
kiṁ tu dēvasya mahataḥ saṅksiptarthapadaksaram ॥ 9 ॥

śaktitaścaritaṁ vaksyē prasadat tasya dhīmataḥ ।
aprapya tu tatō:’nujñaṁ na śakyaḥ stōtumīśvaraḥ ॥ 10 ॥

See Also  Mahadeva Ashtakam In English

yada tēnabhyanujñataḥ stutō vai sa tada maya ।
anadinidhanasyahaṁ jagadyōnērmahatmanaḥ ॥ 11 ॥

namnaṁ kiñcitsamuddēśyaṁ vaksyamyavyaktayōninaḥ ।
varadasya varēnyasya viśvarūpasya dhīmataḥ ॥ 12 ॥

śr̥nu namnaṁ cayaṁ kr̥sna yaduktaṁ padmayōnina ।
daśanamasahasrani yanyaha prapitamahaḥ ॥ 13 ॥

tani nirmathya manasa dadhnō ghr̥tamivōddhr̥taṁ ।
girēḥ saraṁ yatha hēma puspasaraṁ yatha madhu ॥ 14 ॥

ghr̥tatsaraṁ yatha mandastathaitatsaramuddhr̥taṁ ।
sarvapapapahamidaṁ caturvēdasamanvitam ॥ 15 ॥

prayatnēnadhigantavyaṁ dharyaṁ ca prayatatmana ।
maṅgalyaṁ paustikaṁ caiva raksōghnaṁ pavanaṁ mahat ॥ 16 ॥

idaṁ bhaktaya datavyaṁ śraddhaya nastikaya ca ।
naśraddhadhana rūpaya nastikaya hitatmanē ॥ 17 ॥

yaścabhyasūyatēdēvaṁ karanatmanamīśvaraṁ ।
sa kr̥sna narakaṁ yati saḥ pūrvaiḥ sahatmajaiḥ ॥ 18 ॥

idaṁ dhyanam idaṁ yōgaṁ idaṁ dhyēyamanuttamaṁ ।
idaṁ japyamidaṁ jñanaṁ rahasyamidamuttamam ॥ 19 ॥

yaṁ jñatva hyantakalēpi gacchēta paramaṁ gatiṁ ।
pavitraṁ maṅgalaṁ mēthyaṁ kalyanamidamuttamam ॥ 20 ॥

idaṁ brahma pura kr̥tva sarvalōkapitamahaḥ ।
sarva stavanaṁ rajatvē divyanaṁ samakalpayat ॥ 21 ॥

tada prabhr̥ti caivayaṁ īśvarasya mahatmanaḥ ।
stavaraja iti khyatō jagatyamarapūjitaḥ ॥ 22 ॥

See Also  Rishya Ashtottara Shatanama In English

brahmalōkadayaṁ svargyē stavarajōvataritaḥ ।
yatastandiḥ puraprapa tēna tandi kr̥tō bhavat ॥ 23 ॥

svargaccaivatra bhūlōkaṁ tandina hyavataritaḥ ।
sarvamaṅgala maṅgalyaṁ sarvapapa pranaśanam ॥ 24 ॥

nigadhisyē mahabahō stavanamuttamaṁ stavaṁ ।
brahmanamapi yadbrahma paranamapi yatparam ॥ 25 ॥

tējasamapi yattējastapasamapi yattapaḥ ।
śantanamapi yaḥ śantō dyutīnamapi yadyutiḥ ॥ 26 ॥

dantanamapi yō dantō dhīmatamapi ya ca dhīḥ ।
dēvanamapi yō dēva r̥sīnamapi yastr̥siḥ ॥ 27 ॥

yajñanamapi yō yajñaśśivanamapi yaḥ śivaḥ ।
rudranamapi yō rudraḥ prabhaḥ prabhavatamapi ॥ 28 ॥

yōginamapi yō yōgī karananaṁ ca karanaṁ ।
yatō lōkassambhavanti na bhavanti yataḥ punaḥ ॥ 29 ॥

sarvabhūtatmabhūtasya harasyamitatējasaḥ ।
astōttarasahasraṁ tu namnaṁ śarvasya mē śr̥nu ॥ 30 ॥

yacchrutva manujavyaghra sarvan kamanavapsyasi ॥ 31 ॥

– Chant Stotra in Other Languages –

Sri Siva Sahasranama Stotram – Poorva Peetika in Sanskrit – English –  KannadaTeluguTamil