Sri Svapnavilasamritashtakam In Sanskrit

॥ Sri Svapnavilasamritashtakam Sanskrit Lyrics ॥

श्रीस्वप्नविलासामृताष्टकम्
प्रिये ! स्वप्ने दृष्टा सरिदिनसुतेवात्र पुलिनं
यथा वृन्दारण्ये नटनपटवस्तत्र बहवः ।
मृदङ्गाद्यं वाद्यं विविधमिह कश्चिद्द्विजमणिः
स विद्युद्गौराङ्गः क्षिपति जगतीं प्रेमजलधौ ॥ १ ॥

कदाचित्कृष्णेति प्रलपति रुदन् कर्हिचिदसौ
क्व राधे हा हेति श्वसिति पतति प्रोञ्झति धृतिम् ।
नटत्युल्लासेन क्वचिदपि गणैः स्वैः प्रणयिभि-
स्तृणादिब्रह्मान्तं जगदतितरां रोदयति सः ॥ २ ॥

ततो बुद्धिर्भ्रान्ता मम समजनि प्रेक्ष्य किमहो
भवेत्सोऽयं कान्तः किमयमहमेवास्मि न परः ।
अहं चेत्क्व प्रेयान्मम स किल चेत्क्वाहमिति मे
भ्रमो भूयो भूयानभवदथ निद्रां गतवती ॥ ३ ॥

प्रिये ! दृष्ट्वा तास्ताः कुतुकिनि मया दर्शितचरी
रमेशाद्या मूर्तीर्न खलु भवती विस्मयमगात् ।
कथं विप्रो विस्मापयितुमशकत्त्वां तव कथं
तथा भ्रान्तिं धत्ते स हि भवति को हन्त किमिदम् ॥ ४ ॥

इति प्रोच्य प्रेष्ठां क्षणमथ परामृष्य रमणो
हसन्नाकूतज्ञं व्यनुददथ तं कौस्तुभमणिम् ।
तथा दीप्तं तेने सपदि स यथा दृष्टमिव त-
द्विलासानां लक्ष्मं स्थिरचरगणैः सर्वमभवत् ॥ ५ ॥

विभाव्याथ प्रोचे प्रियतम मया ज्ञातमखिलं
तवाकूतं यत्त्वं स्मितमतनुथास्तत्त्वमसि सः ।
स्फुटं यन् नावदीर्यदभिमतिरत्राप्यहमिति
स्फुरन्ती मे तस्मादहमपि स एवेत्यनुमिमे ॥ ६ ॥

See Also  Katyayani Ashtakam In Kannada

यदप्यस्माकीनं रतिपदमिदं कौस्तुभमणिं
प्रदीप्यात्रैवादीदृशदखिलजीवानपि भवान् ।
स्वशक्त्याविर्भूय स्वमखिलविलासं प्रतिजनं
निगद्य प्रेमाब्धौ पुनरपि तदाधास्यसि जगत् ॥ ७ ॥

यदुक्तं गर्गेण व्रजपतिसमक्षं श्रुतिविदा
भवेत्पीतो वर्णः क्वचिदपि तवैतन् न हि मृषा ।
अतः स्वप्नः सत्यो मम च न तदा भ्रान्तिरभवत्
त्वमेवासौ साक्षादिह यदनुभूतोऽसि तदृतम् ॥ ८ ॥

पिबेद्यस्य स्वप्नामृतमिदमहो चित्तमधुपः
स सन्देहस्वप्नात्त्वरितमिह जागर्ति सुमतिः ।
अवाप्तश्चैतन्यं प्रणयजलधौ खेलति यतो
भृशं धत्ते तस्मिन्नतुलकरुणां कुञ्जनृपतिः ॥ ९ ॥

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीस्वप्नविलासामृताष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Svapnavilasamritashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil