Sri Vittala Kavacham In English

॥ Sri Vittala Kavacham English Lyrics ॥

॥ śrī viththala kavacam ॥

ōṁ asya śrī viththalakavacastōtra mahamantrasya śrī purandara r̥siḥ śrī guruḥ paramatma śrīviththalō dēvata anustup chandaḥ śrī pundarīka varada iti bījaṁ rukminī ramapatiriti śaktiḥ panduraṅgēśa iti kīlakaṁ śrī viththala prītyarthē śrī viththalakavacastōtra japē viniyōgaḥ ।

atha nyasaḥ ।
ōṁ pundarīkavarada iti aṅgusthabhyaṁ namaḥ ।
ōṁ śrīviththalapanduraṅgēśa iti tarjanībhyaṁ namaḥ ।
ōṁ candrabhagasarōvasa iti madhyamabhyaṁ namaḥ ।
ōṁ vrajaśaktidandadhara iti anamikabhyaṁ namaḥ ।
ōṁ kalavamśarahakranta iti kanisthikabhyaṁ namaḥ ।
ōṁ ēnōntakr̥nnamadhyēya iti karatalakara pr̥sthabhyaṁ namaḥ ।
ēvaṁ hr̥dayadi sadaṅganyasaḥ ।

dhyanam ।
śrīguruṁ viththalanandaṁ paratparajagatprabhum ।
trailōkyavyapakaṁ dēvaṁ śuddhamatyantanirmalam ॥ 1 ॥

sūta uvaca ।
śirō mē viththalaḥ patu kapōlau mudgarapriyaḥ ।
nētrayōrvisnurūpī ca vaikunthō ghranamēva ca ॥ 1 ॥

mukhaṁ patu munissēvyō dantapaṅktiṁ surēśvaraḥ ।
vidyadhīśastu mē jihvaṁ kanthaṁ viśvēśavanditaḥ ॥ 2 ॥

vyapakō hr̥dayaṁ patu skandhau patu sukhapradaḥ ।
bhujau mē nr̥hariḥ patu karau ca suranayakaḥ ॥ 3 ॥

madhyaṁ patu suradhīśō nabhiṁ patu suralayaḥ ।
suravandyaḥ katiṁ patu janunī kamalasanaḥ ॥ 4 ॥

See Also  Jabali Upanishhad In English

jaṅghē patu hr̥sīkēśaḥ padau patu trivikramaḥ ।
akhilaṁ ca śarīraṁ mē pataṁ gōvindamadhavau ॥ 5 ॥

akarō vyapakō visnuraksaratmaka ēva ca ।
pavakassarvapapanamakaraya namō namaḥ ॥ 6 ॥

tarakassarvabhūtanaṁ dharmaśastrēsu gīyatē ।
punatu viśvabhuvanatvōṅkaraya namō namaḥ ॥ 7 ॥

mūlaprakr̥tirūpa ya mahamaya ca vaisnavī ।
tasya bījēna samyuktō yakaraya namō namaḥ ॥ 8 ॥

vaikunthadhipatiḥ saksadvaikunthapadadayakaḥ ।
vaijayantīsamayuktō vikaraya namō namaḥ ॥ 9 ॥

snatassarvēsu tīrthēsu pūtō yajñadikarmasu ।
pavanō dvijapaṅktīnaṁ takaraya namō namaḥ ॥ 10 ॥

vahanaṁ garudō yasya bhujaṅgaśśayanaṁ tatha ।
vamabhagē ca laksmīśca lakaraya namō namaḥ ॥ 11 ॥

naradadisamayuktaṁ vaisnavaṁ paramaṁ padam ।
labhatē manavō nityaṁ vaisnavaṁ dharmamaśritaḥ ॥ 12 ॥

vyadhayō vilayaṁ yanti pūrvakarmasamudbhavaḥ ।
bhūtani ca palayantē mantrōpasakadarśanat ॥ 13 ॥

idaṁ sadaksaraṁ stōtraṁ yō japēcchraddhayanvitaḥ ।
visnusayujyamapnōti satyaṁ satyaṁ na saṁśayaḥ ॥ 14 ॥

iti śrīpadmapuranē sūtaśaunaka saṁvadē viththalakavacam ।

॥ – Chant Stotras in other Languages –


Sri Viththala Kavacham in Sanskrit – English – KannadaTeluguTamil